यस् - यसुँ प्रयत्ने दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अयस्यत् / अयस्यद् / अयसत् / अयसद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
अयस्यताम् / अयसताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
अयस्यन् / अयसन्
अहिंसन्
मध्यम पुरुषः  एकवचनम्
अयस्यः / अयसः
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
अयस्यतम् / अयसतम्
अहिंस्तम्
मध्यम पुरुषः  बहुवचनम्
अयस्यत / अयसत
अहिंस्त
उत्तम पुरुषः  एकवचनम्
अयस्यम् / अयसम्
अहिनसम्
उत्तम पुरुषः  द्विवचनम्
अयस्याव / अयसाव
अहिंस्व
उत्तम पुरुषः  बहुवचनम्
अयस्याम / अयसाम
अहिंस्म
प्रथम पुरुषः  एकवचनम्
अयस्यत् / अयस्यद् / अयसत् / अयसद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
अयस्यताम् / अयसताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
अयस्यन् / अयसन्
मध्यम पुरुषः  एकवचनम्
अयस्यः / अयसः
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
अयस्यतम् / अयसतम्
मध्यम पुरुषः  बहुवचनम्
अयस्यत / अयसत
उत्तम पुरुषः  एकवचनम्
अयस्यम् / अयसम्
उत्तम पुरुषः  द्विवचनम्
अयस्याव / अयसाव
उत्तम पुरुषः  बहुवचनम्
अयस्याम / अयसाम