मुच् - मुचॢँ मोक्षणे मोचने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
मुञ्चते
अञ्चते
पचते
विङ्क्ते
प्रथम पुरुषः  द्विवचनम्
मुञ्चेते
अञ्चेते
पचेते
विञ्चाते
प्रथम पुरुषः  बहुवचनम्
मुञ्चन्ते
अञ्चन्ते
पचन्ते
विञ्चते
मध्यम पुरुषः  एकवचनम्
मुञ्चसे
अञ्चसे
पचसे
विङ्क्षे
मध्यम पुरुषः  द्विवचनम्
मुञ्चेथे
अञ्चेथे
पचेथे
विञ्चाथे
मध्यम पुरुषः  बहुवचनम्
मुञ्चध्वे
अञ्चध्वे
पचध्वे
विङ्ग्ध्वे
उत्तम पुरुषः  एकवचनम्
मुञ्चे
अञ्चे
पचे
विञ्चे
उत्तम पुरुषः  द्विवचनम्
मुञ्चावहे
अञ्चावहे
पचावहे
विञ्च्वहे
उत्तम पुरुषः  बहुवचनम्
मुञ्चामहे
अञ्चामहे
पचामहे
विञ्च्महे
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
पचेते
प्रथम पुरुषः  बहुवचनम्
पचन्ते
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
पचेथे
मध्यम पुरुषः  बहुवचनम्
पचध्वे
विङ्ग्ध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
पचावहे
विञ्च्वहे
उत्तम पुरुषः  बहुवचनम्
पचामहे
विञ्च्महे