युज् - युजँ संयमने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
योजयेत् / योजयेद् / योजेत् / योजेद्
युञ्ज्यात् / युञ्ज्याद्
भञ्ज्यात् / भञ्ज्याद्
प्रथम पुरुषः  द्विवचनम्
योजयेताम् / योजेताम्
युञ्ज्याताम्
भञ्ज्याताम्
प्रथम पुरुषः  बहुवचनम्
योजयेयुः / योजेयुः
युञ्ज्युः
भञ्ज्युः
मध्यम पुरुषः  एकवचनम्
योजयेः / योजेः
युञ्ज्याः
भञ्ज्याः
मध्यम पुरुषः  द्विवचनम्
योजयेतम् / योजेतम्
युञ्ज्यातम्
भञ्ज्यातम्
मध्यम पुरुषः  बहुवचनम्
योजयेत / योजेत
युञ्ज्यात
भञ्ज्यात
उत्तम पुरुषः  एकवचनम्
योजयेयम् / योजेयम्
युञ्ज्याम्
भञ्ज्याम्
उत्तम पुरुषः  द्विवचनम्
योजयेव / योजेव
युञ्ज्याव
भञ्ज्याव
उत्तम पुरुषः  बहुवचनम्
योजयेम / योजेम
युञ्ज्याम
भञ्ज्याम
प्रथम पुरुषः  एकवचनम्
योजयेत् / योजयेद् / योजेत् / योजेद्
युञ्ज्यात् / युञ्ज्याद्
भञ्ज्यात् / भञ्ज्याद्
प्रथम पुरुषः  द्विवचनम्
योजयेताम् / योजेताम्
युञ्ज्याताम्
भञ्ज्याताम्
प्रथम पुरुषः  बहुवचनम्
योजयेयुः / योजेयुः
युञ्ज्युः
मध्यम पुरुषः  एकवचनम्
योजयेः / योजेः
युञ्ज्याः
मध्यम पुरुषः  द्विवचनम्
योजयेतम् / योजेतम्
युञ्ज्यातम्
भञ्ज्यातम्
मध्यम पुरुषः  बहुवचनम्
योजयेत / योजेत
युञ्ज्यात
उत्तम पुरुषः  एकवचनम्
योजयेयम् / योजेयम्
युञ्ज्याम्
भञ्ज्याम्
उत्तम पुरुषः  द्विवचनम्
योजयेव / योजेव
युञ्ज्याव
उत्तम पुरुषः  बहुवचनम्
योजयेम / योजेम
युञ्ज्याम