मुञ्च् - मुचिँ - कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मुञ्चते
मुञ्च्यते
मुमुञ्चे
मुमुञ्चे
मुञ्चिता
मुञ्चिता
मुञ्चिष्यते
मुञ्चिष्यते
मुञ्चताम्
मुञ्च्यताम्
अमुञ्चत
अमुञ्च्यत
मुञ्चेत
मुञ्च्येत
मुञ्चिषीष्ट
मुञ्चिषीष्ट
अमुञ्चिष्ट
अमुञ्चि
अमुञ्चिष्यत
अमुञ्चिष्यत
प्रथम  द्विवचनम्
मुञ्चेते
मुञ्च्येते
मुमुञ्चाते
मुमुञ्चाते
मुञ्चितारौ
मुञ्चितारौ
मुञ्चिष्येते
मुञ्चिष्येते
मुञ्चेताम्
मुञ्च्येताम्
अमुञ्चेताम्
अमुञ्च्येताम्
मुञ्चेयाताम्
मुञ्च्येयाताम्
मुञ्चिषीयास्ताम्
मुञ्चिषीयास्ताम्
अमुञ्चिषाताम्
अमुञ्चिषाताम्
अमुञ्चिष्येताम्
अमुञ्चिष्येताम्
प्रथम  बहुवचनम्
मुञ्चन्ते
मुञ्च्यन्ते
मुमुञ्चिरे
मुमुञ्चिरे
मुञ्चितारः
मुञ्चितारः
मुञ्चिष्यन्ते
मुञ्चिष्यन्ते
मुञ्चन्ताम्
मुञ्च्यन्ताम्
अमुञ्चन्त
अमुञ्च्यन्त
मुञ्चेरन्
मुञ्च्येरन्
मुञ्चिषीरन्
मुञ्चिषीरन्
अमुञ्चिषत
अमुञ्चिषत
अमुञ्चिष्यन्त
अमुञ्चिष्यन्त
मध्यम  एकवचनम्
मुञ्चसे
मुञ्च्यसे
मुमुञ्चिषे
मुमुञ्चिषे
मुञ्चितासे
मुञ्चितासे
मुञ्चिष्यसे
मुञ्चिष्यसे
मुञ्चस्व
मुञ्च्यस्व
अमुञ्चथाः
अमुञ्च्यथाः
मुञ्चेथाः
मुञ्च्येथाः
मुञ्चिषीष्ठाः
मुञ्चिषीष्ठाः
अमुञ्चिष्ठाः
अमुञ्चिष्ठाः
अमुञ्चिष्यथाः
अमुञ्चिष्यथाः
मध्यम  द्विवचनम्
मुञ्चेथे
मुञ्च्येथे
मुमुञ्चाथे
मुमुञ्चाथे
मुञ्चितासाथे
मुञ्चितासाथे
मुञ्चिष्येथे
मुञ्चिष्येथे
मुञ्चेथाम्
मुञ्च्येथाम्
अमुञ्चेथाम्
अमुञ्च्येथाम्
मुञ्चेयाथाम्
मुञ्च्येयाथाम्
मुञ्चिषीयास्थाम्
मुञ्चिषीयास्थाम्
अमुञ्चिषाथाम्
अमुञ्चिषाथाम्
अमुञ्चिष्येथाम्
अमुञ्चिष्येथाम्
मध्यम  बहुवचनम्
मुञ्चध्वे
मुञ्च्यध्वे
मुमुञ्चिध्वे
मुमुञ्चिध्वे
मुञ्चिताध्वे
मुञ्चिताध्वे
मुञ्चिष्यध्वे
मुञ्चिष्यध्वे
मुञ्चध्वम्
मुञ्च्यध्वम्
अमुञ्चध्वम्
अमुञ्च्यध्वम्
मुञ्चेध्वम्
मुञ्च्येध्वम्
मुञ्चिषीध्वम्
मुञ्चिषीध्वम्
अमुञ्चिढ्वम्
अमुञ्चिढ्वम्
अमुञ्चिष्यध्वम्
अमुञ्चिष्यध्वम्
उत्तम  एकवचनम्
मुञ्चे
मुञ्च्ये
मुमुञ्चे
मुमुञ्चे
मुञ्चिताहे
मुञ्चिताहे
मुञ्चिष्ये
मुञ्चिष्ये
मुञ्चै
मुञ्च्यै
अमुञ्चे
अमुञ्च्ये
मुञ्चेय
मुञ्च्येय
मुञ्चिषीय
मुञ्चिषीय
अमुञ्चिषि
अमुञ्चिषि
अमुञ्चिष्ये
अमुञ्चिष्ये
उत्तम  द्विवचनम्
मुञ्चावहे
मुञ्च्यावहे
मुमुञ्चिवहे
मुमुञ्चिवहे
मुञ्चितास्वहे
मुञ्चितास्वहे
मुञ्चिष्यावहे
मुञ्चिष्यावहे
मुञ्चावहै
मुञ्च्यावहै
अमुञ्चावहि
अमुञ्च्यावहि
मुञ्चेवहि
मुञ्च्येवहि
मुञ्चिषीवहि
मुञ्चिषीवहि
अमुञ्चिष्वहि
अमुञ्चिष्वहि
अमुञ्चिष्यावहि
अमुञ्चिष्यावहि
उत्तम  बहुवचनम्
मुञ्चामहे
मुञ्च्यामहे
मुमुञ्चिमहे
मुमुञ्चिमहे
मुञ्चितास्महे
मुञ्चितास्महे
मुञ्चिष्यामहे
मुञ्चिष्यामहे
मुञ्चामहै
मुञ्च्यामहै
अमुञ्चामहि
अमुञ्च्यामहि
मुञ्चेमहि
मुञ्च्येमहि
मुञ्चिषीमहि
मुञ्चिषीमहि
अमुञ्चिष्महि
अमुञ्चिष्महि
अमुञ्चिष्यामहि
अमुञ्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अमुञ्चिष्येताम्
अमुञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमुञ्चिष्येथाम्
अमुञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमुञ्चिष्यध्वम्
अमुञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्