मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमार्ट् / अमार्ड्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
अमृष्टाम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अमार्जन् / अमृजन्
अयुञ्जन्
अभञ्जन्
मध्यम पुरुषः  एकवचनम्
अमार्ट् / अमार्ड्
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
अमृष्टम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अमृष्ट
अयुङ्क्त
अभङ्क्त
उत्तम पुरुषः  एकवचनम्
अमार्जम्
अयुनजम्
अभनजम्
उत्तम पुरुषः  द्विवचनम्
अमृज्व
अयुञ्ज्व
अभञ्ज्व
उत्तम पुरुषः  बहुवचनम्
अमृज्म
अयुञ्ज्म
अभञ्ज्म
प्रथम पुरुषः  एकवचनम्
अमार्ट् / अमार्ड्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अमार्जन् / अमृजन्
अयुञ्जन्
मध्यम पुरुषः  एकवचनम्
अमार्ट् / अमार्ड्
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अयुङ्क्त
उत्तम पुरुषः  एकवचनम्
अयुनजम्
उत्तम पुरुषः  द्विवचनम्
अयुञ्ज्व
उत्तम पुरुषः  बहुवचनम्
अयुञ्ज्म