मुद् - मुदँ संसर्गे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुषः  द्विवचनम्
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
मध्यम पुरुषः  एकवचनम्
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुषः  द्विवचनम्
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
उत्तम पुरुषः  एकवचनम्
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
उत्तम पुरुषः  द्विवचनम्
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
उत्तम पुरुषः  बहुवचनम्
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
प्रथम पुरुषः  एकवचनम्
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुषः  द्विवचनम्
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
मोदयन्तु
तुदन्तु
भिन्दन्तु
मध्यम पुरुषः  एकवचनम्
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुषः  द्विवचनम्
भिन्तम् / भिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
भिन्त / भिन्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्