रङ्ग् - रङ्गँ - गतौ चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
रङ्गयति
रङ्गयते
रङ्ग्यते
रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूवे / रङ्गयांबभूवे / रङ्गयामाहे
रङ्गयिता
रङ्गयिता
रङ्गिता / रङ्गयिता
रङ्गयिष्यति
रङ्गयिष्यते
रङ्गिष्यते / रङ्गयिष्यते
रङ्गयतात् / रङ्गयताद् / रङ्गयतु
रङ्गयताम्
रङ्ग्यताम्
अरङ्गयत् / अरङ्गयद्
अरङ्गयत
अरङ्ग्यत
रङ्गयेत् / रङ्गयेद्
रङ्गयेत
रङ्ग्येत
रङ्ग्यात् / रङ्ग्याद्
रङ्गयिषीष्ट
रङ्गिषीष्ट / रङ्गयिषीष्ट
अररङ्गत् / अररङ्गद्
अररङ्गत
अरङ्गि
अरङ्गयिष्यत् / अरङ्गयिष्यद्
अरङ्गयिष्यत
अरङ्गिष्यत / अरङ्गयिष्यत
प्रथम  द्विवचनम्
रङ्गयतः
रङ्गयेते
रङ्ग्येते
रङ्गयाञ्चक्रतुः / रङ्गयांचक्रतुः / रङ्गयाम्बभूवतुः / रङ्गयांबभूवतुः / रङ्गयामासतुः
रङ्गयाञ्चक्राते / रङ्गयांचक्राते / रङ्गयाम्बभूवतुः / रङ्गयांबभूवतुः / रङ्गयामासतुः
रङ्गयाञ्चक्राते / रङ्गयांचक्राते / रङ्गयाम्बभूवाते / रङ्गयांबभूवाते / रङ्गयामासाते
रङ्गयितारौ
रङ्गयितारौ
रङ्गितारौ / रङ्गयितारौ
रङ्गयिष्यतः
रङ्गयिष्येते
रङ्गिष्येते / रङ्गयिष्येते
रङ्गयताम्
रङ्गयेताम्
रङ्ग्येताम्
अरङ्गयताम्
अरङ्गयेताम्
अरङ्ग्येताम्
रङ्गयेताम्
रङ्गयेयाताम्
रङ्ग्येयाताम्
रङ्ग्यास्ताम्
रङ्गयिषीयास्ताम्
रङ्गिषीयास्ताम् / रङ्गयिषीयास्ताम्
अररङ्गताम्
अररङ्गेताम्
अरङ्गिषाताम् / अरङ्गयिषाताम्
अरङ्गयिष्यताम्
अरङ्गयिष्येताम्
अरङ्गिष्येताम् / अरङ्गयिष्येताम्
प्रथम  बहुवचनम्
रङ्गयन्ति
रङ्गयन्ते
रङ्ग्यन्ते
रङ्गयाञ्चक्रुः / रङ्गयांचक्रुः / रङ्गयाम्बभूवुः / रङ्गयांबभूवुः / रङ्गयामासुः
रङ्गयाञ्चक्रिरे / रङ्गयांचक्रिरे / रङ्गयाम्बभूवुः / रङ्गयांबभूवुः / रङ्गयामासुः
रङ्गयाञ्चक्रिरे / रङ्गयांचक्रिरे / रङ्गयाम्बभूविरे / रङ्गयांबभूविरे / रङ्गयामासिरे
रङ्गयितारः
रङ्गयितारः
रङ्गितारः / रङ्गयितारः
रङ्गयिष्यन्ति
रङ्गयिष्यन्ते
रङ्गिष्यन्ते / रङ्गयिष्यन्ते
रङ्गयन्तु
रङ्गयन्ताम्
रङ्ग्यन्ताम्
अरङ्गयन्
अरङ्गयन्त
अरङ्ग्यन्त
रङ्गयेयुः
रङ्गयेरन्
रङ्ग्येरन्
रङ्ग्यासुः
रङ्गयिषीरन्
रङ्गिषीरन् / रङ्गयिषीरन्
अररङ्गन्
अररङ्गन्त
अरङ्गिषत / अरङ्गयिषत
अरङ्गयिष्यन्
अरङ्गयिष्यन्त
अरङ्गिष्यन्त / अरङ्गयिष्यन्त
मध्यम  एकवचनम्
रङ्गयसि
रङ्गयसे
रङ्ग्यसे
रङ्गयाञ्चकर्थ / रङ्गयांचकर्थ / रङ्गयाम्बभूविथ / रङ्गयांबभूविथ / रङ्गयामासिथ
रङ्गयाञ्चकृषे / रङ्गयांचकृषे / रङ्गयाम्बभूविथ / रङ्गयांबभूविथ / रङ्गयामासिथ
रङ्गयाञ्चकृषे / रङ्गयांचकृषे / रङ्गयाम्बभूविषे / रङ्गयांबभूविषे / रङ्गयामासिषे
रङ्गयितासि
रङ्गयितासे
रङ्गितासे / रङ्गयितासे
रङ्गयिष्यसि
रङ्गयिष्यसे
रङ्गिष्यसे / रङ्गयिष्यसे
रङ्गयतात् / रङ्गयताद् / रङ्गय
रङ्गयस्व
रङ्ग्यस्व
अरङ्गयः
अरङ्गयथाः
अरङ्ग्यथाः
रङ्गयेः
रङ्गयेथाः
रङ्ग्येथाः
रङ्ग्याः
रङ्गयिषीष्ठाः
रङ्गिषीष्ठाः / रङ्गयिषीष्ठाः
अररङ्गः
अररङ्गथाः
अरङ्गिष्ठाः / अरङ्गयिष्ठाः
अरङ्गयिष्यः
अरङ्गयिष्यथाः
अरङ्गिष्यथाः / अरङ्गयिष्यथाः
मध्यम  द्विवचनम्
रङ्गयथः
रङ्गयेथे
रङ्ग्येथे
रङ्गयाञ्चक्रथुः / रङ्गयांचक्रथुः / रङ्गयाम्बभूवथुः / रङ्गयांबभूवथुः / रङ्गयामासथुः
रङ्गयाञ्चक्राथे / रङ्गयांचक्राथे / रङ्गयाम्बभूवथुः / रङ्गयांबभूवथुः / रङ्गयामासथुः
रङ्गयाञ्चक्राथे / रङ्गयांचक्राथे / रङ्गयाम्बभूवाथे / रङ्गयांबभूवाथे / रङ्गयामासाथे
रङ्गयितास्थः
रङ्गयितासाथे
रङ्गितासाथे / रङ्गयितासाथे
रङ्गयिष्यथः
रङ्गयिष्येथे
रङ्गिष्येथे / रङ्गयिष्येथे
रङ्गयतम्
रङ्गयेथाम्
रङ्ग्येथाम्
अरङ्गयतम्
अरङ्गयेथाम्
अरङ्ग्येथाम्
रङ्गयेतम्
रङ्गयेयाथाम्
रङ्ग्येयाथाम्
रङ्ग्यास्तम्
रङ्गयिषीयास्थाम्
रङ्गिषीयास्थाम् / रङ्गयिषीयास्थाम्
अररङ्गतम्
अररङ्गेथाम्
अरङ्गिषाथाम् / अरङ्गयिषाथाम्
अरङ्गयिष्यतम्
अरङ्गयिष्येथाम्
अरङ्गिष्येथाम् / अरङ्गयिष्येथाम्
मध्यम  बहुवचनम्
रङ्गयथ
रङ्गयध्वे
रङ्ग्यध्वे
रङ्गयाञ्चक्र / रङ्गयांचक्र / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चकृढ्वे / रङ्गयांचकृढ्वे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चकृढ्वे / रङ्गयांचकृढ्वे / रङ्गयाम्बभूविध्वे / रङ्गयांबभूविध्वे / रङ्गयाम्बभूविढ्वे / रङ्गयांबभूविढ्वे / रङ्गयामासिध्वे
रङ्गयितास्थ
रङ्गयिताध्वे
रङ्गिताध्वे / रङ्गयिताध्वे
रङ्गयिष्यथ
रङ्गयिष्यध्वे
रङ्गिष्यध्वे / रङ्गयिष्यध्वे
रङ्गयत
रङ्गयध्वम्
रङ्ग्यध्वम्
अरङ्गयत
अरङ्गयध्वम्
अरङ्ग्यध्वम्
रङ्गयेत
रङ्गयेध्वम्
रङ्ग्येध्वम्
रङ्ग्यास्त
रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
रङ्गिषीध्वम् / रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
अररङ्गत
अररङ्गध्वम्
अरङ्गिढ्वम् / अरङ्गयिढ्वम् / अरङ्गयिध्वम्
अरङ्गयिष्यत
अरङ्गयिष्यध्वम्
अरङ्गिष्यध्वम् / अरङ्गयिष्यध्वम्
उत्तम  एकवचनम्
रङ्गयामि
रङ्गये
रङ्ग्ये
रङ्गयाञ्चकर / रङ्गयांचकर / रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूवे / रङ्गयांबभूवे / रङ्गयामाहे
रङ्गयितास्मि
रङ्गयिताहे
रङ्गिताहे / रङ्गयिताहे
रङ्गयिष्यामि
रङ्गयिष्ये
रङ्गिष्ये / रङ्गयिष्ये
रङ्गयाणि
रङ्गयै
रङ्ग्यै
अरङ्गयम्
अरङ्गये
अरङ्ग्ये
रङ्गयेयम्
रङ्गयेय
रङ्ग्येय
रङ्ग्यासम्
रङ्गयिषीय
रङ्गिषीय / रङ्गयिषीय
अररङ्गम्
अररङ्गे
अरङ्गिषि / अरङ्गयिषि
अरङ्गयिष्यम्
अरङ्गयिष्ये
अरङ्गिष्ये / अरङ्गयिष्ये
उत्तम  द्विवचनम्
रङ्गयावः
रङ्गयावहे
रङ्ग्यावहे
रङ्गयाञ्चकृव / रङ्गयांचकृव / रङ्गयाम्बभूविव / रङ्गयांबभूविव / रङ्गयामासिव
रङ्गयाञ्चकृवहे / रङ्गयांचकृवहे / रङ्गयाम्बभूविव / रङ्गयांबभूविव / रङ्गयामासिव
रङ्गयाञ्चकृवहे / रङ्गयांचकृवहे / रङ्गयाम्बभूविवहे / रङ्गयांबभूविवहे / रङ्गयामासिवहे
रङ्गयितास्वः
रङ्गयितास्वहे
रङ्गितास्वहे / रङ्गयितास्वहे
रङ्गयिष्यावः
रङ्गयिष्यावहे
रङ्गिष्यावहे / रङ्गयिष्यावहे
रङ्गयाव
रङ्गयावहै
रङ्ग्यावहै
अरङ्गयाव
अरङ्गयावहि
अरङ्ग्यावहि
रङ्गयेव
रङ्गयेवहि
रङ्ग्येवहि
रङ्ग्यास्व
रङ्गयिषीवहि
रङ्गिषीवहि / रङ्गयिषीवहि
अररङ्गाव
अररङ्गावहि
अरङ्गिष्वहि / अरङ्गयिष्वहि
अरङ्गयिष्याव
अरङ्गयिष्यावहि
अरङ्गिष्यावहि / अरङ्गयिष्यावहि
उत्तम  बहुवचनम्
रङ्गयामः
रङ्गयामहे
रङ्ग्यामहे
रङ्गयाञ्चकृम / रङ्गयांचकृम / रङ्गयाम्बभूविम / रङ्गयांबभूविम / रङ्गयामासिम
रङ्गयाञ्चकृमहे / रङ्गयांचकृमहे / रङ्गयाम्बभूविम / रङ्गयांबभूविम / रङ्गयामासिम
रङ्गयाञ्चकृमहे / रङ्गयांचकृमहे / रङ्गयाम्बभूविमहे / रङ्गयांबभूविमहे / रङ्गयामासिमहे
रङ्गयितास्मः
रङ्गयितास्महे
रङ्गितास्महे / रङ्गयितास्महे
रङ्गयिष्यामः
रङ्गयिष्यामहे
रङ्गिष्यामहे / रङ्गयिष्यामहे
रङ्गयाम
रङ्गयामहै
रङ्ग्यामहै
अरङ्गयाम
अरङ्गयामहि
अरङ्ग्यामहि
रङ्गयेम
रङ्गयेमहि
रङ्ग्येमहि
रङ्ग्यास्म
रङ्गयिषीमहि
रङ्गिषीमहि / रङ्गयिषीमहि
अररङ्गाम
अररङ्गामहि
अरङ्गिष्महि / अरङ्गयिष्महि
अरङ्गयिष्याम
अरङ्गयिष्यामहि
अरङ्गिष्यामहि / अरङ्गयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूवे / रङ्गयांबभूवे / रङ्गयामाहे
रङ्गिता / रङ्गयिता
रङ्गिष्यते / रङ्गयिष्यते
रङ्गयतात् / रङ्गयताद् / रङ्गयतु
अरङ्गयत् / अरङ्गयद्
रङ्गयेत् / रङ्गयेद्
रङ्ग्यात् / रङ्ग्याद्
रङ्गिषीष्ट / रङ्गयिषीष्ट
अररङ्गत् / अररङ्गद्
अरङ्गयिष्यत् / अरङ्गयिष्यद्
अरङ्गिष्यत / अरङ्गयिष्यत
प्रथमा  द्विवचनम्
रङ्गयाञ्चक्रतुः / रङ्गयांचक्रतुः / रङ्गयाम्बभूवतुः / रङ्गयांबभूवतुः / रङ्गयामासतुः
रङ्गयाञ्चक्राते / रङ्गयांचक्राते / रङ्गयाम्बभूवतुः / रङ्गयांबभूवतुः / रङ्गयामासतुः
रङ्गयाञ्चक्राते / रङ्गयांचक्राते / रङ्गयाम्बभूवाते / रङ्गयांबभूवाते / रङ्गयामासाते
रङ्गितारौ / रङ्गयितारौ
रङ्गिष्येते / रङ्गयिष्येते
रङ्गिषीयास्ताम् / रङ्गयिषीयास्ताम्
अरङ्गिषाताम् / अरङ्गयिषाताम्
अरङ्गयिष्यताम्
अरङ्गयिष्येताम्
अरङ्गिष्येताम् / अरङ्गयिष्येताम्
प्रथमा  बहुवचनम्
रङ्गयाञ्चक्रुः / रङ्गयांचक्रुः / रङ्गयाम्बभूवुः / रङ्गयांबभूवुः / रङ्गयामासुः
रङ्गयाञ्चक्रिरे / रङ्गयांचक्रिरे / रङ्गयाम्बभूवुः / रङ्गयांबभूवुः / रङ्गयामासुः
रङ्गयाञ्चक्रिरे / रङ्गयांचक्रिरे / रङ्गयाम्बभूविरे / रङ्गयांबभूविरे / रङ्गयामासिरे
रङ्गितारः / रङ्गयितारः
रङ्गिष्यन्ते / रङ्गयिष्यन्ते
रङ्गिषीरन् / रङ्गयिषीरन्
अरङ्गिषत / अरङ्गयिषत
अरङ्गिष्यन्त / अरङ्गयिष्यन्त
मध्यम पुरुषः  एकवचनम्
रङ्गयाञ्चकर्थ / रङ्गयांचकर्थ / रङ्गयाम्बभूविथ / रङ्गयांबभूविथ / रङ्गयामासिथ
रङ्गयाञ्चकृषे / रङ्गयांचकृषे / रङ्गयाम्बभूविथ / रङ्गयांबभूविथ / रङ्गयामासिथ
रङ्गयाञ्चकृषे / रङ्गयांचकृषे / रङ्गयाम्बभूविषे / रङ्गयांबभूविषे / रङ्गयामासिषे
रङ्गितासे / रङ्गयितासे
रङ्गिष्यसे / रङ्गयिष्यसे
रङ्गयतात् / रङ्गयताद् / रङ्गय
रङ्गिषीष्ठाः / रङ्गयिषीष्ठाः
अरङ्गिष्ठाः / अरङ्गयिष्ठाः
अरङ्गिष्यथाः / अरङ्गयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
रङ्गयाञ्चक्रथुः / रङ्गयांचक्रथुः / रङ्गयाम्बभूवथुः / रङ्गयांबभूवथुः / रङ्गयामासथुः
रङ्गयाञ्चक्राथे / रङ्गयांचक्राथे / रङ्गयाम्बभूवथुः / रङ्गयांबभूवथुः / रङ्गयामासथुः
रङ्गयाञ्चक्राथे / रङ्गयांचक्राथे / रङ्गयाम्बभूवाथे / रङ्गयांबभूवाथे / रङ्गयामासाथे
रङ्गितासाथे / रङ्गयितासाथे
रङ्गिष्येथे / रङ्गयिष्येथे
रङ्गिषीयास्थाम् / रङ्गयिषीयास्थाम्
अरङ्गिषाथाम् / अरङ्गयिषाथाम्
अरङ्गयिष्येथाम्
अरङ्गिष्येथाम् / अरङ्गयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रङ्गयाञ्चक्र / रङ्गयांचक्र / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चकृढ्वे / रङ्गयांचकृढ्वे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चकृढ्वे / रङ्गयांचकृढ्वे / रङ्गयाम्बभूविध्वे / रङ्गयांबभूविध्वे / रङ्गयाम्बभूविढ्वे / रङ्गयांबभूविढ्वे / रङ्गयामासिध्वे
रङ्गिताध्वे / रङ्गयिताध्वे
रङ्गिष्यध्वे / रङ्गयिष्यध्वे
रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
रङ्गिषीध्वम् / रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
अरङ्गिढ्वम् / अरङ्गयिढ्वम् / अरङ्गयिध्वम्
अरङ्गयिष्यध्वम्
अरङ्गिष्यध्वम् / अरङ्गयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
रङ्गयाञ्चकर / रङ्गयांचकर / रङ्गयाञ्चकार / रङ्गयांचकार / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूव / रङ्गयांबभूव / रङ्गयामास
रङ्गयाञ्चक्रे / रङ्गयांचक्रे / रङ्गयाम्बभूवे / रङ्गयांबभूवे / रङ्गयामाहे
रङ्गिताहे / रङ्गयिताहे
रङ्गिष्ये / रङ्गयिष्ये
रङ्गिषीय / रङ्गयिषीय
अरङ्गिषि / अरङ्गयिषि
अरङ्गिष्ये / अरङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
रङ्गयाञ्चकृव / रङ्गयांचकृव / रङ्गयाम्बभूविव / रङ्गयांबभूविव / रङ्गयामासिव
रङ्गयाञ्चकृवहे / रङ्गयांचकृवहे / रङ्गयाम्बभूविव / रङ्गयांबभूविव / रङ्गयामासिव
रङ्गयाञ्चकृवहे / रङ्गयांचकृवहे / रङ्गयाम्बभूविवहे / रङ्गयांबभूविवहे / रङ्गयामासिवहे
रङ्गितास्वहे / रङ्गयितास्वहे
रङ्गिष्यावहे / रङ्गयिष्यावहे
रङ्गिषीवहि / रङ्गयिषीवहि
अरङ्गिष्वहि / अरङ्गयिष्वहि
अरङ्गयिष्यावहि
अरङ्गिष्यावहि / अरङ्गयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
रङ्गयाञ्चकृम / रङ्गयांचकृम / रङ्गयाम्बभूविम / रङ्गयांबभूविम / रङ्गयामासिम
रङ्गयाञ्चकृमहे / रङ्गयांचकृमहे / रङ्गयाम्बभूविम / रङ्गयांबभूविम / रङ्गयामासिम
रङ्गयाञ्चकृमहे / रङ्गयांचकृमहे / रङ्गयाम्बभूविमहे / रङ्गयांबभूविमहे / रङ्गयामासिमहे
रङ्गितास्महे / रङ्गयितास्महे
रङ्गिष्यामहे / रङ्गयिष्यामहे
रङ्गिषीमहि / रङ्गयिषीमहि
अरङ्गिष्महि / अरङ्गयिष्महि
अरङ्गयिष्यामहि
अरङ्गिष्यामहि / अरङ्गयिष्यामहि