म्ना - म्ना - अभ्यासे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मनति
म्नायते
मम्नौ
मम्ने
म्नाता
म्नायिता / म्नाता
म्नास्यति
म्नायिष्यते / म्नास्यते
मनतात् / मनताद् / मनतु
म्नायताम्
अमनत् / अमनद्
अम्नायत
मनेत् / मनेद्
म्नायेत
म्नेयात् / म्नेयाद् / म्नायात् / म्नायाद्
म्नायिषीष्ट / म्नेषीष्ट / म्नासीष्ट
अम्नासीत् / अम्नासीद्
अम्नायि
अम्नास्यत् / अम्नास्यद्
अम्नायिष्यत / अम्नास्यत
प्रथम  द्विवचनम्
मनतः
म्नायेते
मम्नतुः
मम्नाते
म्नातारौ
म्नायितारौ / म्नातारौ
म्नास्यतः
म्नायिष्येते / म्नास्येते
मनताम्
म्नायेताम्
अमनताम्
अम्नायेताम्
मनेताम्
म्नायेयाताम्
म्नेयास्ताम् / म्नायास्ताम्
म्नायिषीयास्ताम् / म्नेषीयास्ताम् / म्नासीयास्ताम्
अम्नासिष्टाम्
अम्नायिषाताम् / अम्नासाताम्
अम्नास्यताम्
अम्नायिष्येताम् / अम्नास्येताम्
प्रथम  बहुवचनम्
मनन्ति
म्नायन्ते
मम्नुः
मम्निरे
म्नातारः
म्नायितारः / म्नातारः
म्नास्यन्ति
म्नायिष्यन्ते / म्नास्यन्ते
मनन्तु
म्नायन्ताम्
अमनन्
अम्नायन्त
मनेयुः
म्नायेरन्
म्नेयासुः / म्नायासुः
म्नायिषीरन् / म्नेषीरन् / म्नासीरन्
अम्नासिषुः
अम्नायिषत / अम्नासत
अम्नास्यन्
अम्नायिष्यन्त / अम्नास्यन्त
मध्यम  एकवचनम्
मनसि
म्नायसे
मम्निथ / मम्नाथ
मम्निषे
म्नातासि
म्नायितासे / म्नातासे
म्नास्यसि
म्नायिष्यसे / म्नास्यसे
मनतात् / मनताद् / मन
म्नायस्व
अमनः
अम्नायथाः
मनेः
म्नायेथाः
म्नेयाः / म्नायाः
म्नायिषीष्ठाः / म्नेषीष्ठाः / म्नासीष्ठाः
अम्नासीः
अम्नायिष्ठाः / अम्नास्थाः
अम्नास्यः
अम्नायिष्यथाः / अम्नास्यथाः
मध्यम  द्विवचनम्
मनथः
म्नायेथे
मम्नथुः
मम्नाथे
म्नातास्थः
म्नायितासाथे / म्नातासाथे
म्नास्यथः
म्नायिष्येथे / म्नास्येथे
मनतम्
म्नायेथाम्
अमनतम्
अम्नायेथाम्
मनेतम्
म्नायेयाथाम्
म्नेयास्तम् / म्नायास्तम्
म्नायिषीयास्थाम् / म्नेषीयास्थाम् / म्नासीयास्थाम्
अम्नासिष्टम्
अम्नायिषाथाम् / अम्नासाथाम्
अम्नास्यतम्
अम्नायिष्येथाम् / अम्नास्येथाम्
मध्यम  बहुवचनम्
मनथ
म्नायध्वे
मम्न
मम्निध्वे
म्नातास्थ
म्नायिताध्वे / म्नाताध्वे
म्नास्यथ
म्नायिष्यध्वे / म्नास्यध्वे
मनत
म्नायध्वम्
अमनत
अम्नायध्वम्
मनेत
म्नायेध्वम्
म्नेयास्त / म्नायास्त
म्नायिषीढ्वम् / म्नायिषीध्वम् / म्नेषीढ्वम् / म्नासीध्वम्
अम्नासिष्ट
अम्नायिढ्वम् / अम्नायिध्वम् / अम्नाध्वम्
अम्नास्यत
अम्नायिष्यध्वम् / अम्नास्यध्वम्
उत्तम  एकवचनम्
मनामि
म्नाये
मम्नौ
मम्ने
म्नातास्मि
म्नायिताहे / म्नाताहे
म्नास्यामि
म्नायिष्ये / म्नास्ये
मनानि
म्नायै
अमनम्
अम्नाये
मनेयम्
म्नायेय
म्नेयासम् / म्नायासम्
म्नायिषीय / म्नेषीय / म्नासीय
अम्नासिषम्
अम्नायिषि / अम्नासि
अम्नास्यम्
अम्नायिष्ये / अम्नास्ये
उत्तम  द्विवचनम्
मनावः
म्नायावहे
मम्निव
मम्निवहे
म्नातास्वः
म्नायितास्वहे / म्नातास्वहे
म्नास्यावः
म्नायिष्यावहे / म्नास्यावहे
मनाव
म्नायावहै
अमनाव
अम्नायावहि
मनेव
म्नायेवहि
म्नेयास्व / म्नायास्व
म्नायिषीवहि / म्नेषीवहि / म्नासीवहि
अम्नासिष्व
अम्नायिष्वहि / अम्नास्वहि
अम्नास्याव
अम्नायिष्यावहि / अम्नास्यावहि
उत्तम  बहुवचनम्
मनामः
म्नायामहे
मम्निम
मम्निमहे
म्नातास्मः
म्नायितास्महे / म्नातास्महे
म्नास्यामः
म्नायिष्यामहे / म्नास्यामहे
मनाम
म्नायामहै
अमनाम
अम्नायामहि
मनेम
म्नायेमहि
म्नेयास्म / म्नायास्म
म्नायिषीमहि / म्नेषीमहि / म्नासीमहि
अम्नासिष्म
अम्नायिष्महि / अम्नास्महि
अम्नास्याम
अम्नायिष्यामहि / अम्नास्यामहि
प्रथम पुरुषः  एकवचनम्
म्नायिता / म्नाता
म्नायिष्यते / म्नास्यते
मनतात् / मनताद् / मनतु
म्नेयात् / म्नेयाद् / म्नायात् / म्नायाद्
म्नायिषीष्ट / म्नेषीष्ट / म्नासीष्ट
अम्नासीत् / अम्नासीद्
अम्नास्यत् / अम्नास्यद्
अम्नायिष्यत / अम्नास्यत
प्रथमा  द्विवचनम्
म्नायितारौ / म्नातारौ
म्नायिष्येते / म्नास्येते
म्नेयास्ताम् / म्नायास्ताम्
म्नायिषीयास्ताम् / म्नेषीयास्ताम् / म्नासीयास्ताम्
अम्नासिष्टाम्
अम्नायिषाताम् / अम्नासाताम्
अम्नायिष्येताम् / अम्नास्येताम्
प्रथमा  बहुवचनम्
म्नायितारः / म्नातारः
म्नायिष्यन्ते / म्नास्यन्ते
म्नेयासुः / म्नायासुः
म्नायिषीरन् / म्नेषीरन् / म्नासीरन्
अम्नायिषत / अम्नासत
अम्नायिष्यन्त / अम्नास्यन्त
मध्यम पुरुषः  एकवचनम्
मम्निथ / मम्नाथ
म्नायितासे / म्नातासे
म्नायिष्यसे / म्नास्यसे
मनतात् / मनताद् / मन
म्नायिषीष्ठाः / म्नेषीष्ठाः / म्नासीष्ठाः
अम्नायिष्ठाः / अम्नास्थाः
अम्नायिष्यथाः / अम्नास्यथाः
मध्यम पुरुषः  द्विवचनम्
म्नायितासाथे / म्नातासाथे
म्नायिष्येथे / म्नास्येथे
म्नेयास्तम् / म्नायास्तम्
म्नायिषीयास्थाम् / म्नेषीयास्थाम् / म्नासीयास्थाम्
अम्नायिषाथाम् / अम्नासाथाम्
अम्नायिष्येथाम् / अम्नास्येथाम्
मध्यम पुरुषः  बहुवचनम्
म्नायिताध्वे / म्नाताध्वे
म्नायिष्यध्वे / म्नास्यध्वे
म्नेयास्त / म्नायास्त
म्नायिषीढ्वम् / म्नायिषीध्वम् / म्नेषीढ्वम् / म्नासीध्वम्
अम्नायिढ्वम् / अम्नायिध्वम् / अम्नाध्वम्
अम्नायिष्यध्वम् / अम्नास्यध्वम्
उत्तम पुरुषः  एकवचनम्
म्नायिताहे / म्नाताहे
म्नायिष्ये / म्नास्ये
म्नेयासम् / म्नायासम्
म्नायिषीय / म्नेषीय / म्नासीय
अम्नायिषि / अम्नासि
अम्नायिष्ये / अम्नास्ये
उत्तम पुरुषः  द्विवचनम्
म्नायितास्वहे / म्नातास्वहे
म्नायिष्यावहे / म्नास्यावहे
म्नेयास्व / म्नायास्व
म्नायिषीवहि / म्नेषीवहि / म्नासीवहि
अम्नायिष्वहि / अम्नास्वहि
अम्नायिष्यावहि / अम्नास्यावहि
उत्तम पुरुषः  बहुवचनम्
म्नायितास्महे / म्नातास्महे
म्नायिष्यामहे / म्नास्यामहे
म्नेयास्म / म्नायास्म
म्नायिषीमहि / म्नेषीमहि / म्नासीमहि
अम्नायिष्महि / अम्नास्महि
अम्नायिष्यामहि / अम्नास्यामहि