मुद् - मुदँ संसर्गे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अमोदयत
अमोदत
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
और्दत
अमेदत
अक्रन्दत
प्रथम पुरुषः  द्विवचनम्
अमोदयेताम्
अमोदेताम्
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
प्रथम पुरुषः  बहुवचनम्
अमोदयन्त
अमोदन्त
अतुदन्त
अभिन्दत
अवन्दन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
मध्यम पुरुषः  एकवचनम्
अमोदयथाः
अमोदथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
मध्यम पुरुषः  द्विवचनम्
अमोदयेथाम्
अमोदेथाम्
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
मध्यम पुरुषः  बहुवचनम्
अमोदयध्वम्
अमोदध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
उत्तम पुरुषः  एकवचनम्
अमोदये
अमोदे
अतुदे
अभिन्दि
अवन्दे
और्दे
अमेदे
अक्रन्दे
उत्तम पुरुषः  द्विवचनम्
अमोदयावहि
अमोदावहि
अतुदावहि
अभिन्द्वहि
अवन्दावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
उत्तम पुरुषः  बहुवचनम्
अमोदयामहि
अमोदामहि
अतुदामहि
अभिन्द्महि
अवन्दामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
प्रथम पुरुषः  एकवचनम्
अभिन्त / अभिन्त्त
प्रथम पुरुषः  द्विवचनम्
अमोदयेताम्
अमोदेताम्
अतुदेताम्
अभिन्दाताम्
अमेदेताम्
प्रथम पुरुषः  बहुवचनम्
अमोदयन्त
अमोदन्त
अतुदन्त
मध्यम पुरुषः  एकवचनम्
अमोदयथाः
अमोदथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
मध्यम पुरुषः  द्विवचनम्
अमोदयेथाम्
अमोदेथाम्
अतुदेथाम्
अभिन्दाथाम्
अमेदेथाम्
मध्यम पुरुषः  बहुवचनम्
अमोदयध्वम्
अमोदध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमेदध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अमोदयावहि
अमोदावहि
अतुदावहि
अभिन्द्वहि
अमेदावहि
उत्तम पुरुषः  बहुवचनम्
अमोदयामहि
अमोदामहि
अतुदामहि
अभिन्द्महि
अमेदामहि