रु - रु - शब्दे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रवीति / रौति
रूयते
रुराव
रुरुवे
रविता
राविता / रविता
रविष्यति
राविष्यते / रविष्यते
रुवीतात् / रुवीताद् / रुतात् / रुताद् / रवीतु / रौतु
रूयताम्
अरवीत् / अरवीद् / अरौत् / अरौद्
अरूयत
रुवीयात् / रुवीयाद् / रुयात् / रुयाद्
रूयेत
रूयात् / रूयाद्
राविषीष्ट / रविषीष्ट
अरावीत् / अरावीद्
अरावि
अरविष्यत् / अरविष्यद्
अराविष्यत / अरविष्यत
प्रथम  द्विवचनम्
रुवीतः / रुतः
रूयेते
रुरुवतुः
रुरुवाते
रवितारौ
रावितारौ / रवितारौ
रविष्यतः
राविष्येते / रविष्येते
रुवीताम् / रुताम्
रूयेताम्
अरुवीताम् / अरुताम्
अरूयेताम्
रुवीयाताम् / रुयाताम्
रूयेयाताम्
रूयास्ताम्
राविषीयास्ताम् / रविषीयास्ताम्
अराविष्टाम्
अराविषाताम् / अरविषाताम्
अरविष्यताम्
अराविष्येताम् / अरविष्येताम्
प्रथम  बहुवचनम्
रुवन्ति
रूयन्ते
रुरुवुः
रुरुविरे
रवितारः
रावितारः / रवितारः
रविष्यन्ति
राविष्यन्ते / रविष्यन्ते
रुवन्तु
रूयन्ताम्
अरुवन्
अरूयन्त
रुवीयुः / रुयुः
रूयेरन्
रूयासुः
राविषीरन् / रविषीरन्
अराविषुः
अराविषत / अरविषत
अरविष्यन्
अराविष्यन्त / अरविष्यन्त
मध्यम  एकवचनम्
रवीषि / रौषि
रूयसे
रुरविथ
रुरुविषे
रवितासि
रावितासे / रवितासे
रविष्यसि
राविष्यसे / रविष्यसे
रुवीतात् / रुवीताद् / रुतात् / रुताद् / रुवीहि / रुहि
रूयस्व
अरवीः / अरौः
अरूयथाः
रुवीयाः / रुयाः
रूयेथाः
रूयाः
राविषीष्ठाः / रविषीष्ठाः
अरावीः
अराविष्ठाः / अरविष्ठाः
अरविष्यः
अराविष्यथाः / अरविष्यथाः
मध्यम  द्विवचनम्
रुवीथः / रुथः
रूयेथे
रुरुवथुः
रुरुवाथे
रवितास्थः
रावितासाथे / रवितासाथे
रविष्यथः
राविष्येथे / रविष्येथे
रुवीतम् / रुतम्
रूयेथाम्
अरुवीतम् / अरुतम्
अरूयेथाम्
रुवीयातम् / रुयातम्
रूयेयाथाम्
रूयास्तम्
राविषीयास्थाम् / रविषीयास्थाम्
अराविष्टम्
अराविषाथाम् / अरविषाथाम्
अरविष्यतम्
अराविष्येथाम् / अरविष्येथाम्
मध्यम  बहुवचनम्
रुवीथ / रुथ
रूयध्वे
रुरुव
रुरुविढ्वे / रुरुविध्वे
रवितास्थ
राविताध्वे / रविताध्वे
रविष्यथ
राविष्यध्वे / रविष्यध्वे
रुवीत / रुत
रूयध्वम्
अरुवीत / अरुत
अरूयध्वम्
रुवीयात / रुयात
रूयेध्वम्
रूयास्त
राविषीढ्वम् / राविषीध्वम् / रविषीढ्वम् / रविषीध्वम्
अराविष्ट
अराविढ्वम् / अराविध्वम् / अरविढ्वम् / अरविध्वम्
अरविष्यत
अराविष्यध्वम् / अरविष्यध्वम्
उत्तम  एकवचनम्
रवीमि / रौमि
रूये
रुरव / रुराव
रुरुवे
रवितास्मि
राविताहे / रविताहे
रविष्यामि
राविष्ये / रविष्ये
रवाणि
रूयै
अरवम्
अरूये
रुवीयाम् / रुयाम्
रूयेय
रूयासम्
राविषीय / रविषीय
अराविषम्
अराविषि / अरविषि
अरविष्यम्
अराविष्ये / अरविष्ये
उत्तम  द्विवचनम्
रुवीवः / रुवः
रूयावहे
रुरुविव
रुरुविवहे
रवितास्वः
रावितास्वहे / रवितास्वहे
रविष्यावः
राविष्यावहे / रविष्यावहे
रवाव
रूयावहै
अरुवीव / अरुव
अरूयावहि
रुवीयाव / रुयाव
रूयेवहि
रूयास्व
राविषीवहि / रविषीवहि
अराविष्व
अराविष्वहि / अरविष्वहि
अरविष्याव
अराविष्यावहि / अरविष्यावहि
उत्तम  बहुवचनम्
रुवीमः / रुमः
रूयामहे
रुरुविम
रुरुविमहे
रवितास्मः
रावितास्महे / रवितास्महे
रविष्यामः
राविष्यामहे / रविष्यामहे
रवाम
रूयामहै
अरुवीम / अरुम
अरूयामहि
रुवीयाम / रुयाम
रूयेमहि
रूयास्म
राविषीमहि / रविषीमहि
अराविष्म
अराविष्महि / अरविष्महि
अरविष्याम
अराविष्यामहि / अरविष्यामहि
प्रथम पुरुषः  एकवचनम्
राविता / रविता
राविष्यते / रविष्यते
रुवीतात् / रुवीताद् / रुतात् / रुताद् / रवीतु / रौतु
अरवीत् / अरवीद् / अरौत् / अरौद्
रुवीयात् / रुवीयाद् / रुयात् / रुयाद्
राविषीष्ट / रविषीष्ट
अरावीत् / अरावीद्
अरविष्यत् / अरविष्यद्
अराविष्यत / अरविष्यत
प्रथमा  द्विवचनम्
रुवीतः / रुतः
रावितारौ / रवितारौ
राविष्येते / रविष्येते
रुवीताम् / रुताम्
अरुवीताम् / अरुताम्
रुवीयाताम् / रुयाताम्
राविषीयास्ताम् / रविषीयास्ताम्
अराविषाताम् / अरविषाताम्
अराविष्येताम् / अरविष्येताम्
प्रथमा  बहुवचनम्
रावितारः / रवितारः
राविष्यन्ते / रविष्यन्ते
राविषीरन् / रविषीरन्
अराविषत / अरविषत
अराविष्यन्त / अरविष्यन्त
मध्यम पुरुषः  एकवचनम्
रावितासे / रवितासे
राविष्यसे / रविष्यसे
रुवीतात् / रुवीताद् / रुतात् / रुताद् / रुवीहि / रुहि
राविषीष्ठाः / रविषीष्ठाः
अराविष्ठाः / अरविष्ठाः
अराविष्यथाः / अरविष्यथाः
मध्यम पुरुषः  द्विवचनम्
रुवीथः / रुथः
रावितासाथे / रवितासाथे
राविष्येथे / रविष्येथे
रुवीतम् / रुतम्
अरुवीतम् / अरुतम्
रुवीयातम् / रुयातम्
राविषीयास्थाम् / रविषीयास्थाम्
अराविषाथाम् / अरविषाथाम्
अराविष्येथाम् / अरविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रुरुविढ्वे / रुरुविध्वे
राविताध्वे / रविताध्वे
राविष्यध्वे / रविष्यध्वे
अरुवीत / अरुत
राविषीढ्वम् / राविषीध्वम् / रविषीढ्वम् / रविषीध्वम्
अराविढ्वम् / अराविध्वम् / अरविढ्वम् / अरविध्वम्
अराविष्यध्वम् / अरविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
राविताहे / रविताहे
राविष्ये / रविष्ये
रुवीयाम् / रुयाम्
अराविषि / अरविषि
अराविष्ये / अरविष्ये
उत्तम पुरुषः  द्विवचनम्
रुवीवः / रुवः
रावितास्वहे / रवितास्वहे
राविष्यावहे / रविष्यावहे
अरुवीव / अरुव
राविषीवहि / रविषीवहि
अराविष्वहि / अरविष्वहि
अराविष्यावहि / अरविष्यावहि
उत्तम पुरुषः  बहुवचनम्
रुवीमः / रुमः
रावितास्महे / रवितास्महे
राविष्यामहे / रविष्यामहे
अरुवीम / अरुम
राविषीमहि / रविषीमहि
अराविष्महि / अरविष्महि
अराविष्यामहि / अरविष्यामहि