रु - रु शब्दे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
अरुवीताम् / अरुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
अरुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
अरवीः / अरौः
अजुहोः
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
अरुवीतम् / अरुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
अरुवीत / अरुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
अरवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
अरुवीव / अरुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
अरुवीम / अरुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
प्रथम पुरुषः  एकवचनम्
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
अरुवीताम् / अरुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
अरुवन्
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
अरवीः / अरौः
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
अरुवीतम् / अरुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
अरुवीत / अरुत
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
अरवम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
अरुवीव / अरुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
अरुवीम / अरुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम