मुद् - मुदँ - हर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मोदते
मुद्यते
मुमुदे
मुमुदे
मोदिता
मोदिता
मोदिष्यते
मोदिष्यते
मोदताम्
मुद्यताम्
अमोदत
अमुद्यत
मोदेत
मुद्येत
मोदिषीष्ट
मोदिषीष्ट
अमोदिष्ट
अमोदि
अमोदिष्यत
अमोदिष्यत
प्रथम  द्विवचनम्
मोदेते
मुद्येते
मुमुदाते
मुमुदाते
मोदितारौ
मोदितारौ
मोदिष्येते
मोदिष्येते
मोदेताम्
मुद्येताम्
अमोदेताम्
अमुद्येताम्
मोदेयाताम्
मुद्येयाताम्
मोदिषीयास्ताम्
मोदिषीयास्ताम्
अमोदिषाताम्
अमोदिषाताम्
अमोदिष्येताम्
अमोदिष्येताम्
प्रथम  बहुवचनम्
मोदन्ते
मुद्यन्ते
मुमुदिरे
मुमुदिरे
मोदितारः
मोदितारः
मोदिष्यन्ते
मोदिष्यन्ते
मोदन्ताम्
मुद्यन्ताम्
अमोदन्त
अमुद्यन्त
मोदेरन्
मुद्येरन्
मोदिषीरन्
मोदिषीरन्
अमोदिषत
अमोदिषत
अमोदिष्यन्त
अमोदिष्यन्त
मध्यम  एकवचनम्
मोदसे
मुद्यसे
मुमुदिषे
मुमुदिषे
मोदितासे
मोदितासे
मोदिष्यसे
मोदिष्यसे
मोदस्व
मुद्यस्व
अमोदथाः
अमुद्यथाः
मोदेथाः
मुद्येथाः
मोदिषीष्ठाः
मोदिषीष्ठाः
अमोदिष्ठाः
अमोदिष्ठाः
अमोदिष्यथाः
अमोदिष्यथाः
मध्यम  द्विवचनम्
मोदेथे
मुद्येथे
मुमुदाथे
मुमुदाथे
मोदितासाथे
मोदितासाथे
मोदिष्येथे
मोदिष्येथे
मोदेथाम्
मुद्येथाम्
अमोदेथाम्
अमुद्येथाम्
मोदेयाथाम्
मुद्येयाथाम्
मोदिषीयास्थाम्
मोदिषीयास्थाम्
अमोदिषाथाम्
अमोदिषाथाम्
अमोदिष्येथाम्
अमोदिष्येथाम्
मध्यम  बहुवचनम्
मोदध्वे
मुद्यध्वे
मुमुदिध्वे
मुमुदिध्वे
मोदिताध्वे
मोदिताध्वे
मोदिष्यध्वे
मोदिष्यध्वे
मोदध्वम्
मुद्यध्वम्
अमोदध्वम्
अमुद्यध्वम्
मोदेध्वम्
मुद्येध्वम्
मोदिषीध्वम्
मोदिषीध्वम्
अमोदिढ्वम्
अमोदिढ्वम्
अमोदिष्यध्वम्
अमोदिष्यध्वम्
उत्तम  एकवचनम्
मोदे
मुद्ये
मुमुदे
मुमुदे
मोदिताहे
मोदिताहे
मोदिष्ये
मोदिष्ये
मोदै
मुद्यै
अमोदे
अमुद्ये
मोदेय
मुद्येय
मोदिषीय
मोदिषीय
अमोदिषि
अमोदिषि
अमोदिष्ये
अमोदिष्ये
उत्तम  द्विवचनम्
मोदावहे
मुद्यावहे
मुमुदिवहे
मुमुदिवहे
मोदितास्वहे
मोदितास्वहे
मोदिष्यावहे
मोदिष्यावहे
मोदावहै
मुद्यावहै
अमोदावहि
अमुद्यावहि
मोदेवहि
मुद्येवहि
मोदिषीवहि
मोदिषीवहि
अमोदिष्वहि
अमोदिष्वहि
अमोदिष्यावहि
अमोदिष्यावहि
उत्तम  बहुवचनम्
मोदामहे
मुद्यामहे
मुमुदिमहे
मुमुदिमहे
मोदितास्महे
मोदितास्महे
मोदिष्यामहे
मोदिष्यामहे
मोदामहै
मुद्यामहै
अमोदामहि
अमुद्यामहि
मोदेमहि
मुद्येमहि
मोदिषीमहि
मोदिषीमहि
अमोदिष्महि
अमोदिष्महि
अमोदिष्यामहि
अमोदिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अमोदिष्येताम्
अमोदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमोदिष्येथाम्
अमोदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमोदिष्यध्वम्
अमोदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्