मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मार्जिता / मार्ष्टा
स्रष्टा
यष्टा
अञ्जिता / अङ्क्ता
वेता / अजिता
स्रप्ता / सर्प्ता
स्प्रष्टा / स्पर्ष्टा
म्रष्टा / मर्ष्टा
क्रष्टा / कर्ष्टा
प्रथम पुरुषः  द्विवचनम्
मार्जितारौ / मार्ष्टारौ
स्रष्टारौ
यष्टारौ
अञ्जितारौ / अङ्क्तारौ
वेतारौ / अजितारौ
स्रप्तारौ / सर्प्तारौ
स्प्रष्टारौ / स्पर्ष्टारौ
म्रष्टारौ / मर्ष्टारौ
क्रष्टारौ / कर्ष्टारौ
प्रथम पुरुषः  बहुवचनम्
मार्जितारः / मार्ष्टारः
स्रष्टारः
यष्टारः
अञ्जितारः / अङ्क्तारः
वेतारः / अजितारः
स्रप्तारः / सर्प्तारः
स्प्रष्टारः / स्पर्ष्टारः
म्रष्टारः / मर्ष्टारः
क्रष्टारः / कर्ष्टारः
मध्यम पुरुषः  एकवचनम्
मार्जितासि / मार्ष्टासि
स्रष्टासि
यष्टासि
अञ्जितासि / अङ्क्तासि
वेतासि / अजितासि
स्रप्तासि / सर्प्तासि
स्प्रष्टासि / स्पर्ष्टासि
म्रष्टासि / मर्ष्टासि
क्रष्टासि / कर्ष्टासि
मध्यम पुरुषः  द्विवचनम्
मार्जितास्थः / मार्ष्टास्थः
स्रष्टास्थः
यष्टास्थः
अञ्जितास्थः / अङ्क्तास्थः
वेतास्थः / अजितास्थः
स्रप्तास्थः / सर्प्तास्थः
स्प्रष्टास्थः / स्पर्ष्टास्थः
म्रष्टास्थः / मर्ष्टास्थः
क्रष्टास्थः / कर्ष्टास्थः
मध्यम पुरुषः  बहुवचनम्
मार्जितास्थ / मार्ष्टास्थ
स्रष्टास्थ
यष्टास्थ
अञ्जितास्थ / अङ्क्तास्थ
वेतास्थ / अजितास्थ
स्रप्तास्थ / सर्प्तास्थ
स्प्रष्टास्थ / स्पर्ष्टास्थ
म्रष्टास्थ / मर्ष्टास्थ
क्रष्टास्थ / कर्ष्टास्थ
उत्तम पुरुषः  एकवचनम्
मार्जितास्मि / मार्ष्टास्मि
स्रष्टास्मि
यष्टास्मि
अञ्जितास्मि / अङ्क्तास्मि
वेतास्मि / अजितास्मि
स्रप्तास्मि / सर्प्तास्मि
स्प्रष्टास्मि / स्पर्ष्टास्मि
म्रष्टास्मि / मर्ष्टास्मि
क्रष्टास्मि / कर्ष्टास्मि
उत्तम पुरुषः  द्विवचनम्
मार्जितास्वः / मार्ष्टास्वः
स्रष्टास्वः
यष्टास्वः
अञ्जितास्वः / अङ्क्तास्वः
वेतास्वः / अजितास्वः
स्रप्तास्वः / सर्प्तास्वः
स्प्रष्टास्वः / स्पर्ष्टास्वः
म्रष्टास्वः / मर्ष्टास्वः
क्रष्टास्वः / कर्ष्टास्वः
उत्तम पुरुषः  बहुवचनम्
मार्जितास्मः / मार्ष्टास्मः
स्रष्टास्मः
यष्टास्मः
अञ्जितास्मः / अङ्क्तास्मः
वेतास्मः / अजितास्मः
स्रप्तास्मः / सर्प्तास्मः
स्प्रष्टास्मः / स्पर्ष्टास्मः
म्रष्टास्मः / मर्ष्टास्मः
क्रष्टास्मः / कर्ष्टास्मः
प्रथम पुरुषः  एकवचनम्
मार्जिता / मार्ष्टा
अञ्जिता / अङ्क्ता
वेता / अजिता
स्रप्ता / सर्प्ता
स्प्रष्टा / स्पर्ष्टा
म्रष्टा / मर्ष्टा
क्रष्टा / कर्ष्टा
प्रथम पुरुषः  द्विवचनम्
मार्जितारौ / मार्ष्टारौ
स्रष्टारौ
अञ्जितारौ / अङ्क्तारौ
वेतारौ / अजितारौ
स्रप्तारौ / सर्प्तारौ
स्प्रष्टारौ / स्पर्ष्टारौ
म्रष्टारौ / मर्ष्टारौ
क्रष्टारौ / कर्ष्टारौ
प्रथम पुरुषः  बहुवचनम्
मार्जितारः / मार्ष्टारः
स्रष्टारः
अञ्जितारः / अङ्क्तारः
वेतारः / अजितारः
स्रप्तारः / सर्प्तारः
स्प्रष्टारः / स्पर्ष्टारः
म्रष्टारः / मर्ष्टारः
क्रष्टारः / कर्ष्टारः
मध्यम पुरुषः  एकवचनम्
मार्जितासि / मार्ष्टासि
स्रष्टासि
अञ्जितासि / अङ्क्तासि
वेतासि / अजितासि
स्रप्तासि / सर्प्तासि
स्प्रष्टासि / स्पर्ष्टासि
म्रष्टासि / मर्ष्टासि
क्रष्टासि / कर्ष्टासि
मध्यम पुरुषः  द्विवचनम्
मार्जितास्थः / मार्ष्टास्थः
स्रष्टास्थः
अञ्जितास्थः / अङ्क्तास्थः
वेतास्थः / अजितास्थः
स्रप्तास्थः / सर्प्तास्थः
स्प्रष्टास्थः / स्पर्ष्टास्थः
म्रष्टास्थः / मर्ष्टास्थः
क्रष्टास्थः / कर्ष्टास्थः
मध्यम पुरुषः  बहुवचनम्
मार्जितास्थ / मार्ष्टास्थ
स्रष्टास्थ
अञ्जितास्थ / अङ्क्तास्थ
वेतास्थ / अजितास्थ
स्रप्तास्थ / सर्प्तास्थ
स्प्रष्टास्थ / स्पर्ष्टास्थ
म्रष्टास्थ / मर्ष्टास्थ
क्रष्टास्थ / कर्ष्टास्थ
उत्तम पुरुषः  एकवचनम्
मार्जितास्मि / मार्ष्टास्मि
स्रष्टास्मि
अञ्जितास्मि / अङ्क्तास्मि
वेतास्मि / अजितास्मि
स्रप्तास्मि / सर्प्तास्मि
स्प्रष्टास्मि / स्पर्ष्टास्मि
म्रष्टास्मि / मर्ष्टास्मि
क्रष्टास्मि / कर्ष्टास्मि
उत्तम पुरुषः  द्विवचनम्
मार्जितास्वः / मार्ष्टास्वः
स्रष्टास्वः
अञ्जितास्वः / अङ्क्तास्वः
वेतास्वः / अजितास्वः
स्रप्तास्वः / सर्प्तास्वः
स्प्रष्टास्वः / स्पर्ष्टास्वः
म्रष्टास्वः / मर्ष्टास्वः
क्रष्टास्वः / कर्ष्टास्वः
उत्तम पुरुषः  बहुवचनम्
मार्जितास्मः / मार्ष्टास्मः
स्रष्टास्मः
अञ्जितास्मः / अङ्क्तास्मः
वेतास्मः / अजितास्मः
स्रप्तास्मः / सर्प्तास्मः
स्प्रष्टास्मः / स्पर्ष्टास्मः
म्रष्टास्मः / मर्ष्टास्मः
क्रष्टास्मः / कर्ष्टास्मः