मुष् - मुषँ - स्तेये क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मुष्णाति
मुष्यते
मुमोष
मुमुषे
मोषिता
मोषिता
मोषिष्यति
मोषिष्यते
मुष्णीतात् / मुष्णीताद् / मुष्णातु
मुष्यताम्
अमुष्णात् / अमुष्णाद्
अमुष्यत
मुष्णीयात् / मुष्णीयाद्
मुष्येत
मुष्यात् / मुष्याद्
मोषिषीष्ट
अमोषीत् / अमोषीद्
अमोषि
अमोषिष्यत् / अमोषिष्यद्
अमोषिष्यत
प्रथम  द्विवचनम्
मुष्णीतः
मुष्येते
मुमुषतुः
मुमुषाते
मोषितारौ
मोषितारौ
मोषिष्यतः
मोषिष्येते
मुष्णीताम्
मुष्येताम्
अमुष्णीताम्
अमुष्येताम्
मुष्णीयाताम्
मुष्येयाताम्
मुष्यास्ताम्
मोषिषीयास्ताम्
अमोषिष्टाम्
अमोषिषाताम्
अमोषिष्यताम्
अमोषिष्येताम्
प्रथम  बहुवचनम्
मुष्णन्ति
मुष्यन्ते
मुमुषुः
मुमुषिरे
मोषितारः
मोषितारः
मोषिष्यन्ति
मोषिष्यन्ते
मुष्णन्तु
मुष्यन्ताम्
अमुष्णन्
अमुष्यन्त
मुष्णीयुः
मुष्येरन्
मुष्यासुः
मोषिषीरन्
अमोषिषुः
अमोषिषत
अमोषिष्यन्
अमोषिष्यन्त
मध्यम  एकवचनम्
मुष्णासि
मुष्यसे
मुमोषिथ
मुमुषिषे
मोषितासि
मोषितासे
मोषिष्यसि
मोषिष्यसे
मुष्णीतात् / मुष्णीताद् / मुषाण
मुष्यस्व
अमुष्णाः
अमुष्यथाः
मुष्णीयाः
मुष्येथाः
मुष्याः
मोषिषीष्ठाः
अमोषीः
अमोषिष्ठाः
अमोषिष्यः
अमोषिष्यथाः
मध्यम  द्विवचनम्
मुष्णीथः
मुष्येथे
मुमुषथुः
मुमुषाथे
मोषितास्थः
मोषितासाथे
मोषिष्यथः
मोषिष्येथे
मुष्णीतम्
मुष्येथाम्
अमुष्णीतम्
अमुष्येथाम्
मुष्णीयातम्
मुष्येयाथाम्
मुष्यास्तम्
मोषिषीयास्थाम्
अमोषिष्टम्
अमोषिषाथाम्
अमोषिष्यतम्
अमोषिष्येथाम्
मध्यम  बहुवचनम्
मुष्णीथ
मुष्यध्वे
मुमुष
मुमुषिध्वे
मोषितास्थ
मोषिताध्वे
मोषिष्यथ
मोषिष्यध्वे
मुष्णीत
मुष्यध्वम्
अमुष्णीत
अमुष्यध्वम्
मुष्णीयात
मुष्येध्वम्
मुष्यास्त
मोषिषीध्वम्
अमोषिष्ट
अमोषिढ्वम्
अमोषिष्यत
अमोषिष्यध्वम्
उत्तम  एकवचनम्
मुष्णामि
मुष्ये
मुमोष
मुमुषे
मोषितास्मि
मोषिताहे
मोषिष्यामि
मोषिष्ये
मुष्णानि
मुष्यै
अमुष्णाम्
अमुष्ये
मुष्णीयाम्
मुष्येय
मुष्यासम्
मोषिषीय
अमोषिषम्
अमोषिषि
अमोषिष्यम्
अमोषिष्ये
उत्तम  द्विवचनम्
मुष्णीवः
मुष्यावहे
मुमुषिव
मुमुषिवहे
मोषितास्वः
मोषितास्वहे
मोषिष्यावः
मोषिष्यावहे
मुष्णाव
मुष्यावहै
अमुष्णीव
अमुष्यावहि
मुष्णीयाव
मुष्येवहि
मुष्यास्व
मोषिषीवहि
अमोषिष्व
अमोषिष्वहि
अमोषिष्याव
अमोषिष्यावहि
उत्तम  बहुवचनम्
मुष्णीमः
मुष्यामहे
मुमुषिम
मुमुषिमहे
मोषितास्मः
मोषितास्महे
मोषिष्यामः
मोषिष्यामहे
मुष्णाम
मुष्यामहै
अमुष्णीम
अमुष्यामहि
मुष्णीयाम
मुष्येमहि
मुष्यास्म
मोषिषीमहि
अमोषिष्म
अमोषिष्महि
अमोषिष्याम
अमोषिष्यामहि
प्रथम पुरुषः  एकवचनम्
मुष्णीतात् / मुष्णीताद् / मुष्णातु
अमुष्णात् / अमुष्णाद्
मुष्णीयात् / मुष्णीयाद्
मुष्यात् / मुष्याद्
अमोषीत् / अमोषीद्
अमोषिष्यत् / अमोषिष्यद्
प्रथमा  द्विवचनम्
अमोषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मुष्णीतात् / मुष्णीताद् / मुषाण
मध्यम पुरुषः  द्विवचनम्
अमोषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमोषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्