यम् - यमँ - उपरमे यमोऽपरिवेषणे न मित् १९५३ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
यच्छति
यम्यते
ययाम
येमे
यन्ता
यन्ता
यंस्यति
यंस्यते
यच्छतात् / यच्छताद् / यच्छतु
यम्यताम्
अयच्छत् / अयच्छद्
अयम्यत
यच्छेत् / यच्छेद्
यम्येत
यम्यात् / यम्याद्
यंसीष्ट
अयंसीत् / अयंसीद्
अयामि
अयंस्यत् / अयंस्यद्
अयंस्यत
प्रथम  द्विवचनम्
यच्छतः
यम्येते
येमतुः
येमाते
यन्तारौ
यन्तारौ
यंस्यतः
यंस्येते
यच्छताम्
यम्येताम्
अयच्छताम्
अयम्येताम्
यच्छेताम्
यम्येयाताम्
यम्यास्ताम्
यंसीयास्ताम्
अयंसिष्टाम्
अयसाताम् / अयंसाताम्
अयंस्यताम्
अयंस्येताम्
प्रथम  बहुवचनम्
यच्छन्ति
यम्यन्ते
येमुः
येमिरे
यन्तारः
यन्तारः
यंस्यन्ति
यंस्यन्ते
यच्छन्तु
यम्यन्ताम्
अयच्छन्
अयम्यन्त
यच्छेयुः
यम्येरन्
यम्यासुः
यंसीरन्
अयंसिषुः
अयसत / अयंसत
अयंस्यन्
अयंस्यन्त
मध्यम  एकवचनम्
यच्छसि
यम्यसे
येमिथ / ययन्थ
येमिषे
यन्तासि
यन्तासे
यंस्यसि
यंस्यसे
यच्छतात् / यच्छताद् / यच्छ
यम्यस्व
अयच्छः
अयम्यथाः
यच्छेः
यम्येथाः
यम्याः
यंसीष्ठाः
अयंसीः
अयथाः / अयंस्थाः
अयंस्यः
अयंस्यथाः
मध्यम  द्विवचनम्
यच्छथः
यम्येथे
येमथुः
येमाथे
यन्तास्थः
यन्तासाथे
यंस्यथः
यंस्येथे
यच्छतम्
यम्येथाम्
अयच्छतम्
अयम्येथाम्
यच्छेतम्
यम्येयाथाम्
यम्यास्तम्
यंसीयास्थाम्
अयंसिष्टम्
अयसाथाम् / अयंसाथाम्
अयंस्यतम्
अयंस्येथाम्
मध्यम  बहुवचनम्
यच्छथ
यम्यध्वे
येम
येमिध्वे
यन्तास्थ
यन्ताध्वे
यंस्यथ
यंस्यध्वे
यच्छत
यम्यध्वम्
अयच्छत
अयम्यध्वम्
यच्छेत
यम्येध्वम्
यम्यास्त
यंसीध्वम्
अयंसिष्ट
अयध्वम् / अयन्ध्वम्
अयंस्यत
अयंस्यध्वम्
उत्तम  एकवचनम्
यच्छामि
यम्ये
ययम / ययाम
येमे
यन्तास्मि
यन्ताहे
यंस्यामि
यंस्ये
यच्छानि
यम्यै
अयच्छम्
अयम्ये
यच्छेयम्
यम्येय
यम्यासम्
यंसीय
अयंसिषम्
अयसि / अयंसि
अयंस्यम्
अयंस्ये
उत्तम  द्विवचनम्
यच्छावः
यम्यावहे
येमिव
येमिवहे
यन्तास्वः
यन्तास्वहे
यंस्यावः
यंस्यावहे
यच्छाव
यम्यावहै
अयच्छाव
अयम्यावहि
यच्छेव
यम्येवहि
यम्यास्व
यंसीवहि
अयंसिष्व
अयस्वहि / अयंस्वहि
अयंस्याव
अयंस्यावहि
उत्तम  बहुवचनम्
यच्छामः
यम्यामहे
येमिम
येमिमहे
यन्तास्मः
यन्तास्महे
यंस्यामः
यंस्यामहे
यच्छाम
यम्यामहै
अयच्छाम
अयम्यामहि
यच्छेम
यम्येमहि
यम्यास्म
यंसीमहि
अयंसिष्म
अयस्महि / अयंस्महि
अयंस्याम
अयंस्यामहि
प्रथम पुरुषः  एकवचनम्
यच्छतात् / यच्छताद् / यच्छतु
अयच्छत् / अयच्छद्
यच्छेत् / यच्छेद्
अयंसीत् / अयंसीद्
अयंस्यत् / अयंस्यद्
प्रथमा  द्विवचनम्
अयसाताम् / अयंसाताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
यच्छतात् / यच्छताद् / यच्छ
अयथाः / अयंस्थाः
मध्यम पुरुषः  द्विवचनम्
अयसाथाम् / अयंसाथाम्
मध्यम पुरुषः  बहुवचनम्
अयध्वम् / अयन्ध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अयस्वहि / अयंस्वहि
उत्तम पुरुषः  बहुवचनम्
अयस्महि / अयंस्महि