मुङ्ख् - मुखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मुङ्खति
मुङ्ख्यते
मुमुङ्ख
मुमुङ्खे
मुङ्खिता
मुङ्खिता
मुङ्खिष्यति
मुङ्खिष्यते
मुङ्खतात् / मुङ्खताद् / मुङ्खतु
मुङ्ख्यताम्
अमुङ्खत् / अमुङ्खद्
अमुङ्ख्यत
मुङ्खेत् / मुङ्खेद्
मुङ्ख्येत
मुङ्ख्यात् / मुङ्ख्याद्
मुङ्खिषीष्ट
अमुङ्खीत् / अमुङ्खीद्
अमुङ्खि
अमुङ्खिष्यत् / अमुङ्खिष्यद्
अमुङ्खिष्यत
प्रथम  द्विवचनम्
मुङ्खतः
मुङ्ख्येते
मुमुङ्खतुः
मुमुङ्खाते
मुङ्खितारौ
मुङ्खितारौ
मुङ्खिष्यतः
मुङ्खिष्येते
मुङ्खताम्
मुङ्ख्येताम्
अमुङ्खताम्
अमुङ्ख्येताम्
मुङ्खेताम्
मुङ्ख्येयाताम्
मुङ्ख्यास्ताम्
मुङ्खिषीयास्ताम्
अमुङ्खिष्टाम्
अमुङ्खिषाताम्
अमुङ्खिष्यताम्
अमुङ्खिष्येताम्
प्रथम  बहुवचनम्
मुङ्खन्ति
मुङ्ख्यन्ते
मुमुङ्खुः
मुमुङ्खिरे
मुङ्खितारः
मुङ्खितारः
मुङ्खिष्यन्ति
मुङ्खिष्यन्ते
मुङ्खन्तु
मुङ्ख्यन्ताम्
अमुङ्खन्
अमुङ्ख्यन्त
मुङ्खेयुः
मुङ्ख्येरन्
मुङ्ख्यासुः
मुङ्खिषीरन्
अमुङ्खिषुः
अमुङ्खिषत
अमुङ्खिष्यन्
अमुङ्खिष्यन्त
मध्यम  एकवचनम्
मुङ्खसि
मुङ्ख्यसे
मुमुङ्खिथ
मुमुङ्खिषे
मुङ्खितासि
मुङ्खितासे
मुङ्खिष्यसि
मुङ्खिष्यसे
मुङ्खतात् / मुङ्खताद् / मुङ्ख
मुङ्ख्यस्व
अमुङ्खः
अमुङ्ख्यथाः
मुङ्खेः
मुङ्ख्येथाः
मुङ्ख्याः
मुङ्खिषीष्ठाः
अमुङ्खीः
अमुङ्खिष्ठाः
अमुङ्खिष्यः
अमुङ्खिष्यथाः
मध्यम  द्विवचनम्
मुङ्खथः
मुङ्ख्येथे
मुमुङ्खथुः
मुमुङ्खाथे
मुङ्खितास्थः
मुङ्खितासाथे
मुङ्खिष्यथः
मुङ्खिष्येथे
मुङ्खतम्
मुङ्ख्येथाम्
अमुङ्खतम्
अमुङ्ख्येथाम्
मुङ्खेतम्
मुङ्ख्येयाथाम्
मुङ्ख्यास्तम्
मुङ्खिषीयास्थाम्
अमुङ्खिष्टम्
अमुङ्खिषाथाम्
अमुङ्खिष्यतम्
अमुङ्खिष्येथाम्
मध्यम  बहुवचनम्
मुङ्खथ
मुङ्ख्यध्वे
मुमुङ्ख
मुमुङ्खिध्वे
मुङ्खितास्थ
मुङ्खिताध्वे
मुङ्खिष्यथ
मुङ्खिष्यध्वे
मुङ्खत
मुङ्ख्यध्वम्
अमुङ्खत
अमुङ्ख्यध्वम्
मुङ्खेत
मुङ्ख्येध्वम्
मुङ्ख्यास्त
मुङ्खिषीध्वम्
अमुङ्खिष्ट
अमुङ्खिढ्वम्
अमुङ्खिष्यत
अमुङ्खिष्यध्वम्
उत्तम  एकवचनम्
मुङ्खामि
मुङ्ख्ये
मुमुङ्ख
मुमुङ्खे
मुङ्खितास्मि
मुङ्खिताहे
मुङ्खिष्यामि
मुङ्खिष्ये
मुङ्खानि
मुङ्ख्यै
अमुङ्खम्
अमुङ्ख्ये
मुङ्खेयम्
मुङ्ख्येय
मुङ्ख्यासम्
मुङ्खिषीय
अमुङ्खिषम्
अमुङ्खिषि
अमुङ्खिष्यम्
अमुङ्खिष्ये
उत्तम  द्विवचनम्
मुङ्खावः
मुङ्ख्यावहे
मुमुङ्खिव
मुमुङ्खिवहे
मुङ्खितास्वः
मुङ्खितास्वहे
मुङ्खिष्यावः
मुङ्खिष्यावहे
मुङ्खाव
मुङ्ख्यावहै
अमुङ्खाव
अमुङ्ख्यावहि
मुङ्खेव
मुङ्ख्येवहि
मुङ्ख्यास्व
मुङ्खिषीवहि
अमुङ्खिष्व
अमुङ्खिष्वहि
अमुङ्खिष्याव
अमुङ्खिष्यावहि
उत्तम  बहुवचनम्
मुङ्खामः
मुङ्ख्यामहे
मुमुङ्खिम
मुमुङ्खिमहे
मुङ्खितास्मः
मुङ्खितास्महे
मुङ्खिष्यामः
मुङ्खिष्यामहे
मुङ्खाम
मुङ्ख्यामहै
अमुङ्खाम
अमुङ्ख्यामहि
मुङ्खेम
मुङ्ख्येमहि
मुङ्ख्यास्म
मुङ्खिषीमहि
अमुङ्खिष्म
अमुङ्खिष्महि
अमुङ्खिष्याम
अमुङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
मुङ्खतात् / मुङ्खताद् / मुङ्खतु
अमुङ्खत् / अमुङ्खद्
मुङ्खेत् / मुङ्खेद्
मुङ्ख्यात् / मुङ्ख्याद्
अमुङ्खीत् / अमुङ्खीद्
अमुङ्खिष्यत् / अमुङ्खिष्यद्
प्रथमा  द्विवचनम्
अमुङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मुङ्खतात् / मुङ्खताद् / मुङ्ख
मध्यम पुरुषः  द्विवचनम्
अमुङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमुङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्