रिङ्ग् - रिगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रिङ्गति
रिङ्ग्यते
रिरिङ्ग
रिरिङ्गे
रिङ्गिता
रिङ्गिता
रिङ्गिष्यति
रिङ्गिष्यते
रिङ्गतात् / रिङ्गताद् / रिङ्गतु
रिङ्ग्यताम्
अरिङ्गत् / अरिङ्गद्
अरिङ्ग्यत
रिङ्गेत् / रिङ्गेद्
रिङ्ग्येत
रिङ्ग्यात् / रिङ्ग्याद्
रिङ्गिषीष्ट
अरिङ्गीत् / अरिङ्गीद्
अरिङ्गि
अरिङ्गिष्यत् / अरिङ्गिष्यद्
अरिङ्गिष्यत
प्रथम  द्विवचनम्
रिङ्गतः
रिङ्ग्येते
रिरिङ्गतुः
रिरिङ्गाते
रिङ्गितारौ
रिङ्गितारौ
रिङ्गिष्यतः
रिङ्गिष्येते
रिङ्गताम्
रिङ्ग्येताम्
अरिङ्गताम्
अरिङ्ग्येताम्
रिङ्गेताम्
रिङ्ग्येयाताम्
रिङ्ग्यास्ताम्
रिङ्गिषीयास्ताम्
अरिङ्गिष्टाम्
अरिङ्गिषाताम्
अरिङ्गिष्यताम्
अरिङ्गिष्येताम्
प्रथम  बहुवचनम्
रिङ्गन्ति
रिङ्ग्यन्ते
रिरिङ्गुः
रिरिङ्गिरे
रिङ्गितारः
रिङ्गितारः
रिङ्गिष्यन्ति
रिङ्गिष्यन्ते
रिङ्गन्तु
रिङ्ग्यन्ताम्
अरिङ्गन्
अरिङ्ग्यन्त
रिङ्गेयुः
रिङ्ग्येरन्
रिङ्ग्यासुः
रिङ्गिषीरन्
अरिङ्गिषुः
अरिङ्गिषत
अरिङ्गिष्यन्
अरिङ्गिष्यन्त
मध्यम  एकवचनम्
रिङ्गसि
रिङ्ग्यसे
रिरिङ्गिथ
रिरिङ्गिषे
रिङ्गितासि
रिङ्गितासे
रिङ्गिष्यसि
रिङ्गिष्यसे
रिङ्गतात् / रिङ्गताद् / रिङ्ग
रिङ्ग्यस्व
अरिङ्गः
अरिङ्ग्यथाः
रिङ्गेः
रिङ्ग्येथाः
रिङ्ग्याः
रिङ्गिषीष्ठाः
अरिङ्गीः
अरिङ्गिष्ठाः
अरिङ्गिष्यः
अरिङ्गिष्यथाः
मध्यम  द्विवचनम्
रिङ्गथः
रिङ्ग्येथे
रिरिङ्गथुः
रिरिङ्गाथे
रिङ्गितास्थः
रिङ्गितासाथे
रिङ्गिष्यथः
रिङ्गिष्येथे
रिङ्गतम्
रिङ्ग्येथाम्
अरिङ्गतम्
अरिङ्ग्येथाम्
रिङ्गेतम्
रिङ्ग्येयाथाम्
रिङ्ग्यास्तम्
रिङ्गिषीयास्थाम्
अरिङ्गिष्टम्
अरिङ्गिषाथाम्
अरिङ्गिष्यतम्
अरिङ्गिष्येथाम्
मध्यम  बहुवचनम्
रिङ्गथ
रिङ्ग्यध्वे
रिरिङ्ग
रिरिङ्गिध्वे
रिङ्गितास्थ
रिङ्गिताध्वे
रिङ्गिष्यथ
रिङ्गिष्यध्वे
रिङ्गत
रिङ्ग्यध्वम्
अरिङ्गत
अरिङ्ग्यध्वम्
रिङ्गेत
रिङ्ग्येध्वम्
रिङ्ग्यास्त
रिङ्गिषीध्वम्
अरिङ्गिष्ट
अरिङ्गिढ्वम्
अरिङ्गिष्यत
अरिङ्गिष्यध्वम्
उत्तम  एकवचनम्
रिङ्गामि
रिङ्ग्ये
रिरिङ्ग
रिरिङ्गे
रिङ्गितास्मि
रिङ्गिताहे
रिङ्गिष्यामि
रिङ्गिष्ये
रिङ्गाणि
रिङ्ग्यै
अरिङ्गम्
अरिङ्ग्ये
रिङ्गेयम्
रिङ्ग्येय
रिङ्ग्यासम्
रिङ्गिषीय
अरिङ्गिषम्
अरिङ्गिषि
अरिङ्गिष्यम्
अरिङ्गिष्ये
उत्तम  द्विवचनम्
रिङ्गावः
रिङ्ग्यावहे
रिरिङ्गिव
रिरिङ्गिवहे
रिङ्गितास्वः
रिङ्गितास्वहे
रिङ्गिष्यावः
रिङ्गिष्यावहे
रिङ्गाव
रिङ्ग्यावहै
अरिङ्गाव
अरिङ्ग्यावहि
रिङ्गेव
रिङ्ग्येवहि
रिङ्ग्यास्व
रिङ्गिषीवहि
अरिङ्गिष्व
अरिङ्गिष्वहि
अरिङ्गिष्याव
अरिङ्गिष्यावहि
उत्तम  बहुवचनम्
रिङ्गामः
रिङ्ग्यामहे
रिरिङ्गिम
रिरिङ्गिमहे
रिङ्गितास्मः
रिङ्गितास्महे
रिङ्गिष्यामः
रिङ्गिष्यामहे
रिङ्गाम
रिङ्ग्यामहै
अरिङ्गाम
अरिङ्ग्यामहि
रिङ्गेम
रिङ्ग्येमहि
रिङ्ग्यास्म
रिङ्गिषीमहि
अरिङ्गिष्म
अरिङ्गिष्महि
अरिङ्गिष्याम
अरिङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
रिङ्गतात् / रिङ्गताद् / रिङ्गतु
अरिङ्गत् / अरिङ्गद्
रिङ्गेत् / रिङ्गेद्
रिङ्ग्यात् / रिङ्ग्याद्
अरिङ्गीत् / अरिङ्गीद्
अरिङ्गिष्यत् / अरिङ्गिष्यद्
प्रथमा  द्विवचनम्
अरिङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रिङ्गतात् / रिङ्गताद् / रिङ्ग
मध्यम पुरुषः  द्विवचनम्
अरिङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरिङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्