यस् - यसुँ - प्रयत्ने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
यस्यति / यसति
यस्यते
ययास
येसे
यसिता
यसिता
यसिष्यति
यसिष्यते
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्यतु / यसतु
यस्यताम्
अयस्यत् / अयस्यद् / अयसत् / अयसद्
अयस्यत
यस्येत् / यस्येद् / यसेत् / यसेद्
यस्येत
यस्यात् / यस्याद्
यसिषीष्ट
अयसत् / अयसद्
अयासि
अयसिष्यत् / अयसिष्यद्
अयसिष्यत
प्रथम  द्विवचनम्
यस्यतः / यसतः
यस्येते
येसतुः
येसाते
यसितारौ
यसितारौ
यसिष्यतः
यसिष्येते
यस्यताम् / यसताम्
यस्येताम्
अयस्यताम् / अयसताम्
अयस्येताम्
यस्येताम् / यसेताम्
यस्येयाताम्
यस्यास्ताम्
यसिषीयास्ताम्
अयसताम्
अयसिषाताम्
अयसिष्यताम्
अयसिष्येताम्
प्रथम  बहुवचनम्
यस्यन्ति / यसन्ति
यस्यन्ते
येसुः
येसिरे
यसितारः
यसितारः
यसिष्यन्ति
यसिष्यन्ते
यस्यन्तु / यसन्तु
यस्यन्ताम्
अयस्यन् / अयसन्
अयस्यन्त
यस्येयुः / यसेयुः
यस्येरन्
यस्यासुः
यसिषीरन्
अयसन्
अयसिषत
अयसिष्यन्
अयसिष्यन्त
मध्यम  एकवचनम्
यस्यसि / यससि
यस्यसे
येसिथ
येसिषे
यसितासि
यसितासे
यसिष्यसि
यसिष्यसे
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्य / यस
यस्यस्व
अयस्यः / अयसः
अयस्यथाः
यस्येः / यसेः
यस्येथाः
यस्याः
यसिषीष्ठाः
अयसः
अयसिष्ठाः
अयसिष्यः
अयसिष्यथाः
मध्यम  द्विवचनम्
यस्यथः / यसथः
यस्येथे
येसथुः
येसाथे
यसितास्थः
यसितासाथे
यसिष्यथः
यसिष्येथे
यस्यतम् / यसतम्
यस्येथाम्
अयस्यतम् / अयसतम्
अयस्येथाम्
यस्येतम् / यसेतम्
यस्येयाथाम्
यस्यास्तम्
यसिषीयास्थाम्
अयसतम्
अयसिषाथाम्
अयसिष्यतम्
अयसिष्येथाम्
मध्यम  बहुवचनम्
यस्यथ / यसथ
यस्यध्वे
येस
येसिध्वे
यसितास्थ
यसिताध्वे
यसिष्यथ
यसिष्यध्वे
यस्यत / यसत
यस्यध्वम्
अयस्यत / अयसत
अयस्यध्वम्
यस्येत / यसेत
यस्येध्वम्
यस्यास्त
यसिषीध्वम्
अयसत
अयसिढ्वम्
अयसिष्यत
अयसिष्यध्वम्
उत्तम  एकवचनम्
यस्यामि / यसामि
यस्ये
ययस / ययास
येसे
यसितास्मि
यसिताहे
यसिष्यामि
यसिष्ये
यस्यानि / यसानि
यस्यै
अयस्यम् / अयसम्
अयस्ये
यस्येयम् / यसेयम्
यस्येय
यस्यासम्
यसिषीय
अयसम्
अयसिषि
अयसिष्यम्
अयसिष्ये
उत्तम  द्विवचनम्
यस्यावः / यसावः
यस्यावहे
येसिव
येसिवहे
यसितास्वः
यसितास्वहे
यसिष्यावः
यसिष्यावहे
यस्याव / यसाव
यस्यावहै
अयस्याव / अयसाव
अयस्यावहि
यस्येव / यसेव
यस्येवहि
यस्यास्व
यसिषीवहि
अयसाव
अयसिष्वहि
अयसिष्याव
अयसिष्यावहि
उत्तम  बहुवचनम्
यस्यामः / यसामः
यस्यामहे
येसिम
येसिमहे
यसितास्मः
यसितास्महे
यसिष्यामः
यसिष्यामहे
यस्याम / यसाम
यस्यामहै
अयस्याम / अयसाम
अयस्यामहि
यस्येम / यसेम
यस्येमहि
यस्यास्म
यसिषीमहि
अयसाम
अयसिष्महि
अयसिष्याम
अयसिष्यामहि
प्रथम पुरुषः  एकवचनम्
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्यतु / यसतु
अयस्यत् / अयस्यद् / अयसत् / अयसद्
यस्येत् / यस्येद् / यसेत् / यसेद्
अयसिष्यत् / अयसिष्यद्
प्रथमा  द्विवचनम्
यस्यताम् / यसताम्
अयस्यताम् / अयसताम्
यस्येताम् / यसेताम्
प्रथमा  बहुवचनम्
यस्यन्ति / यसन्ति
यस्यन्तु / यसन्तु
अयस्यन् / अयसन्
यस्येयुः / यसेयुः
मध्यम पुरुषः  एकवचनम्
यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्य / यस
मध्यम पुरुषः  द्विवचनम्
यस्यतम् / यसतम्
अयस्यतम् / अयसतम्
यस्येतम् / यसेतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
यस्यामि / यसामि
यस्यानि / यसानि
अयस्यम् / अयसम्
यस्येयम् / यसेयम्
उत्तम पुरुषः  द्विवचनम्
यस्यावः / यसावः
अयस्याव / अयसाव
उत्तम पुरुषः  बहुवचनम्
यस्यामः / यसामः
अयस्याम / अयसाम