मुष् - मुषँ स्तेये क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
प्रथम पुरुषः  द्विवचनम्
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
प्रथम पुरुषः  बहुवचनम्
अमुष्णन्
अविष्णन्
अदिधिषुः
अपिंषन्
मध्यम पुरुषः  एकवचनम्
अमुष्णाः
अविष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
मध्यम पुरुषः  द्विवचनम्
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
अपिंष्टम्
मध्यम पुरुषः  बहुवचनम्
अमुष्णीत
अविष्णीत
अदिधिष्ट
अपिंष्ट
उत्तम पुरुषः  एकवचनम्
अमुष्णाम्
अविष्णाम्
अदिधिषम्
अपिनषम्
उत्तम पुरुषः  द्विवचनम्
अमुष्णीव
अविष्णीव
अदिधिष्व
अपिंष्व
उत्तम पुरुषः  बहुवचनम्
अमुष्णीम
अविष्णीम
अदिधिष्म
अपिंष्म
प्रथम पुरुषः  एकवचनम्
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
प्रथम पुरुषः  द्विवचनम्
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
प्रथम पुरुषः  बहुवचनम्
अमुष्णन्
अदिधिषुः
मध्यम पुरुषः  एकवचनम्
अमुष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
मध्यम पुरुषः  द्विवचनम्
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
मध्यम पुरुषः  बहुवचनम्
अमुष्णीत
अदिधिष्ट
उत्तम पुरुषः  एकवचनम्
अमुष्णाम्
अविष्णाम्
अदिधिषम्
उत्तम पुरुषः  द्विवचनम्
अमुष्णीव
अदिधिष्व
उत्तम पुरुषः  बहुवचनम्
अमुष्णीम
अदिधिष्म