रुद् - रुदिँर् - अश्रुविमोचने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रोदिति
रुद्यते
रुरोद
रुरुदे
रोदिता
रोदिता
रोदिष्यति
रोदिष्यते
रुदितात् / रुदिताद् / रोदितु
रुद्यताम्
अरोदत् / अरोदद् / अरोदीत् / अरोदीद्
अरुद्यत
रुद्यात् / रुद्याद्
रुद्येत
रुद्यात् / रुद्याद्
रोदिषीष्ट
अरुदत् / अरुदद् / अरोदीत् / अरोदीद्
अरोदि
अरोदिष्यत् / अरोदिष्यद्
अरोदिष्यत
प्रथम  द्विवचनम्
रुदितः
रुद्येते
रुरुदतुः
रुरुदाते
रोदितारौ
रोदितारौ
रोदिष्यतः
रोदिष्येते
रुदिताम्
रुद्येताम्
अरुदिताम्
अरुद्येताम्
रुद्याताम्
रुद्येयाताम्
रुद्यास्ताम्
रोदिषीयास्ताम्
अरुदताम् / अरोदिष्टाम्
अरोदिषाताम्
अरोदिष्यताम्
अरोदिष्येताम्
प्रथम  बहुवचनम्
रुदन्ति
रुद्यन्ते
रुरुदुः
रुरुदिरे
रोदितारः
रोदितारः
रोदिष्यन्ति
रोदिष्यन्ते
रुदन्तु
रुद्यन्ताम्
अरुदन्
अरुद्यन्त
रुद्युः
रुद्येरन्
रुद्यासुः
रोदिषीरन्
अरुदन् / अरोदिषुः
अरोदिषत
अरोदिष्यन्
अरोदिष्यन्त
मध्यम  एकवचनम्
रोदिषि
रुद्यसे
रुरोदिथ
रुरुदिषे
रोदितासि
रोदितासे
रोदिष्यसि
रोदिष्यसे
रुदितात् / रुदिताद् / रुदिहि
रुद्यस्व
अरोदः / अरोदीः
अरुद्यथाः
रुद्याः
रुद्येथाः
रुद्याः
रोदिषीष्ठाः
अरुदः / अरोदीः
अरोदिष्ठाः
अरोदिष्यः
अरोदिष्यथाः
मध्यम  द्विवचनम्
रुदिथः
रुद्येथे
रुरुदथुः
रुरुदाथे
रोदितास्थः
रोदितासाथे
रोदिष्यथः
रोदिष्येथे
रुदितम्
रुद्येथाम्
अरुदितम्
अरुद्येथाम्
रुद्यातम्
रुद्येयाथाम्
रुद्यास्तम्
रोदिषीयास्थाम्
अरुदतम् / अरोदिष्टम्
अरोदिषाथाम्
अरोदिष्यतम्
अरोदिष्येथाम्
मध्यम  बहुवचनम्
रुदिथ
रुद्यध्वे
रुरुद
रुरुदिध्वे
रोदितास्थ
रोदिताध्वे
रोदिष्यथ
रोदिष्यध्वे
रुदित
रुद्यध्वम्
अरुदित
अरुद्यध्वम्
रुद्यात
रुद्येध्वम्
रुद्यास्त
रोदिषीध्वम्
अरुदत / अरोदिष्ट
अरोदिढ्वम्
अरोदिष्यत
अरोदिष्यध्वम्
उत्तम  एकवचनम्
रोदिमि
रुद्ये
रुरोद
रुरुदे
रोदितास्मि
रोदिताहे
रोदिष्यामि
रोदिष्ये
रोदानि
रुद्यै
अरोदम्
अरुद्ये
रुद्याम्
रुद्येय
रुद्यासम्
रोदिषीय
अरुदम् / अरोदिषम्
अरोदिषि
अरोदिष्यम्
अरोदिष्ये
उत्तम  द्विवचनम्
रुदिवः
रुद्यावहे
रुरुदिव
रुरुदिवहे
रोदितास्वः
रोदितास्वहे
रोदिष्यावः
रोदिष्यावहे
रोदाव
रुद्यावहै
अरुदिव
अरुद्यावहि
रुद्याव
रुद्येवहि
रुद्यास्व
रोदिषीवहि
अरुदाव / अरोदिष्व
अरोदिष्वहि
अरोदिष्याव
अरोदिष्यावहि
उत्तम  बहुवचनम्
रुदिमः
रुद्यामहे
रुरुदिम
रुरुदिमहे
रोदितास्मः
रोदितास्महे
रोदिष्यामः
रोदिष्यामहे
रोदाम
रुद्यामहै
अरुदिम
अरुद्यामहि
रुद्याम
रुद्येमहि
रुद्यास्म
रोदिषीमहि
अरुदाम / अरोदिष्म
अरोदिष्महि
अरोदिष्याम
अरोदिष्यामहि
प्रथम पुरुषः  एकवचनम्
रुदितात् / रुदिताद् / रोदितु
अरोदत् / अरोदद् / अरोदीत् / अरोदीद्
रुद्यात् / रुद्याद्
रुद्यात् / रुद्याद्
अरुदत् / अरुदद् / अरोदीत् / अरोदीद्
अरोदिष्यत् / अरोदिष्यद्
प्रथमा  द्विवचनम्
अरुदताम् / अरोदिष्टाम्
अरोदिष्येताम्
प्रथमा  बहुवचनम्
अरुदन् / अरोदिषुः
मध्यम पुरुषः  एकवचनम्
रुदितात् / रुदिताद् / रुदिहि
मध्यम पुरुषः  द्विवचनम्
अरुदतम् / अरोदिष्टम्
अरोदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरुदत / अरोदिष्ट
अरोदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अरुदम् / अरोदिषम्
उत्तम पुरुषः  द्विवचनम्
अरुदाव / अरोदिष्व
उत्तम पुरुषः  बहुवचनम्
अरुदाम / अरोदिष्म