रख् - रखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रखति
रख्यते
रराख
रेखे
रखिता
रखिता
रखिष्यति
रखिष्यते
रखतात् / रखताद् / रखतु
रख्यताम्
अरखत् / अरखद्
अरख्यत
रखेत् / रखेद्
रख्येत
रख्यात् / रख्याद्
रखिषीष्ट
अराखीत् / अराखीद् / अरखीत् / अरखीद्
अराखि
अरखिष्यत् / अरखिष्यद्
अरखिष्यत
प्रथम  द्विवचनम्
रखतः
रख्येते
रेखतुः
रेखाते
रखितारौ
रखितारौ
रखिष्यतः
रखिष्येते
रखताम्
रख्येताम्
अरखताम्
अरख्येताम्
रखेताम्
रख्येयाताम्
रख्यास्ताम्
रखिषीयास्ताम्
अराखिष्टाम् / अरखिष्टाम्
अरखिषाताम्
अरखिष्यताम्
अरखिष्येताम्
प्रथम  बहुवचनम्
रखन्ति
रख्यन्ते
रेखुः
रेखिरे
रखितारः
रखितारः
रखिष्यन्ति
रखिष्यन्ते
रखन्तु
रख्यन्ताम्
अरखन्
अरख्यन्त
रखेयुः
रख्येरन्
रख्यासुः
रखिषीरन्
अराखिषुः / अरखिषुः
अरखिषत
अरखिष्यन्
अरखिष्यन्त
मध्यम  एकवचनम्
रखसि
रख्यसे
रेखिथ
रेखिषे
रखितासि
रखितासे
रखिष्यसि
रखिष्यसे
रखतात् / रखताद् / रख
रख्यस्व
अरखः
अरख्यथाः
रखेः
रख्येथाः
रख्याः
रखिषीष्ठाः
अराखीः / अरखीः
अरखिष्ठाः
अरखिष्यः
अरखिष्यथाः
मध्यम  द्विवचनम्
रखथः
रख्येथे
रेखथुः
रेखाथे
रखितास्थः
रखितासाथे
रखिष्यथः
रखिष्येथे
रखतम्
रख्येथाम्
अरखतम्
अरख्येथाम्
रखेतम्
रख्येयाथाम्
रख्यास्तम्
रखिषीयास्थाम्
अराखिष्टम् / अरखिष्टम्
अरखिषाथाम्
अरखिष्यतम्
अरखिष्येथाम्
मध्यम  बहुवचनम्
रखथ
रख्यध्वे
रेख
रेखिध्वे
रखितास्थ
रखिताध्वे
रखिष्यथ
रखिष्यध्वे
रखत
रख्यध्वम्
अरखत
अरख्यध्वम्
रखेत
रख्येध्वम्
रख्यास्त
रखिषीध्वम्
अराखिष्ट / अरखिष्ट
अरखिढ्वम्
अरखिष्यत
अरखिष्यध्वम्
उत्तम  एकवचनम्
रखामि
रख्ये
ररख / रराख
रेखे
रखितास्मि
रखिताहे
रखिष्यामि
रखिष्ये
रखाणि
रख्यै
अरखम्
अरख्ये
रखेयम्
रख्येय
रख्यासम्
रखिषीय
अराखिषम् / अरखिषम्
अरखिषि
अरखिष्यम्
अरखिष्ये
उत्तम  द्विवचनम्
रखावः
रख्यावहे
रेखिव
रेखिवहे
रखितास्वः
रखितास्वहे
रखिष्यावः
रखिष्यावहे
रखाव
रख्यावहै
अरखाव
अरख्यावहि
रखेव
रख्येवहि
रख्यास्व
रखिषीवहि
अराखिष्व / अरखिष्व
अरखिष्वहि
अरखिष्याव
अरखिष्यावहि
उत्तम  बहुवचनम्
रखामः
रख्यामहे
रेखिम
रेखिमहे
रखितास्मः
रखितास्महे
रखिष्यामः
रखिष्यामहे
रखाम
रख्यामहै
अरखाम
अरख्यामहि
रखेम
रख्येमहि
रख्यास्म
रखिषीमहि
अराखिष्म / अरखिष्म
अरखिष्महि
अरखिष्याम
अरखिष्यामहि
प्रथम पुरुषः  एकवचनम्
रखतात् / रखताद् / रखतु
अराखीत् / अराखीद् / अरखीत् / अरखीद्
अरखिष्यत् / अरखिष्यद्
प्रथमा  द्विवचनम्
अराखिष्टाम् / अरखिष्टाम्
प्रथमा  बहुवचनम्
अराखिषुः / अरखिषुः
मध्यम पुरुषः  एकवचनम्
रखतात् / रखताद् / रख
मध्यम पुरुषः  द्विवचनम्
अराखिष्टम् / अरखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अराखिष्ट / अरखिष्ट
उत्तम पुरुषः  एकवचनम्
अराखिषम् / अरखिषम्
उत्तम पुरुषः  द्विवचनम्
अराखिष्व / अरखिष्व
उत्तम पुरुषः  बहुवचनम्
अराखिष्म / अरखिष्म