रुध् - रुधिँर् - आवरणे रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
रुणद्धि
रुन्धे / रुन्द्धे
रुध्यते
रुरोध
रुरुधे
रुरुधे
रोद्धा
रोद्धा
रोद्धा
रोत्स्यति
रोत्स्यते
रोत्स्यते
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु
रुन्धाम् / रुन्द्धाम्
रुध्यताम्
अरुणत् / अरुणद्
अरुन्ध / अरुन्द्ध
अरुध्यत
रुन्ध्यात् / रुन्ध्याद्
रुन्धीत
रुध्येत
रुध्यात् / रुध्याद्
रुत्सीष्ट
रुत्सीष्ट
अरुधत् / अरुधद् / अरौत्सीत् / अरौत्सीद्
अरुद्ध
अरोधि
अरोत्स्यत् / अरोत्स्यद्
अरोत्स्यत
अरोत्स्यत
प्रथम  द्विवचनम्
रुन्धः / रुन्द्धः
रुन्धाते
रुध्येते
रुरुधतुः
रुरुधाते
रुरुधाते
रोद्धारौ
रोद्धारौ
रोद्धारौ
रोत्स्यतः
रोत्स्येते
रोत्स्येते
रुन्धाम् / रुन्द्धाम्
रुन्धाताम्
रुध्येताम्
अरुन्धाम् / अरुन्द्धाम्
अरुन्धाताम्
अरुध्येताम्
रुन्ध्याताम्
रुन्धीयाताम्
रुध्येयाताम्
रुध्यास्ताम्
रुत्सीयास्ताम्
रुत्सीयास्ताम्
अरुधताम् / अरौद्धाम्
अरुत्साताम्
अरुत्साताम्
अरोत्स्यताम्
अरोत्स्येताम्
अरोत्स्येताम्
प्रथम  बहुवचनम्
रुन्धन्ति
रुन्धते
रुध्यन्ते
रुरुधुः
रुरुधिरे
रुरुधिरे
रोद्धारः
रोद्धारः
रोद्धारः
रोत्स्यन्ति
रोत्स्यन्ते
रोत्स्यन्ते
रुन्धन्तु
रुन्धताम्
रुध्यन्ताम्
अरुन्धन्
अरुन्धत
अरुध्यन्त
रुन्ध्युः
रुन्धीरन्
रुध्येरन्
रुध्यासुः
रुत्सीरन्
रुत्सीरन्
अरुधन् / अरौत्सुः
अरुत्सत
अरुत्सत
अरोत्स्यन्
अरोत्स्यन्त
अरोत्स्यन्त
मध्यम  एकवचनम्
रुणत्सि
रुन्त्से
रुध्यसे
रुरोधिथ
रुरुधिषे
रुरुधिषे
रोद्धासि
रोद्धासे
रोद्धासे
रोत्स्यसि
रोत्स्यसे
रोत्स्यसे
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुन्धि / रुन्द्धि
रुन्त्स्व
रुध्यस्व
अरुणः / अरुणत् / अरुणद्
अरुन्धाः / अरुन्द्धाः
अरुध्यथाः
रुन्ध्याः
रुन्धीथाः
रुध्येथाः
रुध्याः
रुत्सीष्ठाः
रुत्सीष्ठाः
अरुधः / अरौत्सीः
अरुद्धाः
अरुद्धाः
अरोत्स्यः
अरोत्स्यथाः
अरोत्स्यथाः
मध्यम  द्विवचनम्
रुन्धः / रुन्द्धः
रुन्धाथे
रुध्येथे
रुरुधथुः
रुरुधाथे
रुरुधाथे
रोद्धास्थः
रोद्धासाथे
रोद्धासाथे
रोत्स्यथः
रोत्स्येथे
रोत्स्येथे
रुन्धम् / रुन्द्धम्
रुन्धाथाम्
रुध्येथाम्
अरुन्धम् / अरुन्द्धम्
अरुन्धाथाम्
अरुध्येथाम्
रुन्ध्यातम्
रुन्धीयाथाम्
रुध्येयाथाम्
रुध्यास्तम्
रुत्सीयास्थाम्
रुत्सीयास्थाम्
अरुधतम् / अरौद्धम्
अरुत्साथाम्
अरुत्साथाम्
अरोत्स्यतम्
अरोत्स्येथाम्
अरोत्स्येथाम्
मध्यम  बहुवचनम्
रुन्ध / रुन्द्ध
रुन्ध्वे / रुन्द्ध्वे
रुध्यध्वे
रुरुध
रुरुधिध्वे
रुरुधिध्वे
रोद्धास्थ
रोद्धाध्वे
रोद्धाध्वे
रोत्स्यथ
रोत्स्यध्वे
रोत्स्यध्वे
रुन्ध / रुन्द्ध
रुन्ध्वम् / रुन्द्ध्वम्
रुध्यध्वम्
अरुन्ध / अरुन्द्ध
अरुन्ध्वम् / अरुन्द्ध्वम्
अरुध्यध्वम्
रुन्ध्यात
रुन्धीध्वम्
रुध्येध्वम्
रुध्यास्त
रुत्सीध्वम्
रुत्सीध्वम्
अरुधत / अरौद्ध
अरुद्ध्वम्
अरुद्ध्वम्
अरोत्स्यत
अरोत्स्यध्वम्
अरोत्स्यध्वम्
उत्तम  एकवचनम्
रुणध्मि
रुन्धे
रुध्ये
रुरोध
रुरुधे
रुरुधे
रोद्धास्मि
रोद्धाहे
रोद्धाहे
रोत्स्यामि
रोत्स्ये
रोत्स्ये
रुणधानि
रुणधै
रुध्यै
अरुणधम्
अरुन्धि
अरुध्ये
रुन्ध्याम्
रुन्धीय
रुध्येय
रुध्यासम्
रुत्सीय
रुत्सीय
अरुधम् / अरौत्सम्
अरुत्सि
अरुत्सि
अरोत्स्यम्
अरोत्स्ये
अरोत्स्ये
उत्तम  द्विवचनम्
रुन्ध्वः
रुन्ध्वहे
रुध्यावहे
रुरुधिव
रुरुधिवहे
रुरुधिवहे
रोद्धास्वः
रोद्धास्वहे
रोद्धास्वहे
रोत्स्यावः
रोत्स्यावहे
रोत्स्यावहे
रुणधाव
रुणधावहै
रुध्यावहै
अरुन्ध्व
अरुन्ध्वहि
अरुध्यावहि
रुन्ध्याव
रुन्धीवहि
रुध्येवहि
रुध्यास्व
रुत्सीवहि
रुत्सीवहि
अरुधाव / अरौत्स्व
अरुत्स्वहि
अरुत्स्वहि
अरोत्स्याव
अरोत्स्यावहि
अरोत्स्यावहि
उत्तम  बहुवचनम्
रुन्ध्मः
रुन्ध्महे
रुध्यामहे
रुरुधिम
रुरुधिमहे
रुरुधिमहे
रोद्धास्मः
रोद्धास्महे
रोद्धास्महे
रोत्स्यामः
रोत्स्यामहे
रोत्स्यामहे
रुणधाम
रुणधामहै
रुध्यामहै
अरुन्ध्म
अरुन्ध्महि
अरुध्यामहि
रुन्ध्याम
रुन्धीमहि
रुध्येमहि
रुध्यास्म
रुत्सीमहि
रुत्सीमहि
अरुधाम / अरौत्स्म
अरुत्स्महि
अरुत्स्महि
अरोत्स्याम
अरोत्स्यामहि
अरोत्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
रुन्धे / रुन्द्धे
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु
रुन्धाम् / रुन्द्धाम्
अरुणत् / अरुणद्
अरुन्ध / अरुन्द्ध
रुन्ध्यात् / रुन्ध्याद्
रुध्यात् / रुध्याद्
अरुधत् / अरुधद् / अरौत्सीत् / अरौत्सीद्
अरोत्स्यत् / अरोत्स्यद्
प्रथमा  द्विवचनम्
रुन्धः / रुन्द्धः
रुन्धाम् / रुन्द्धाम्
अरुन्धाम् / अरुन्द्धाम्
अरुधताम् / अरौद्धाम्
अरोत्स्येताम्
अरोत्स्येताम्
प्रथमा  बहुवचनम्
अरुधन् / अरौत्सुः
मध्यम पुरुषः  एकवचनम्
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुन्धि / रुन्द्धि
अरुणः / अरुणत् / अरुणद्
अरुन्धाः / अरुन्द्धाः
अरुधः / अरौत्सीः
मध्यम पुरुषः  द्विवचनम्
रुन्धः / रुन्द्धः
रुन्धम् / रुन्द्धम्
अरुन्धम् / अरुन्द्धम्
अरुधतम् / अरौद्धम्
अरोत्स्येथाम्
अरोत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
रुन्ध / रुन्द्ध
रुन्ध्वे / रुन्द्ध्वे
रुन्ध / रुन्द्ध
रुन्ध्वम् / रुन्द्ध्वम्
अरुन्ध / अरुन्द्ध
अरुन्ध्वम् / अरुन्द्ध्वम्
अरोत्स्यध्वम्
अरोत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
अरुधम् / अरौत्सम्
उत्तम पुरुषः  द्विवचनम्
अरुधाव / अरौत्स्व
उत्तम पुरुषः  बहुवचनम्
अरुधाम / अरौत्स्म