मुस्त् - मुस्तँ - सङ्घाते चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मुस्तयति
मुस्तयते
मुस्त्यते
मुस्तयाञ्चकार / मुस्तयांचकार / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूवे / मुस्तयांबभूवे / मुस्तयामाहे
मुस्तयिता
मुस्तयिता
मुस्तिता / मुस्तयिता
मुस्तयिष्यति
मुस्तयिष्यते
मुस्तिष्यते / मुस्तयिष्यते
मुस्तयतात् / मुस्तयताद् / मुस्तयतु
मुस्तयताम्
मुस्त्यताम्
अमुस्तयत् / अमुस्तयद्
अमुस्तयत
अमुस्त्यत
मुस्तयेत् / मुस्तयेद्
मुस्तयेत
मुस्त्येत
मुस्त्यात् / मुस्त्याद्
मुस्तयिषीष्ट
मुस्तिषीष्ट / मुस्तयिषीष्ट
अमुमुस्तत् / अमुमुस्तद्
अमुमुस्तत
अमुस्ति
अमुस्तयिष्यत् / अमुस्तयिष्यद्
अमुस्तयिष्यत
अमुस्तिष्यत / अमुस्तयिष्यत
प्रथम  द्विवचनम्
मुस्तयतः
मुस्तयेते
मुस्त्येते
मुस्तयाञ्चक्रतुः / मुस्तयांचक्रतुः / मुस्तयाम्बभूवतुः / मुस्तयांबभूवतुः / मुस्तयामासतुः
मुस्तयाञ्चक्राते / मुस्तयांचक्राते / मुस्तयाम्बभूवतुः / मुस्तयांबभूवतुः / मुस्तयामासतुः
मुस्तयाञ्चक्राते / मुस्तयांचक्राते / मुस्तयाम्बभूवाते / मुस्तयांबभूवाते / मुस्तयामासाते
मुस्तयितारौ
मुस्तयितारौ
मुस्तितारौ / मुस्तयितारौ
मुस्तयिष्यतः
मुस्तयिष्येते
मुस्तिष्येते / मुस्तयिष्येते
मुस्तयताम्
मुस्तयेताम्
मुस्त्येताम्
अमुस्तयताम्
अमुस्तयेताम्
अमुस्त्येताम्
मुस्तयेताम्
मुस्तयेयाताम्
मुस्त्येयाताम्
मुस्त्यास्ताम्
मुस्तयिषीयास्ताम्
मुस्तिषीयास्ताम् / मुस्तयिषीयास्ताम्
अमुमुस्तताम्
अमुमुस्तेताम्
अमुस्तिषाताम् / अमुस्तयिषाताम्
अमुस्तयिष्यताम्
अमुस्तयिष्येताम्
अमुस्तिष्येताम् / अमुस्तयिष्येताम्
प्रथम  बहुवचनम्
मुस्तयन्ति
मुस्तयन्ते
मुस्त्यन्ते
मुस्तयाञ्चक्रुः / मुस्तयांचक्रुः / मुस्तयाम्बभूवुः / मुस्तयांबभूवुः / मुस्तयामासुः
मुस्तयाञ्चक्रिरे / मुस्तयांचक्रिरे / मुस्तयाम्बभूवुः / मुस्तयांबभूवुः / मुस्तयामासुः
मुस्तयाञ्चक्रिरे / मुस्तयांचक्रिरे / मुस्तयाम्बभूविरे / मुस्तयांबभूविरे / मुस्तयामासिरे
मुस्तयितारः
मुस्तयितारः
मुस्तितारः / मुस्तयितारः
मुस्तयिष्यन्ति
मुस्तयिष्यन्ते
मुस्तिष्यन्ते / मुस्तयिष्यन्ते
मुस्तयन्तु
मुस्तयन्ताम्
मुस्त्यन्ताम्
अमुस्तयन्
अमुस्तयन्त
अमुस्त्यन्त
मुस्तयेयुः
मुस्तयेरन्
मुस्त्येरन्
मुस्त्यासुः
मुस्तयिषीरन्
मुस्तिषीरन् / मुस्तयिषीरन्
अमुमुस्तन्
अमुमुस्तन्त
अमुस्तिषत / अमुस्तयिषत
अमुस्तयिष्यन्
अमुस्तयिष्यन्त
अमुस्तिष्यन्त / अमुस्तयिष्यन्त
मध्यम  एकवचनम्
मुस्तयसि
मुस्तयसे
मुस्त्यसे
मुस्तयाञ्चकर्थ / मुस्तयांचकर्थ / मुस्तयाम्बभूविथ / मुस्तयांबभूविथ / मुस्तयामासिथ
मुस्तयाञ्चकृषे / मुस्तयांचकृषे / मुस्तयाम्बभूविथ / मुस्तयांबभूविथ / मुस्तयामासिथ
मुस्तयाञ्चकृषे / मुस्तयांचकृषे / मुस्तयाम्बभूविषे / मुस्तयांबभूविषे / मुस्तयामासिषे
मुस्तयितासि
मुस्तयितासे
मुस्तितासे / मुस्तयितासे
मुस्तयिष्यसि
मुस्तयिष्यसे
मुस्तिष्यसे / मुस्तयिष्यसे
मुस्तयतात् / मुस्तयताद् / मुस्तय
मुस्तयस्व
मुस्त्यस्व
अमुस्तयः
अमुस्तयथाः
अमुस्त्यथाः
मुस्तयेः
मुस्तयेथाः
मुस्त्येथाः
मुस्त्याः
मुस्तयिषीष्ठाः
मुस्तिषीष्ठाः / मुस्तयिषीष्ठाः
अमुमुस्तः
अमुमुस्तथाः
अमुस्तिष्ठाः / अमुस्तयिष्ठाः
अमुस्तयिष्यः
अमुस्तयिष्यथाः
अमुस्तिष्यथाः / अमुस्तयिष्यथाः
मध्यम  द्विवचनम्
मुस्तयथः
मुस्तयेथे
मुस्त्येथे
मुस्तयाञ्चक्रथुः / मुस्तयांचक्रथुः / मुस्तयाम्बभूवथुः / मुस्तयांबभूवथुः / मुस्तयामासथुः
मुस्तयाञ्चक्राथे / मुस्तयांचक्राथे / मुस्तयाम्बभूवथुः / मुस्तयांबभूवथुः / मुस्तयामासथुः
मुस्तयाञ्चक्राथे / मुस्तयांचक्राथे / मुस्तयाम्बभूवाथे / मुस्तयांबभूवाथे / मुस्तयामासाथे
मुस्तयितास्थः
मुस्तयितासाथे
मुस्तितासाथे / मुस्तयितासाथे
मुस्तयिष्यथः
मुस्तयिष्येथे
मुस्तिष्येथे / मुस्तयिष्येथे
मुस्तयतम्
मुस्तयेथाम्
मुस्त्येथाम्
अमुस्तयतम्
अमुस्तयेथाम्
अमुस्त्येथाम्
मुस्तयेतम्
मुस्तयेयाथाम्
मुस्त्येयाथाम्
मुस्त्यास्तम्
मुस्तयिषीयास्थाम्
मुस्तिषीयास्थाम् / मुस्तयिषीयास्थाम्
अमुमुस्ततम्
अमुमुस्तेथाम्
अमुस्तिषाथाम् / अमुस्तयिषाथाम्
अमुस्तयिष्यतम्
अमुस्तयिष्येथाम्
अमुस्तिष्येथाम् / अमुस्तयिष्येथाम्
मध्यम  बहुवचनम्
मुस्तयथ
मुस्तयध्वे
मुस्त्यध्वे
मुस्तयाञ्चक्र / मुस्तयांचक्र / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चकृढ्वे / मुस्तयांचकृढ्वे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चकृढ्वे / मुस्तयांचकृढ्वे / मुस्तयाम्बभूविध्वे / मुस्तयांबभूविध्वे / मुस्तयाम्बभूविढ्वे / मुस्तयांबभूविढ्वे / मुस्तयामासिध्वे
मुस्तयितास्थ
मुस्तयिताध्वे
मुस्तिताध्वे / मुस्तयिताध्वे
मुस्तयिष्यथ
मुस्तयिष्यध्वे
मुस्तिष्यध्वे / मुस्तयिष्यध्वे
मुस्तयत
मुस्तयध्वम्
मुस्त्यध्वम्
अमुस्तयत
अमुस्तयध्वम्
अमुस्त्यध्वम्
मुस्तयेत
मुस्तयेध्वम्
मुस्त्येध्वम्
मुस्त्यास्त
मुस्तयिषीढ्वम् / मुस्तयिषीध्वम्
मुस्तिषीध्वम् / मुस्तयिषीढ्वम् / मुस्तयिषीध्वम्
अमुमुस्तत
अमुमुस्तध्वम्
अमुस्तिढ्वम् / अमुस्तयिढ्वम् / अमुस्तयिध्वम्
अमुस्तयिष्यत
अमुस्तयिष्यध्वम्
अमुस्तिष्यध्वम् / अमुस्तयिष्यध्वम्
उत्तम  एकवचनम्
मुस्तयामि
मुस्तये
मुस्त्ये
मुस्तयाञ्चकर / मुस्तयांचकर / मुस्तयाञ्चकार / मुस्तयांचकार / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूवे / मुस्तयांबभूवे / मुस्तयामाहे
मुस्तयितास्मि
मुस्तयिताहे
मुस्तिताहे / मुस्तयिताहे
मुस्तयिष्यामि
मुस्तयिष्ये
मुस्तिष्ये / मुस्तयिष्ये
मुस्तयानि
मुस्तयै
मुस्त्यै
अमुस्तयम्
अमुस्तये
अमुस्त्ये
मुस्तयेयम्
मुस्तयेय
मुस्त्येय
मुस्त्यासम्
मुस्तयिषीय
मुस्तिषीय / मुस्तयिषीय
अमुमुस्तम्
अमुमुस्ते
अमुस्तिषि / अमुस्तयिषि
अमुस्तयिष्यम्
अमुस्तयिष्ये
अमुस्तिष्ये / अमुस्तयिष्ये
उत्तम  द्विवचनम्
मुस्तयावः
मुस्तयावहे
मुस्त्यावहे
मुस्तयाञ्चकृव / मुस्तयांचकृव / मुस्तयाम्बभूविव / मुस्तयांबभूविव / मुस्तयामासिव
मुस्तयाञ्चकृवहे / मुस्तयांचकृवहे / मुस्तयाम्बभूविव / मुस्तयांबभूविव / मुस्तयामासिव
मुस्तयाञ्चकृवहे / मुस्तयांचकृवहे / मुस्तयाम्बभूविवहे / मुस्तयांबभूविवहे / मुस्तयामासिवहे
मुस्तयितास्वः
मुस्तयितास्वहे
मुस्तितास्वहे / मुस्तयितास्वहे
मुस्तयिष्यावः
मुस्तयिष्यावहे
मुस्तिष्यावहे / मुस्तयिष्यावहे
मुस्तयाव
मुस्तयावहै
मुस्त्यावहै
अमुस्तयाव
अमुस्तयावहि
अमुस्त्यावहि
मुस्तयेव
मुस्तयेवहि
मुस्त्येवहि
मुस्त्यास्व
मुस्तयिषीवहि
मुस्तिषीवहि / मुस्तयिषीवहि
अमुमुस्ताव
अमुमुस्तावहि
अमुस्तिष्वहि / अमुस्तयिष्वहि
अमुस्तयिष्याव
अमुस्तयिष्यावहि
अमुस्तिष्यावहि / अमुस्तयिष्यावहि
उत्तम  बहुवचनम्
मुस्तयामः
मुस्तयामहे
मुस्त्यामहे
मुस्तयाञ्चकृम / मुस्तयांचकृम / मुस्तयाम्बभूविम / मुस्तयांबभूविम / मुस्तयामासिम
मुस्तयाञ्चकृमहे / मुस्तयांचकृमहे / मुस्तयाम्बभूविम / मुस्तयांबभूविम / मुस्तयामासिम
मुस्तयाञ्चकृमहे / मुस्तयांचकृमहे / मुस्तयाम्बभूविमहे / मुस्तयांबभूविमहे / मुस्तयामासिमहे
मुस्तयितास्मः
मुस्तयितास्महे
मुस्तितास्महे / मुस्तयितास्महे
मुस्तयिष्यामः
मुस्तयिष्यामहे
मुस्तिष्यामहे / मुस्तयिष्यामहे
मुस्तयाम
मुस्तयामहै
मुस्त्यामहै
अमुस्तयाम
अमुस्तयामहि
अमुस्त्यामहि
मुस्तयेम
मुस्तयेमहि
मुस्त्येमहि
मुस्त्यास्म
मुस्तयिषीमहि
मुस्तिषीमहि / मुस्तयिषीमहि
अमुमुस्ताम
अमुमुस्तामहि
अमुस्तिष्महि / अमुस्तयिष्महि
अमुस्तयिष्याम
अमुस्तयिष्यामहि
अमुस्तिष्यामहि / अमुस्तयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मुस्तयाञ्चकार / मुस्तयांचकार / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूवे / मुस्तयांबभूवे / मुस्तयामाहे
मुस्तिता / मुस्तयिता
मुस्तिष्यते / मुस्तयिष्यते
मुस्तयतात् / मुस्तयताद् / मुस्तयतु
अमुस्तयत् / अमुस्तयद्
मुस्तयेत् / मुस्तयेद्
मुस्त्यात् / मुस्त्याद्
मुस्तिषीष्ट / मुस्तयिषीष्ट
अमुमुस्तत् / अमुमुस्तद्
अमुस्तयिष्यत् / अमुस्तयिष्यद्
अमुस्तिष्यत / अमुस्तयिष्यत
प्रथमा  द्विवचनम्
मुस्तयाञ्चक्रतुः / मुस्तयांचक्रतुः / मुस्तयाम्बभूवतुः / मुस्तयांबभूवतुः / मुस्तयामासतुः
मुस्तयाञ्चक्राते / मुस्तयांचक्राते / मुस्तयाम्बभूवतुः / मुस्तयांबभूवतुः / मुस्तयामासतुः
मुस्तयाञ्चक्राते / मुस्तयांचक्राते / मुस्तयाम्बभूवाते / मुस्तयांबभूवाते / मुस्तयामासाते
मुस्तितारौ / मुस्तयितारौ
मुस्तिष्येते / मुस्तयिष्येते
मुस्तिषीयास्ताम् / मुस्तयिषीयास्ताम्
अमुस्तिषाताम् / अमुस्तयिषाताम्
अमुस्तयिष्यताम्
अमुस्तयिष्येताम्
अमुस्तिष्येताम् / अमुस्तयिष्येताम्
प्रथमा  बहुवचनम्
मुस्तयाञ्चक्रुः / मुस्तयांचक्रुः / मुस्तयाम्बभूवुः / मुस्तयांबभूवुः / मुस्तयामासुः
मुस्तयाञ्चक्रिरे / मुस्तयांचक्रिरे / मुस्तयाम्बभूवुः / मुस्तयांबभूवुः / मुस्तयामासुः
मुस्तयाञ्चक्रिरे / मुस्तयांचक्रिरे / मुस्तयाम्बभूविरे / मुस्तयांबभूविरे / मुस्तयामासिरे
मुस्तितारः / मुस्तयितारः
मुस्तिष्यन्ते / मुस्तयिष्यन्ते
मुस्तिषीरन् / मुस्तयिषीरन्
अमुस्तिषत / अमुस्तयिषत
अमुस्तिष्यन्त / अमुस्तयिष्यन्त
मध्यम पुरुषः  एकवचनम्
मुस्तयाञ्चकर्थ / मुस्तयांचकर्थ / मुस्तयाम्बभूविथ / मुस्तयांबभूविथ / मुस्तयामासिथ
मुस्तयाञ्चकृषे / मुस्तयांचकृषे / मुस्तयाम्बभूविथ / मुस्तयांबभूविथ / मुस्तयामासिथ
मुस्तयाञ्चकृषे / मुस्तयांचकृषे / मुस्तयाम्बभूविषे / मुस्तयांबभूविषे / मुस्तयामासिषे
मुस्तितासे / मुस्तयितासे
मुस्तिष्यसे / मुस्तयिष्यसे
मुस्तयतात् / मुस्तयताद् / मुस्तय
मुस्तिषीष्ठाः / मुस्तयिषीष्ठाः
अमुस्तिष्ठाः / अमुस्तयिष्ठाः
अमुस्तिष्यथाः / अमुस्तयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
मुस्तयाञ्चक्रथुः / मुस्तयांचक्रथुः / मुस्तयाम्बभूवथुः / मुस्तयांबभूवथुः / मुस्तयामासथुः
मुस्तयाञ्चक्राथे / मुस्तयांचक्राथे / मुस्तयाम्बभूवथुः / मुस्तयांबभूवथुः / मुस्तयामासथुः
मुस्तयाञ्चक्राथे / मुस्तयांचक्राथे / मुस्तयाम्बभूवाथे / मुस्तयांबभूवाथे / मुस्तयामासाथे
मुस्तितासाथे / मुस्तयितासाथे
मुस्तिष्येथे / मुस्तयिष्येथे
मुस्तिषीयास्थाम् / मुस्तयिषीयास्थाम्
अमुस्तिषाथाम् / अमुस्तयिषाथाम्
अमुस्तयिष्येथाम्
अमुस्तिष्येथाम् / अमुस्तयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मुस्तयाञ्चक्र / मुस्तयांचक्र / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चकृढ्वे / मुस्तयांचकृढ्वे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चकृढ्वे / मुस्तयांचकृढ्वे / मुस्तयाम्बभूविध्वे / मुस्तयांबभूविध्वे / मुस्तयाम्बभूविढ्वे / मुस्तयांबभूविढ्वे / मुस्तयामासिध्वे
मुस्तिताध्वे / मुस्तयिताध्वे
मुस्तिष्यध्वे / मुस्तयिष्यध्वे
मुस्तयिषीढ्वम् / मुस्तयिषीध्वम्
मुस्तिषीध्वम् / मुस्तयिषीढ्वम् / मुस्तयिषीध्वम्
अमुस्तिढ्वम् / अमुस्तयिढ्वम् / अमुस्तयिध्वम्
अमुस्तयिष्यध्वम्
अमुस्तिष्यध्वम् / अमुस्तयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मुस्तयाञ्चकर / मुस्तयांचकर / मुस्तयाञ्चकार / मुस्तयांचकार / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूवे / मुस्तयांबभूवे / मुस्तयामाहे
मुस्तिताहे / मुस्तयिताहे
मुस्तिष्ये / मुस्तयिष्ये
मुस्तिषीय / मुस्तयिषीय
अमुस्तिषि / अमुस्तयिषि
अमुस्तिष्ये / अमुस्तयिष्ये
उत्तम पुरुषः  द्विवचनम्
मुस्तयाञ्चकृव / मुस्तयांचकृव / मुस्तयाम्बभूविव / मुस्तयांबभूविव / मुस्तयामासिव
मुस्तयाञ्चकृवहे / मुस्तयांचकृवहे / मुस्तयाम्बभूविव / मुस्तयांबभूविव / मुस्तयामासिव
मुस्तयाञ्चकृवहे / मुस्तयांचकृवहे / मुस्तयाम्बभूविवहे / मुस्तयांबभूविवहे / मुस्तयामासिवहे
मुस्तितास्वहे / मुस्तयितास्वहे
मुस्तिष्यावहे / मुस्तयिष्यावहे
मुस्तिषीवहि / मुस्तयिषीवहि
अमुस्तिष्वहि / अमुस्तयिष्वहि
अमुस्तयिष्यावहि
अमुस्तिष्यावहि / अमुस्तयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
मुस्तयाञ्चकृम / मुस्तयांचकृम / मुस्तयाम्बभूविम / मुस्तयांबभूविम / मुस्तयामासिम
मुस्तयाञ्चकृमहे / मुस्तयांचकृमहे / मुस्तयाम्बभूविम / मुस्तयांबभूविम / मुस्तयामासिम
मुस्तयाञ्चकृमहे / मुस्तयांचकृमहे / मुस्तयाम्बभूविमहे / मुस्तयांबभूविमहे / मुस्तयामासिमहे
मुस्तितास्महे / मुस्तयितास्महे
मुस्तिष्यामहे / मुस्तयिष्यामहे
मुस्तिषीमहि / मुस्तयिषीमहि
अमुस्तिष्महि / अमुस्तयिष्महि
अमुस्तयिष्यामहि
अमुस्तिष्यामहि / अमुस्तयिष्यामहि