यस् - यसुँ प्रयत्ने दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
यस्येत् / यस्येद् / यसेत् / यसेद्
हिंस्यात् / हिंस्याद्
प्रथम पुरुषः  द्विवचनम्
यस्येताम् / यसेताम्
हिंस्याताम्
प्रथम पुरुषः  बहुवचनम्
यस्येयुः / यसेयुः
हिंस्युः
मध्यम पुरुषः  एकवचनम्
यस्येः / यसेः
हिंस्याः
मध्यम पुरुषः  द्विवचनम्
यस्येतम् / यसेतम्
हिंस्यातम्
मध्यम पुरुषः  बहुवचनम्
यस्येत / यसेत
हिंस्यात
उत्तम पुरुषः  एकवचनम्
यस्येयम् / यसेयम्
हिंस्याम्
उत्तम पुरुषः  द्विवचनम्
यस्येव / यसेव
हिंस्याव
उत्तम पुरुषः  बहुवचनम्
यस्येम / यसेम
हिंस्याम
प्रथम पुरुषः  एकवचनम्
यस्येत् / यस्येद् / यसेत् / यसेद्
हिंस्यात् / हिंस्याद्
प्रथम पुरुषः  द्विवचनम्
यस्येताम् / यसेताम्
हिंस्याताम्
प्रथम पुरुषः  बहुवचनम्
यस्येयुः / यसेयुः
मध्यम पुरुषः  एकवचनम्
यस्येः / यसेः
मध्यम पुरुषः  द्विवचनम्
यस्येतम् / यसेतम्
हिंस्यातम्
मध्यम पुरुषः  बहुवचनम्
यस्येत / यसेत
उत्तम पुरुषः  एकवचनम्
यस्येयम् / यसेयम्
उत्तम पुरुषः  द्विवचनम्
यस्येव / यसेव
उत्तम पुरुषः  बहुवचनम्
यस्येम / यसेम