यन्त्र् - यत्रिँ सङ्कोचने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अयन्त्रयत् / अयन्त्रयद्
अचोरयत् / अचोरयद्
प्रथम पुरुषः  द्विवचनम्
अयन्त्रयताम्
अचोरयताम्
प्रथम पुरुषः  बहुवचनम्
अयन्त्रयन्
अचोरयन्
मध्यम पुरुषः  एकवचनम्
अयन्त्रयः
अचोरयः
मध्यम पुरुषः  द्विवचनम्
अयन्त्रयतम्
अचोरयतम्
मध्यम पुरुषः  बहुवचनम्
अयन्त्रयत
अचोरयत
उत्तम पुरुषः  एकवचनम्
अयन्त्रयम्
अचोरयम्
उत्तम पुरुषः  द्विवचनम्
अयन्त्रयाव
अचोरयाव
उत्तम पुरुषः  बहुवचनम्
अयन्त्रयाम
अचोरयाम
प्रथम पुरुषः  एकवचनम्
अयन्त्रयत् / अयन्त्रयद्
अचोरयत् / अचोरयद्
प्रथम पुरुषः  द्विवचनम्
अयन्त्रयताम्
अचोरयताम्
प्रथम पुरुषः  बहुवचनम्
अचोरयन्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अयन्त्रयतम्
अचोरयतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अचोरयम्
उत्तम पुरुषः  द्विवचनम्
अचोरयाव
उत्तम पुरुषः  बहुवचनम्
अचोरयाम