रुठ् - रुठँ - उपघाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रोठति
रुठ्यते
रुरोठ
रुरुठे
रोठिता
रोठिता
रोठिष्यति
रोठिष्यते
रोठतात् / रोठताद् / रोठतु
रुठ्यताम्
अरोठत् / अरोठद्
अरुठ्यत
रोठेत् / रोठेद्
रुठ्येत
रुठ्यात् / रुठ्याद्
रोठिषीष्ट
अरोठीत् / अरोठीद्
अरोठि
अरोठिष्यत् / अरोठिष्यद्
अरोठिष्यत
प्रथम  द्विवचनम्
रोठतः
रुठ्येते
रुरुठतुः
रुरुठाते
रोठितारौ
रोठितारौ
रोठिष्यतः
रोठिष्येते
रोठताम्
रुठ्येताम्
अरोठताम्
अरुठ्येताम्
रोठेताम्
रुठ्येयाताम्
रुठ्यास्ताम्
रोठिषीयास्ताम्
अरोठिष्टाम्
अरोठिषाताम्
अरोठिष्यताम्
अरोठिष्येताम्
प्रथम  बहुवचनम्
रोठन्ति
रुठ्यन्ते
रुरुठुः
रुरुठिरे
रोठितारः
रोठितारः
रोठिष्यन्ति
रोठिष्यन्ते
रोठन्तु
रुठ्यन्ताम्
अरोठन्
अरुठ्यन्त
रोठेयुः
रुठ्येरन्
रुठ्यासुः
रोठिषीरन्
अरोठिषुः
अरोठिषत
अरोठिष्यन्
अरोठिष्यन्त
मध्यम  एकवचनम्
रोठसि
रुठ्यसे
रुरोठिथ
रुरुठिषे
रोठितासि
रोठितासे
रोठिष्यसि
रोठिष्यसे
रोठतात् / रोठताद् / रोठ
रुठ्यस्व
अरोठः
अरुठ्यथाः
रोठेः
रुठ्येथाः
रुठ्याः
रोठिषीष्ठाः
अरोठीः
अरोठिष्ठाः
अरोठिष्यः
अरोठिष्यथाः
मध्यम  द्विवचनम्
रोठथः
रुठ्येथे
रुरुठथुः
रुरुठाथे
रोठितास्थः
रोठितासाथे
रोठिष्यथः
रोठिष्येथे
रोठतम्
रुठ्येथाम्
अरोठतम्
अरुठ्येथाम्
रोठेतम्
रुठ्येयाथाम्
रुठ्यास्तम्
रोठिषीयास्थाम्
अरोठिष्टम्
अरोठिषाथाम्
अरोठिष्यतम्
अरोठिष्येथाम्
मध्यम  बहुवचनम्
रोठथ
रुठ्यध्वे
रुरुठ
रुरुठिध्वे
रोठितास्थ
रोठिताध्वे
रोठिष्यथ
रोठिष्यध्वे
रोठत
रुठ्यध्वम्
अरोठत
अरुठ्यध्वम्
रोठेत
रुठ्येध्वम्
रुठ्यास्त
रोठिषीध्वम्
अरोठिष्ट
अरोठिढ्वम्
अरोठिष्यत
अरोठिष्यध्वम्
उत्तम  एकवचनम्
रोठामि
रुठ्ये
रुरोठ
रुरुठे
रोठितास्मि
रोठिताहे
रोठिष्यामि
रोठिष्ये
रोठानि
रुठ्यै
अरोठम्
अरुठ्ये
रोठेयम्
रुठ्येय
रुठ्यासम्
रोठिषीय
अरोठिषम्
अरोठिषि
अरोठिष्यम्
अरोठिष्ये
उत्तम  द्विवचनम्
रोठावः
रुठ्यावहे
रुरुठिव
रुरुठिवहे
रोठितास्वः
रोठितास्वहे
रोठिष्यावः
रोठिष्यावहे
रोठाव
रुठ्यावहै
अरोठाव
अरुठ्यावहि
रोठेव
रुठ्येवहि
रुठ्यास्व
रोठिषीवहि
अरोठिष्व
अरोठिष्वहि
अरोठिष्याव
अरोठिष्यावहि
उत्तम  बहुवचनम्
रोठामः
रुठ्यामहे
रुरुठिम
रुरुठिमहे
रोठितास्मः
रोठितास्महे
रोठिष्यामः
रोठिष्यामहे
रोठाम
रुठ्यामहै
अरोठाम
अरुठ्यामहि
रोठेम
रुठ्येमहि
रुठ्यास्म
रोठिषीमहि
अरोठिष्म
अरोठिष्महि
अरोठिष्याम
अरोठिष्यामहि
प्रथम पुरुषः  एकवचनम्
रोठतात् / रोठताद् / रोठतु
अरोठत् / अरोठद्
रुठ्यात् / रुठ्याद्
अरोठीत् / अरोठीद्
अरोठिष्यत् / अरोठिष्यद्
प्रथमा  द्विवचनम्
अरोठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रोठतात् / रोठताद् / रोठ
मध्यम पुरुषः  द्विवचनम्
अरोठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरोठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्