यत् - यतीँ - प्रयत्ने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
यतते
यत्यते
येते
येते
यतिता
यतिता
यतिष्यते
यतिष्यते
यतताम्
यत्यताम्
अयतत
अयत्यत
यतेत
यत्येत
यतिषीष्ट
यतिषीष्ट
अयतिष्ट
अयाति
अयतिष्यत
अयतिष्यत
प्रथम  द्विवचनम्
यतेते
यत्येते
येताते
येताते
यतितारौ
यतितारौ
यतिष्येते
यतिष्येते
यतेताम्
यत्येताम्
अयतेताम्
अयत्येताम्
यतेयाताम्
यत्येयाताम्
यतिषीयास्ताम्
यतिषीयास्ताम्
अयतिषाताम्
अयतिषाताम्
अयतिष्येताम्
अयतिष्येताम्
प्रथम  बहुवचनम्
यतन्ते
यत्यन्ते
येतिरे
येतिरे
यतितारः
यतितारः
यतिष्यन्ते
यतिष्यन्ते
यतन्ताम्
यत्यन्ताम्
अयतन्त
अयत्यन्त
यतेरन्
यत्येरन्
यतिषीरन्
यतिषीरन्
अयतिषत
अयतिषत
अयतिष्यन्त
अयतिष्यन्त
मध्यम  एकवचनम्
यतसे
यत्यसे
येतिषे
येतिषे
यतितासे
यतितासे
यतिष्यसे
यतिष्यसे
यतस्व
यत्यस्व
अयतथाः
अयत्यथाः
यतेथाः
यत्येथाः
यतिषीष्ठाः
यतिषीष्ठाः
अयतिष्ठाः
अयतिष्ठाः
अयतिष्यथाः
अयतिष्यथाः
मध्यम  द्विवचनम्
यतेथे
यत्येथे
येताथे
येताथे
यतितासाथे
यतितासाथे
यतिष्येथे
यतिष्येथे
यतेथाम्
यत्येथाम्
अयतेथाम्
अयत्येथाम्
यतेयाथाम्
यत्येयाथाम्
यतिषीयास्थाम्
यतिषीयास्थाम्
अयतिषाथाम्
अयतिषाथाम्
अयतिष्येथाम्
अयतिष्येथाम्
मध्यम  बहुवचनम्
यतध्वे
यत्यध्वे
येतिध्वे
येतिध्वे
यतिताध्वे
यतिताध्वे
यतिष्यध्वे
यतिष्यध्वे
यतध्वम्
यत्यध्वम्
अयतध्वम्
अयत्यध्वम्
यतेध्वम्
यत्येध्वम्
यतिषीध्वम्
यतिषीध्वम्
अयतिढ्वम्
अयतिढ्वम्
अयतिष्यध्वम्
अयतिष्यध्वम्
उत्तम  एकवचनम्
यते
यत्ये
येते
येते
यतिताहे
यतिताहे
यतिष्ये
यतिष्ये
यतै
यत्यै
अयते
अयत्ये
यतेय
यत्येय
यतिषीय
यतिषीय
अयतिषि
अयतिषि
अयतिष्ये
अयतिष्ये
उत्तम  द्विवचनम्
यतावहे
यत्यावहे
येतिवहे
येतिवहे
यतितास्वहे
यतितास्वहे
यतिष्यावहे
यतिष्यावहे
यतावहै
यत्यावहै
अयतावहि
अयत्यावहि
यतेवहि
यत्येवहि
यतिषीवहि
यतिषीवहि
अयतिष्वहि
अयतिष्वहि
अयतिष्यावहि
अयतिष्यावहि
उत्तम  बहुवचनम्
यतामहे
यत्यामहे
येतिमहे
येतिमहे
यतितास्महे
यतितास्महे
यतिष्यामहे
यतिष्यामहे
यतामहै
यत्यामहै
अयतामहि
अयत्यामहि
यतेमहि
यत्येमहि
यतिषीमहि
यतिषीमहि
अयतिष्महि
अयतिष्महि
अयतिष्यामहि
अयतिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्