रट् - रटँ - परिभाषणे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रटति
रट्यते
रराट
रेटे
रटिता
रटिता
रटिष्यति
रटिष्यते
रटतात् / रटताद् / रटतु
रट्यताम्
अरटत् / अरटद्
अरट्यत
रटेत् / रटेद्
रट्येत
रट्यात् / रट्याद्
रटिषीष्ट
अराटीत् / अराटीद् / अरटीत् / अरटीद्
अराटि
अरटिष्यत् / अरटिष्यद्
अरटिष्यत
प्रथम  द्विवचनम्
रटतः
रट्येते
रेटतुः
रेटाते
रटितारौ
रटितारौ
रटिष्यतः
रटिष्येते
रटताम्
रट्येताम्
अरटताम्
अरट्येताम्
रटेताम्
रट्येयाताम्
रट्यास्ताम्
रटिषीयास्ताम्
अराटिष्टाम् / अरटिष्टाम्
अरटिषाताम्
अरटिष्यताम्
अरटिष्येताम्
प्रथम  बहुवचनम्
रटन्ति
रट्यन्ते
रेटुः
रेटिरे
रटितारः
रटितारः
रटिष्यन्ति
रटिष्यन्ते
रटन्तु
रट्यन्ताम्
अरटन्
अरट्यन्त
रटेयुः
रट्येरन्
रट्यासुः
रटिषीरन्
अराटिषुः / अरटिषुः
अरटिषत
अरटिष्यन्
अरटिष्यन्त
मध्यम  एकवचनम्
रटसि
रट्यसे
रेटिथ
रेटिषे
रटितासि
रटितासे
रटिष्यसि
रटिष्यसे
रटतात् / रटताद् / रट
रट्यस्व
अरटः
अरट्यथाः
रटेः
रट्येथाः
रट्याः
रटिषीष्ठाः
अराटीः / अरटीः
अरटिष्ठाः
अरटिष्यः
अरटिष्यथाः
मध्यम  द्विवचनम्
रटथः
रट्येथे
रेटथुः
रेटाथे
रटितास्थः
रटितासाथे
रटिष्यथः
रटिष्येथे
रटतम्
रट्येथाम्
अरटतम्
अरट्येथाम्
रटेतम्
रट्येयाथाम्
रट्यास्तम्
रटिषीयास्थाम्
अराटिष्टम् / अरटिष्टम्
अरटिषाथाम्
अरटिष्यतम्
अरटिष्येथाम्
मध्यम  बहुवचनम्
रटथ
रट्यध्वे
रेट
रेटिध्वे
रटितास्थ
रटिताध्वे
रटिष्यथ
रटिष्यध्वे
रटत
रट्यध्वम्
अरटत
अरट्यध्वम्
रटेत
रट्येध्वम्
रट्यास्त
रटिषीध्वम्
अराटिष्ट / अरटिष्ट
अरटिढ्वम्
अरटिष्यत
अरटिष्यध्वम्
उत्तम  एकवचनम्
रटामि
रट्ये
ररट / रराट
रेटे
रटितास्मि
रटिताहे
रटिष्यामि
रटिष्ये
रटानि
रट्यै
अरटम्
अरट्ये
रटेयम्
रट्येय
रट्यासम्
रटिषीय
अराटिषम् / अरटिषम्
अरटिषि
अरटिष्यम्
अरटिष्ये
उत्तम  द्विवचनम्
रटावः
रट्यावहे
रेटिव
रेटिवहे
रटितास्वः
रटितास्वहे
रटिष्यावः
रटिष्यावहे
रटाव
रट्यावहै
अरटाव
अरट्यावहि
रटेव
रट्येवहि
रट्यास्व
रटिषीवहि
अराटिष्व / अरटिष्व
अरटिष्वहि
अरटिष्याव
अरटिष्यावहि
उत्तम  बहुवचनम्
रटामः
रट्यामहे
रेटिम
रेटिमहे
रटितास्मः
रटितास्महे
रटिष्यामः
रटिष्यामहे
रटाम
रट्यामहै
अरटाम
अरट्यामहि
रटेम
रट्येमहि
रट्यास्म
रटिषीमहि
अराटिष्म / अरटिष्म
अरटिष्महि
अरटिष्याम
अरटिष्यामहि
प्रथम पुरुषः  एकवचनम्
रटतात् / रटताद् / रटतु
अराटीत् / अराटीद् / अरटीत् / अरटीद्
अरटिष्यत् / अरटिष्यद्
प्रथमा  द्विवचनम्
अराटिष्टाम् / अरटिष्टाम्
प्रथमा  बहुवचनम्
अराटिषुः / अरटिषुः
मध्यम पुरुषः  एकवचनम्
रटतात् / रटताद् / रट
मध्यम पुरुषः  द्विवचनम्
अराटिष्टम् / अरटिष्टम्
मध्यम पुरुषः  बहुवचनम्
अराटिष्ट / अरटिष्ट
उत्तम पुरुषः  एकवचनम्
अराटिषम् / अरटिषम्
उत्तम पुरुषः  द्विवचनम्
अराटिष्व / अरटिष्व
उत्तम पुरुषः  बहुवचनम्
अराटिष्म / अरटिष्म