रिख् - रिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रेखति
रिख्यते
रिरेख
रिरिखे
रेखिता
रेखिता
रेखिष्यति
रेखिष्यते
रेखतात् / रेखताद् / रेखतु
रिख्यताम्
अरेखत् / अरेखद्
अरिख्यत
रेखेत् / रेखेद्
रिख्येत
रिख्यात् / रिख्याद्
रेखिषीष्ट
अरेखीत् / अरेखीद्
अरेखि
अरेखिष्यत् / अरेखिष्यद्
अरेखिष्यत
प्रथम  द्विवचनम्
रेखतः
रिख्येते
रिरिखतुः
रिरिखाते
रेखितारौ
रेखितारौ
रेखिष्यतः
रेखिष्येते
रेखताम्
रिख्येताम्
अरेखताम्
अरिख्येताम्
रेखेताम्
रिख्येयाताम्
रिख्यास्ताम्
रेखिषीयास्ताम्
अरेखिष्टाम्
अरेखिषाताम्
अरेखिष्यताम्
अरेखिष्येताम्
प्रथम  बहुवचनम्
रेखन्ति
रिख्यन्ते
रिरिखुः
रिरिखिरे
रेखितारः
रेखितारः
रेखिष्यन्ति
रेखिष्यन्ते
रेखन्तु
रिख्यन्ताम्
अरेखन्
अरिख्यन्त
रेखेयुः
रिख्येरन्
रिख्यासुः
रेखिषीरन्
अरेखिषुः
अरेखिषत
अरेखिष्यन्
अरेखिष्यन्त
मध्यम  एकवचनम्
रेखसि
रिख्यसे
रिरेखिथ
रिरिखिषे
रेखितासि
रेखितासे
रेखिष्यसि
रेखिष्यसे
रेखतात् / रेखताद् / रेख
रिख्यस्व
अरेखः
अरिख्यथाः
रेखेः
रिख्येथाः
रिख्याः
रेखिषीष्ठाः
अरेखीः
अरेखिष्ठाः
अरेखिष्यः
अरेखिष्यथाः
मध्यम  द्विवचनम्
रेखथः
रिख्येथे
रिरिखथुः
रिरिखाथे
रेखितास्थः
रेखितासाथे
रेखिष्यथः
रेखिष्येथे
रेखतम्
रिख्येथाम्
अरेखतम्
अरिख्येथाम्
रेखेतम्
रिख्येयाथाम्
रिख्यास्तम्
रेखिषीयास्थाम्
अरेखिष्टम्
अरेखिषाथाम्
अरेखिष्यतम्
अरेखिष्येथाम्
मध्यम  बहुवचनम्
रेखथ
रिख्यध्वे
रिरिख
रिरिखिध्वे
रेखितास्थ
रेखिताध्वे
रेखिष्यथ
रेखिष्यध्वे
रेखत
रिख्यध्वम्
अरेखत
अरिख्यध्वम्
रेखेत
रिख्येध्वम्
रिख्यास्त
रेखिषीध्वम्
अरेखिष्ट
अरेखिढ्वम्
अरेखिष्यत
अरेखिष्यध्वम्
उत्तम  एकवचनम्
रेखामि
रिख्ये
रिरेख
रिरिखे
रेखितास्मि
रेखिताहे
रेखिष्यामि
रेखिष्ये
रेखाणि
रिख्यै
अरेखम्
अरिख्ये
रेखेयम्
रिख्येय
रिख्यासम्
रेखिषीय
अरेखिषम्
अरेखिषि
अरेखिष्यम्
अरेखिष्ये
उत्तम  द्विवचनम्
रेखावः
रिख्यावहे
रिरिखिव
रिरिखिवहे
रेखितास्वः
रेखितास्वहे
रेखिष्यावः
रेखिष्यावहे
रेखाव
रिख्यावहै
अरेखाव
अरिख्यावहि
रेखेव
रिख्येवहि
रिख्यास्व
रेखिषीवहि
अरेखिष्व
अरेखिष्वहि
अरेखिष्याव
अरेखिष्यावहि
उत्तम  बहुवचनम्
रेखामः
रिख्यामहे
रिरिखिम
रिरिखिमहे
रेखितास्मः
रेखितास्महे
रेखिष्यामः
रेखिष्यामहे
रेखाम
रिख्यामहै
अरेखाम
अरिख्यामहि
रेखेम
रिख्येमहि
रिख्यास्म
रेखिषीमहि
अरेखिष्म
अरेखिष्महि
अरेखिष्याम
अरेखिष्यामहि
प्रथम पुरुषः  एकवचनम्
रेखतात् / रेखताद् / रेखतु
अरेखत् / अरेखद्
रिख्यात् / रिख्याद्
अरेखीत् / अरेखीद्
अरेखिष्यत् / अरेखिष्यद्
प्रथमा  द्विवचनम्
अरेखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रेखतात् / रेखताद् / रेख
मध्यम पुरुषः  द्विवचनम्
अरेखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरेखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्