रु - रु शब्दे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
रुवीयात् / रुवीयाद् / रुयात् / रुयाद्
जुहुयात् / जुहुयाद्
सुनुयात् / सुनुयाद्
दुनुयात् / दुनुयाद्
युनीयात् / युनीयाद्
प्रथम पुरुषः  द्विवचनम्
रुवीयाताम् / रुयाताम्
जुहुयाताम्
सुनुयाताम्
दुनुयाताम्
युनीयाताम्
प्रथम पुरुषः  बहुवचनम्
रुवीयुः / रुयुः
जुहुयुः
सुनुयुः
दुनुयुः
युनीयुः
मध्यम पुरुषः  एकवचनम्
रुवीयाः / रुयाः
जुहुयाः
सुनुयाः
दुनुयाः
युनीयाः
मध्यम पुरुषः  द्विवचनम्
रुवीयातम् / रुयातम्
जुहुयातम्
सुनुयातम्
दुनुयातम्
युनीयातम्
मध्यम पुरुषः  बहुवचनम्
रुवीयात / रुयात
जुहुयात
सुनुयात
दुनुयात
युनीयात
उत्तम पुरुषः  एकवचनम्
रुवीयाम् / रुयाम्
जुहुयाम्
सुनुयाम्
दुनुयाम्
युनीयाम्
उत्तम पुरुषः  द्विवचनम्
रुवीयाव / रुयाव
जुहुयाव
सुनुयाव
दुनुयाव
युनीयाव
उत्तम पुरुषः  बहुवचनम्
रुवीयाम / रुयाम
जुहुयाम
सुनुयाम
दुनुयाम
युनीयाम
प्रथम पुरुषः  एकवचनम्
रुवीयात् / रुवीयाद् / रुयात् / रुयाद्
जुहुयात् / जुहुयाद्
सुनुयात् / सुनुयाद्
दुनुयात् / दुनुयाद्
युनीयात् / युनीयाद्
प्रथम पुरुषः  द्विवचनम्
रुवीयाताम् / रुयाताम्
सुनुयाताम्
दुनुयाताम्
युनीयाताम्
प्रथम पुरुषः  बहुवचनम्
रुवीयुः / रुयुः
सुनुयुः
दुनुयुः
युनीयुः
मध्यम पुरुषः  एकवचनम्
रुवीयाः / रुयाः
सुनुयाः
दुनुयाः
युनीयाः
मध्यम पुरुषः  द्विवचनम्
रुवीयातम् / रुयातम्
सुनुयातम्
दुनुयातम्
युनीयातम्
मध्यम पुरुषः  बहुवचनम्
रुवीयात / रुयात
सुनुयात
दुनुयात
युनीयात
उत्तम पुरुषः  एकवचनम्
रुवीयाम् / रुयाम्
सुनुयाम्
दुनुयाम्
युनीयाम्
उत्तम पुरुषः  द्विवचनम्
रुवीयाव / रुयाव
सुनुयाव
दुनुयाव
युनीयाव
उत्तम पुरुषः  बहुवचनम्
रुवीयाम / रुयाम
सुनुयाम
दुनुयाम
युनीयाम