यत् - यतीँ प्रयत्ने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
यतताम्
पुस्तयताम्
चेतयताम्
प्रथम पुरुषः  द्विवचनम्
यतेताम्
पुस्तयेताम्
चेतयेताम्
प्रथम पुरुषः  बहुवचनम्
यतन्ताम्
पुस्तयन्ताम्
चेतयन्ताम्
मध्यम पुरुषः  एकवचनम्
यतस्व
पुस्तयस्व
चेतयस्व
मध्यम पुरुषः  द्विवचनम्
यतेथाम्
पुस्तयेथाम्
चेतयेथाम्
मध्यम पुरुषः  बहुवचनम्
यतध्वम्
पुस्तयध्वम्
चेतयध्वम्
उत्तम पुरुषः  एकवचनम्
यतै
पुस्तयै
चेतयै
उत्तम पुरुषः  द्विवचनम्
यतावहै
पुस्तयावहै
चेतयावहै
उत्तम पुरुषः  बहुवचनम्
यतामहै
पुस्तयामहै
चेतयामहै
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
चेतयेताम्
प्रथम पुरुषः  बहुवचनम्
यतन्ताम्
पुस्तयन्ताम्
चेतयन्ताम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
चेतयेथाम्
मध्यम पुरुषः  बहुवचनम्
चेतयध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्