युज् - युजँ संयमने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अयोजयत् / अयोजयद् / अयोजत् / अयोजद्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
अयोजयताम् / अयोजताम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अयोजयन् / अयोजन्
अयुञ्जन्
अभञ्जन्
मध्यम पुरुषः  एकवचनम्
अयोजयः / अयोजः
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
अयोजयतम् / अयोजतम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अयोजयत / अयोजत
अयुङ्क्त
अभङ्क्त
उत्तम पुरुषः  एकवचनम्
अयोजयम् / अयोजम्
अयुनजम्
अभनजम्
उत्तम पुरुषः  द्विवचनम्
अयोजयाव / अयोजाव
अयुञ्ज्व
अभञ्ज्व
उत्तम पुरुषः  बहुवचनम्
अयोजयाम / अयोजाम
अयुञ्ज्म
अभञ्ज्म
प्रथम पुरुषः  एकवचनम्
अयोजयत् / अयोजयद् / अयोजत् / अयोजद्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
अयोजयताम् / अयोजताम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अयोजयन् / अयोजन्
अयुञ्जन्
मध्यम पुरुषः  एकवचनम्
अयोजयः / अयोजः
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
अयोजयतम् / अयोजतम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अयोजयत / अयोजत
अयुङ्क्त
उत्तम पुरुषः  एकवचनम्
अयोजयम् / अयोजम्
अयुनजम्
उत्तम पुरुषः  द्विवचनम्
अयोजयाव / अयोजाव
अयुञ्ज्व
उत्तम पुरुषः  बहुवचनम्
अयोजयाम / अयोजाम
अयुञ्ज्म