रुध् - रुधिँर् आवरणे रुधादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अरुणत् / अरुणद्
आर्ध्नोत् / आर्ध्नोद्
प्रथम पुरुषः  द्विवचनम्
अरुन्धाम् / अरुन्द्धाम्
आर्ध्नुताम्
प्रथम पुरुषः  बहुवचनम्
अरुन्धन्
आर्ध्नुवन्
मध्यम पुरुषः  एकवचनम्
अरुणः / अरुणत् / अरुणद्
आर्ध्नोः
मध्यम पुरुषः  द्विवचनम्
अरुन्धम् / अरुन्द्धम्
आर्ध्नुतम्
मध्यम पुरुषः  बहुवचनम्
अरुन्ध / अरुन्द्ध
आर्ध्नुत
उत्तम पुरुषः  एकवचनम्
अरुणधम्
आर्ध्नवम्
उत्तम पुरुषः  द्विवचनम्
अरुन्ध्व
आर्ध्नुव
उत्तम पुरुषः  बहुवचनम्
अरुन्ध्म
आर्ध्नुम
प्रथम पुरुषः  एकवचनम्
अरुणत् / अरुणद्
आर्ध्नोत् / आर्ध्नोद्
प्रथम पुरुषः  द्विवचनम्
अरुन्धाम् / अरुन्द्धाम्
आर्ध्नुताम्
प्रथम पुरुषः  बहुवचनम्
अरुन्धन्
आर्ध्नुवन्
मध्यम पुरुषः  एकवचनम्
अरुणः / अरुणत् / अरुणद्
आर्ध्नोः
मध्यम पुरुषः  द्विवचनम्
अरुन्धम् / अरुन्द्धम्
आर्ध्नुतम्
मध्यम पुरुषः  बहुवचनम्
अरुन्ध / अरुन्द्ध
आर्ध्नुत
उत्तम पुरुषः  एकवचनम्
अरुणधम्
आर्ध्नवम्
उत्तम पुरुषः  द्विवचनम्
अरुन्ध्व
आर्ध्नुव
उत्तम पुरुषः  बहुवचनम्
अरुन्ध्म
आर्ध्नुम