यु - यु - मिश्रेणेऽभिश्रणे च अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
यौति
यूयते
युयाव
युयुवे
यविता
याविता / यविता
यविष्यति
याविष्यते / यविष्यते
युतात् / युताद् / यौतु
यूयताम्
अयौत् / अयौद्
अयूयत
युयात् / युयाद्
यूयेत
यूयात् / यूयाद्
याविषीष्ट / यविषीष्ट
अयावीत् / अयावीद्
अयावि
अयविष्यत् / अयविष्यद्
अयाविष्यत / अयविष्यत
प्रथम  द्विवचनम्
युतः
यूयेते
युयुवतुः
युयुवाते
यवितारौ
यावितारौ / यवितारौ
यविष्यतः
याविष्येते / यविष्येते
युताम्
यूयेताम्
अयुताम्
अयूयेताम्
युयाताम्
यूयेयाताम्
यूयास्ताम्
याविषीयास्ताम् / यविषीयास्ताम्
अयाविष्टाम्
अयाविषाताम् / अयविषाताम्
अयविष्यताम्
अयाविष्येताम् / अयविष्येताम्
प्रथम  बहुवचनम्
युवन्ति
यूयन्ते
युयुवुः
युयुविरे
यवितारः
यावितारः / यवितारः
यविष्यन्ति
याविष्यन्ते / यविष्यन्ते
युवन्तु
यूयन्ताम्
अयुवन्
अयूयन्त
युयुः
यूयेरन्
यूयासुः
याविषीरन् / यविषीरन्
अयाविषुः
अयाविषत / अयविषत
अयविष्यन्
अयाविष्यन्त / अयविष्यन्त
मध्यम  एकवचनम्
यौषि
यूयसे
युयविथ
युयुविषे
यवितासि
यावितासे / यवितासे
यविष्यसि
याविष्यसे / यविष्यसे
युतात् / युताद् / युहि
यूयस्व
अयौः
अयूयथाः
युयाः
यूयेथाः
यूयाः
याविषीष्ठाः / यविषीष्ठाः
अयावीः
अयाविष्ठाः / अयविष्ठाः
अयविष्यः
अयाविष्यथाः / अयविष्यथाः
मध्यम  द्विवचनम्
युथः
यूयेथे
युयुवथुः
युयुवाथे
यवितास्थः
यावितासाथे / यवितासाथे
यविष्यथः
याविष्येथे / यविष्येथे
युतम्
यूयेथाम्
अयुतम्
अयूयेथाम्
युयातम्
यूयेयाथाम्
यूयास्तम्
याविषीयास्थाम् / यविषीयास्थाम्
अयाविष्टम्
अयाविषाथाम् / अयविषाथाम्
अयविष्यतम्
अयाविष्येथाम् / अयविष्येथाम्
मध्यम  बहुवचनम्
युथ
यूयध्वे
युयुव
युयुविढ्वे / युयुविध्वे
यवितास्थ
याविताध्वे / यविताध्वे
यविष्यथ
याविष्यध्वे / यविष्यध्वे
युत
यूयध्वम्
अयुत
अयूयध्वम्
युयात
यूयेध्वम्
यूयास्त
याविषीढ्वम् / याविषीध्वम् / यविषीढ्वम् / यविषीध्वम्
अयाविष्ट
अयाविढ्वम् / अयाविध्वम् / अयविढ्वम् / अयविध्वम्
अयविष्यत
अयाविष्यध्वम् / अयविष्यध्वम्
उत्तम  एकवचनम्
यौमि
यूये
युयव / युयाव
युयुवे
यवितास्मि
याविताहे / यविताहे
यविष्यामि
याविष्ये / यविष्ये
यवानि
यूयै
अयवम्
अयूये
युयाम्
यूयेय
यूयासम्
याविषीय / यविषीय
अयाविषम्
अयाविषि / अयविषि
अयविष्यम्
अयाविष्ये / अयविष्ये
उत्तम  द्विवचनम्
युवः
यूयावहे
युयुविव
युयुविवहे
यवितास्वः
यावितास्वहे / यवितास्वहे
यविष्यावः
याविष्यावहे / यविष्यावहे
यवाव
यूयावहै
अयुव
अयूयावहि
युयाव
यूयेवहि
यूयास्व
याविषीवहि / यविषीवहि
अयाविष्व
अयाविष्वहि / अयविष्वहि
अयविष्याव
अयाविष्यावहि / अयविष्यावहि
उत्तम  बहुवचनम्
युमः
यूयामहे
युयुविम
युयुविमहे
यवितास्मः
यावितास्महे / यवितास्महे
यविष्यामः
याविष्यामहे / यविष्यामहे
यवाम
यूयामहै
अयुम
अयूयामहि
युयाम
यूयेमहि
यूयास्म
याविषीमहि / यविषीमहि
अयाविष्म
अयाविष्महि / अयविष्महि
अयविष्याम
अयाविष्यामहि / अयविष्यामहि
प्रथम पुरुषः  एकवचनम्
याविता / यविता
याविष्यते / यविष्यते
युतात् / युताद् / यौतु
अयौत् / अयौद्
याविषीष्ट / यविषीष्ट
अयावीत् / अयावीद्
अयविष्यत् / अयविष्यद्
अयाविष्यत / अयविष्यत
प्रथमा  द्विवचनम्
यावितारौ / यवितारौ
याविष्येते / यविष्येते
याविषीयास्ताम् / यविषीयास्ताम्
अयाविषाताम् / अयविषाताम्
अयाविष्येताम् / अयविष्येताम्
प्रथमा  बहुवचनम्
यावितारः / यवितारः
याविष्यन्ते / यविष्यन्ते
याविषीरन् / यविषीरन्
अयाविषत / अयविषत
अयाविष्यन्त / अयविष्यन्त
मध्यम पुरुषः  एकवचनम्
यावितासे / यवितासे
याविष्यसे / यविष्यसे
युतात् / युताद् / युहि
याविषीष्ठाः / यविषीष्ठाः
अयाविष्ठाः / अयविष्ठाः
अयाविष्यथाः / अयविष्यथाः
मध्यम पुरुषः  द्विवचनम्
यावितासाथे / यवितासाथे
याविष्येथे / यविष्येथे
याविषीयास्थाम् / यविषीयास्थाम्
अयाविषाथाम् / अयविषाथाम्
अयाविष्येथाम् / अयविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
युयुविढ्वे / युयुविध्वे
याविताध्वे / यविताध्वे
याविष्यध्वे / यविष्यध्वे
याविषीढ्वम् / याविषीध्वम् / यविषीढ्वम् / यविषीध्वम्
अयाविढ्वम् / अयाविध्वम् / अयविढ्वम् / अयविध्वम्
अयाविष्यध्वम् / अयविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
याविताहे / यविताहे
याविष्ये / यविष्ये
अयाविषि / अयविषि
अयाविष्ये / अयविष्ये
उत्तम पुरुषः  द्विवचनम्
यावितास्वहे / यवितास्वहे
याविष्यावहे / यविष्यावहे
याविषीवहि / यविषीवहि
अयाविष्वहि / अयविष्वहि
अयाविष्यावहि / अयविष्यावहि
उत्तम पुरुषः  बहुवचनम्
यावितास्महे / यवितास्महे
याविष्यामहे / यविष्यामहे
याविषीमहि / यविषीमहि
अयाविष्महि / अयविष्महि
अयाविष्यामहि / अयविष्यामहि