रञ्ज् - रञ्जँ - रागे मित् १९४० भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
रजति
रजते
रज्यते
ररञ्ज
ररञ्जे
ररञ्जे
रङ्क्ता
रङ्क्ता
रङ्क्ता
रङ्क्ष्यति
रङ्क्ष्यते
रङ्क्ष्यते
रजतात् / रजताद् / रजतु
रजताम्
रज्यताम्
अरजत् / अरजद्
अरजत
अरज्यत
रजेत् / रजेद्
रजेत
रज्येत
रज्यात् / रज्याद्
रङ्क्षीष्ट
रङ्क्षीष्ट
अराङ्क्षीत् / अराङ्क्षीद्
अरङ्क्त
अरञ्जि
अरङ्क्ष्यत् / अरङ्क्ष्यद्
अरङ्क्ष्यत
अरङ्क्ष्यत
प्रथम  द्विवचनम्
रजतः
रजेते
रज्येते
ररञ्जतुः
ररञ्जाते
ररञ्जाते
रङ्क्तारौ
रङ्क्तारौ
रङ्क्तारौ
रङ्क्ष्यतः
रङ्क्ष्येते
रङ्क्ष्येते
रजताम्
रजेताम्
रज्येताम्
अरजताम्
अरजेताम्
अरज्येताम्
रजेताम्
रजेयाताम्
रज्येयाताम्
रज्यास्ताम्
रङ्क्षीयास्ताम्
रङ्क्षीयास्ताम्
अराङ्क्ताम्
अरङ्क्षाताम्
अरङ्क्षाताम्
अरङ्क्ष्यताम्
अरङ्क्ष्येताम्
अरङ्क्ष्येताम्
प्रथम  बहुवचनम्
रजन्ति
रजन्ते
रज्यन्ते
ररञ्जुः
ररञ्जिरे
ररञ्जिरे
रङ्क्तारः
रङ्क्तारः
रङ्क्तारः
रङ्क्ष्यन्ति
रङ्क्ष्यन्ते
रङ्क्ष्यन्ते
रजन्तु
रजन्ताम्
रज्यन्ताम्
अरजन्
अरजन्त
अरज्यन्त
रजेयुः
रजेरन्
रज्येरन्
रज्यासुः
रङ्क्षीरन्
रङ्क्षीरन्
अराङ्क्षुः
अरङ्क्षत
अरङ्क्षत
अरङ्क्ष्यन्
अरङ्क्ष्यन्त
अरङ्क्ष्यन्त
मध्यम  एकवचनम्
रजसि
रजसे
रज्यसे
ररञ्जिथ / ररङ्क्थ
ररञ्जिषे
ररञ्जिषे
रङ्क्तासि
रङ्क्तासे
रङ्क्तासे
रङ्क्ष्यसि
रङ्क्ष्यसे
रङ्क्ष्यसे
रजतात् / रजताद् / रज
रजस्व
रज्यस्व
अरजः
अरजथाः
अरज्यथाः
रजेः
रजेथाः
रज्येथाः
रज्याः
रङ्क्षीष्ठाः
रङ्क्षीष्ठाः
अराङ्क्षीः
अरङ्क्थाः
अरङ्क्थाः
अरङ्क्ष्यः
अरङ्क्ष्यथाः
अरङ्क्ष्यथाः
मध्यम  द्विवचनम्
रजथः
रजेथे
रज्येथे
ररञ्जथुः
ररञ्जाथे
ररञ्जाथे
रङ्क्तास्थः
रङ्क्तासाथे
रङ्क्तासाथे
रङ्क्ष्यथः
रङ्क्ष्येथे
रङ्क्ष्येथे
रजतम्
रजेथाम्
रज्येथाम्
अरजतम्
अरजेथाम्
अरज्येथाम्
रजेतम्
रजेयाथाम्
रज्येयाथाम्
रज्यास्तम्
रङ्क्षीयास्थाम्
रङ्क्षीयास्थाम्
अराङ्क्तम्
अरङ्क्षाथाम्
अरङ्क्षाथाम्
अरङ्क्ष्यतम्
अरङ्क्ष्येथाम्
अरङ्क्ष्येथाम्
मध्यम  बहुवचनम्
रजथ
रजध्वे
रज्यध्वे
ररञ्ज
ररञ्जिध्वे
ररञ्जिध्वे
रङ्क्तास्थ
रङ्क्ताध्वे
रङ्क्ताध्वे
रङ्क्ष्यथ
रङ्क्ष्यध्वे
रङ्क्ष्यध्वे
रजत
रजध्वम्
रज्यध्वम्
अरजत
अरजध्वम्
अरज्यध्वम्
रजेत
रजेध्वम्
रज्येध्वम्
रज्यास्त
रङ्क्षीध्वम्
रङ्क्षीध्वम्
अराङ्क्त
अरङ्ग्ध्वम्
अरङ्ग्ध्वम्
अरङ्क्ष्यत
अरङ्क्ष्यध्वम्
अरङ्क्ष्यध्वम्
उत्तम  एकवचनम्
रजामि
रजे
रज्ये
ररञ्ज
ररञ्जे
ररञ्जे
रङ्क्तास्मि
रङ्क्ताहे
रङ्क्ताहे
रङ्क्ष्यामि
रङ्क्ष्ये
रङ्क्ष्ये
रजानि
रजै
रज्यै
अरजम्
अरजे
अरज्ये
रजेयम्
रजेय
रज्येय
रज्यासम्
रङ्क्षीय
रङ्क्षीय
अराङ्क्षम्
अरङ्क्षि
अरङ्क्षि
अरङ्क्ष्यम्
अरङ्क्ष्ये
अरङ्क्ष्ये
उत्तम  द्विवचनम्
रजावः
रजावहे
रज्यावहे
ररञ्जिव
ररञ्जिवहे
ररञ्जिवहे
रङ्क्तास्वः
रङ्क्तास्वहे
रङ्क्तास्वहे
रङ्क्ष्यावः
रङ्क्ष्यावहे
रङ्क्ष्यावहे
रजाव
रजावहै
रज्यावहै
अरजाव
अरजावहि
अरज्यावहि
रजेव
रजेवहि
रज्येवहि
रज्यास्व
रङ्क्षीवहि
रङ्क्षीवहि
अराङ्क्ष्व
अरङ्क्ष्वहि
अरङ्क्ष्वहि
अरङ्क्ष्याव
अरङ्क्ष्यावहि
अरङ्क्ष्यावहि
उत्तम  बहुवचनम्
रजामः
रजामहे
रज्यामहे
ररञ्जिम
ररञ्जिमहे
ररञ्जिमहे
रङ्क्तास्मः
रङ्क्तास्महे
रङ्क्तास्महे
रङ्क्ष्यामः
रङ्क्ष्यामहे
रङ्क्ष्यामहे
रजाम
रजामहै
रज्यामहै
अरजाम
अरजामहि
अरज्यामहि
रजेम
रजेमहि
रज्येमहि
रज्यास्म
रङ्क्षीमहि
रङ्क्षीमहि
अराङ्क्ष्म
अरङ्क्ष्महि
अरङ्क्ष्महि
अरङ्क्ष्याम
अरङ्क्ष्यामहि
अरङ्क्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
रजतात् / रजताद् / रजतु
अराङ्क्षीत् / अराङ्क्षीद्
अरङ्क्ष्यत् / अरङ्क्ष्यद्
प्रथमा  द्विवचनम्
अरङ्क्ष्येताम्
अरङ्क्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ररञ्जिथ / ररङ्क्थ
रजतात् / रजताद् / रज
मध्यम पुरुषः  द्विवचनम्
अरङ्क्ष्येथाम्
अरङ्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरङ्क्ष्यध्वम्
अरङ्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्