मुच् - मुचँ - प्रमोचने मोदने च प्रमोचनमोदनयोः चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मोचयति
मोचयते
मोच्यते
मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयिता
मोचयिता
मोचिता / मोचयिता
मोचयिष्यति
मोचयिष्यते
मोचिष्यते / मोचयिष्यते
मोचयतात् / मोचयताद् / मोचयतु
मोचयताम्
मोच्यताम्
अमोचयत् / अमोचयद्
अमोचयत
अमोच्यत
मोचयेत् / मोचयेद्
मोचयेत
मोच्येत
मोच्यात् / मोच्याद्
मोचयिषीष्ट
मोचिषीष्ट / मोचयिषीष्ट
अमूमुचत् / अमूमुचद्
अमूमुचत
अमोचि
अमोचयिष्यत् / अमोचयिष्यद्
अमोचयिष्यत
अमोचिष्यत / अमोचयिष्यत
प्रथम  द्विवचनम्
मोचयतः
मोचयेते
मोच्येते
मोचयाञ्चक्रतुः / मोचयांचक्रतुः / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवाते / मोचयांबभूवाते / मोचयामासाते
मोचयितारौ
मोचयितारौ
मोचितारौ / मोचयितारौ
मोचयिष्यतः
मोचयिष्येते
मोचिष्येते / मोचयिष्येते
मोचयताम्
मोचयेताम्
मोच्येताम्
अमोचयताम्
अमोचयेताम्
अमोच्येताम्
मोचयेताम्
मोचयेयाताम्
मोच्येयाताम्
मोच्यास्ताम्
मोचयिषीयास्ताम्
मोचिषीयास्ताम् / मोचयिषीयास्ताम्
अमूमुचताम्
अमूमुचेताम्
अमोचिषाताम् / अमोचयिषाताम्
अमोचयिष्यताम्
अमोचयिष्येताम्
अमोचिष्येताम् / अमोचयिष्येताम्
प्रथम  बहुवचनम्
मोचयन्ति
मोचयन्ते
मोच्यन्ते
मोचयाञ्चक्रुः / मोचयांचक्रुः / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूविरे / मोचयांबभूविरे / मोचयामासिरे
मोचयितारः
मोचयितारः
मोचितारः / मोचयितारः
मोचयिष्यन्ति
मोचयिष्यन्ते
मोचिष्यन्ते / मोचयिष्यन्ते
मोचयन्तु
मोचयन्ताम्
मोच्यन्ताम्
अमोचयन्
अमोचयन्त
अमोच्यन्त
मोचयेयुः
मोचयेरन्
मोच्येरन्
मोच्यासुः
मोचयिषीरन्
मोचिषीरन् / मोचयिषीरन्
अमूमुचन्
अमूमुचन्त
अमोचिषत / अमोचयिषत
अमोचयिष्यन्
अमोचयिष्यन्त
अमोचिष्यन्त / अमोचयिष्यन्त
मध्यम  एकवचनम्
मोचयसि
मोचयसे
मोच्यसे
मोचयाञ्चकर्थ / मोचयांचकर्थ / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविषे / मोचयांबभूविषे / मोचयामासिषे
मोचयितासि
मोचयितासे
मोचितासे / मोचयितासे
मोचयिष्यसि
मोचयिष्यसे
मोचिष्यसे / मोचयिष्यसे
मोचयतात् / मोचयताद् / मोचय
मोचयस्व
मोच्यस्व
अमोचयः
अमोचयथाः
अमोच्यथाः
मोचयेः
मोचयेथाः
मोच्येथाः
मोच्याः
मोचयिषीष्ठाः
मोचिषीष्ठाः / मोचयिषीष्ठाः
अमूमुचः
अमूमुचथाः
अमोचिष्ठाः / अमोचयिष्ठाः
अमोचयिष्यः
अमोचयिष्यथाः
अमोचिष्यथाः / अमोचयिष्यथाः
मध्यम  द्विवचनम्
मोचयथः
मोचयेथे
मोच्येथे
मोचयाञ्चक्रथुः / मोचयांचक्रथुः / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवाथे / मोचयांबभूवाथे / मोचयामासाथे
मोचयितास्थः
मोचयितासाथे
मोचितासाथे / मोचयितासाथे
मोचयिष्यथः
मोचयिष्येथे
मोचिष्येथे / मोचयिष्येथे
मोचयतम्
मोचयेथाम्
मोच्येथाम्
अमोचयतम्
अमोचयेथाम्
अमोच्येथाम्
मोचयेतम्
मोचयेयाथाम्
मोच्येयाथाम्
मोच्यास्तम्
मोचयिषीयास्थाम्
मोचिषीयास्थाम् / मोचयिषीयास्थाम्
अमूमुचतम्
अमूमुचेथाम्
अमोचिषाथाम् / अमोचयिषाथाम्
अमोचयिष्यतम्
अमोचयिष्येथाम्
अमोचिष्येथाम् / अमोचयिष्येथाम्
मध्यम  बहुवचनम्
मोचयथ
मोचयध्वे
मोच्यध्वे
मोचयाञ्चक्र / मोचयांचक्र / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूविध्वे / मोचयांबभूविध्वे / मोचयाम्बभूविढ्वे / मोचयांबभूविढ्वे / मोचयामासिध्वे
मोचयितास्थ
मोचयिताध्वे
मोचिताध्वे / मोचयिताध्वे
मोचयिष्यथ
मोचयिष्यध्वे
मोचिष्यध्वे / मोचयिष्यध्वे
मोचयत
मोचयध्वम्
मोच्यध्वम्
अमोचयत
अमोचयध्वम्
अमोच्यध्वम्
मोचयेत
मोचयेध्वम्
मोच्येध्वम्
मोच्यास्त
मोचयिषीढ्वम् / मोचयिषीध्वम्
मोचिषीध्वम् / मोचयिषीढ्वम् / मोचयिषीध्वम्
अमूमुचत
अमूमुचध्वम्
अमोचिढ्वम् / अमोचयिढ्वम् / अमोचयिध्वम्
अमोचयिष्यत
अमोचयिष्यध्वम्
अमोचिष्यध्वम् / अमोचयिष्यध्वम्
उत्तम  एकवचनम्
मोचयामि
मोचये
मोच्ये
मोचयाञ्चकर / मोचयांचकर / मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयितास्मि
मोचयिताहे
मोचिताहे / मोचयिताहे
मोचयिष्यामि
मोचयिष्ये
मोचिष्ये / मोचयिष्ये
मोचयानि
मोचयै
मोच्यै
अमोचयम्
अमोचये
अमोच्ये
मोचयेयम्
मोचयेय
मोच्येय
मोच्यासम्
मोचयिषीय
मोचिषीय / मोचयिषीय
अमूमुचम्
अमूमुचे
अमोचिषि / अमोचयिषि
अमोचयिष्यम्
अमोचयिष्ये
अमोचिष्ये / अमोचयिष्ये
उत्तम  द्विवचनम्
मोचयावः
मोचयावहे
मोच्यावहे
मोचयाञ्चकृव / मोचयांचकृव / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविवहे / मोचयांबभूविवहे / मोचयामासिवहे
मोचयितास्वः
मोचयितास्वहे
मोचितास्वहे / मोचयितास्वहे
मोचयिष्यावः
मोचयिष्यावहे
मोचिष्यावहे / मोचयिष्यावहे
मोचयाव
मोचयावहै
मोच्यावहै
अमोचयाव
अमोचयावहि
अमोच्यावहि
मोचयेव
मोचयेवहि
मोच्येवहि
मोच्यास्व
मोचयिषीवहि
मोचिषीवहि / मोचयिषीवहि
अमूमुचाव
अमूमुचावहि
अमोचिष्वहि / अमोचयिष्वहि
अमोचयिष्याव
अमोचयिष्यावहि
अमोचिष्यावहि / अमोचयिष्यावहि
उत्तम  बहुवचनम्
मोचयामः
मोचयामहे
मोच्यामहे
मोचयाञ्चकृम / मोचयांचकृम / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविमहे / मोचयांबभूविमहे / मोचयामासिमहे
मोचयितास्मः
मोचयितास्महे
मोचितास्महे / मोचयितास्महे
मोचयिष्यामः
मोचयिष्यामहे
मोचिष्यामहे / मोचयिष्यामहे
मोचयाम
मोचयामहै
मोच्यामहै
अमोचयाम
अमोचयामहि
अमोच्यामहि
मोचयेम
मोचयेमहि
मोच्येमहि
मोच्यास्म
मोचयिषीमहि
मोचिषीमहि / मोचयिषीमहि
अमूमुचाम
अमूमुचामहि
अमोचिष्महि / अमोचयिष्महि
अमोचयिष्याम
अमोचयिष्यामहि
अमोचिष्यामहि / अमोचयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचिता / मोचयिता
मोचिष्यते / मोचयिष्यते
मोचयतात् / मोचयताद् / मोचयतु
अमोचयत् / अमोचयद्
मोच्यात् / मोच्याद्
मोचिषीष्ट / मोचयिषीष्ट
अमूमुचत् / अमूमुचद्
अमोचयिष्यत् / अमोचयिष्यद्
अमोचिष्यत / अमोचयिष्यत
प्रथमा  द्विवचनम्
मोचयाञ्चक्रतुः / मोचयांचक्रतुः / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवाते / मोचयांबभूवाते / मोचयामासाते
मोचितारौ / मोचयितारौ
मोचिष्येते / मोचयिष्येते
मोचिषीयास्ताम् / मोचयिषीयास्ताम्
अमोचिषाताम् / अमोचयिषाताम्
अमोचयिष्यताम्
अमोचयिष्येताम्
अमोचिष्येताम् / अमोचयिष्येताम्
प्रथमा  बहुवचनम्
मोचयाञ्चक्रुः / मोचयांचक्रुः / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूविरे / मोचयांबभूविरे / मोचयामासिरे
मोचितारः / मोचयितारः
मोचिष्यन्ते / मोचयिष्यन्ते
मोचिषीरन् / मोचयिषीरन्
अमोचिषत / अमोचयिषत
अमोचिष्यन्त / अमोचयिष्यन्त
मध्यम पुरुषः  एकवचनम्
मोचयाञ्चकर्थ / मोचयांचकर्थ / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविषे / मोचयांबभूविषे / मोचयामासिषे
मोचितासे / मोचयितासे
मोचिष्यसे / मोचयिष्यसे
मोचयतात् / मोचयताद् / मोचय
मोचिषीष्ठाः / मोचयिषीष्ठाः
अमोचिष्ठाः / अमोचयिष्ठाः
अमोचिष्यथाः / अमोचयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
मोचयाञ्चक्रथुः / मोचयांचक्रथुः / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवाथे / मोचयांबभूवाथे / मोचयामासाथे
मोचितासाथे / मोचयितासाथे
मोचिष्येथे / मोचयिष्येथे
मोचिषीयास्थाम् / मोचयिषीयास्थाम्
अमोचिषाथाम् / अमोचयिषाथाम्
अमोचयिष्येथाम्
अमोचिष्येथाम् / अमोचयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मोचयाञ्चक्र / मोचयांचक्र / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूविध्वे / मोचयांबभूविध्वे / मोचयाम्बभूविढ्वे / मोचयांबभूविढ्वे / मोचयामासिध्वे
मोचिताध्वे / मोचयिताध्वे
मोचिष्यध्वे / मोचयिष्यध्वे
मोचयिषीढ्वम् / मोचयिषीध्वम्
मोचिषीध्वम् / मोचयिषीढ्वम् / मोचयिषीध्वम्
अमोचिढ्वम् / अमोचयिढ्वम् / अमोचयिध्वम्
अमोचयिष्यध्वम्
अमोचिष्यध्वम् / अमोचयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मोचयाञ्चकर / मोचयांचकर / मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचिताहे / मोचयिताहे
मोचिष्ये / मोचयिष्ये
अमोचिषि / अमोचयिषि
अमोचिष्ये / अमोचयिष्ये
उत्तम पुरुषः  द्विवचनम्
मोचयाञ्चकृव / मोचयांचकृव / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविवहे / मोचयांबभूविवहे / मोचयामासिवहे
मोचितास्वहे / मोचयितास्वहे
मोचिष्यावहे / मोचयिष्यावहे
मोचिषीवहि / मोचयिषीवहि
अमोचिष्वहि / अमोचयिष्वहि
अमोचयिष्यावहि
अमोचिष्यावहि / अमोचयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
मोचयाञ्चकृम / मोचयांचकृम / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविमहे / मोचयांबभूविमहे / मोचयामासिमहे
मोचितास्महे / मोचयितास्महे
मोचिष्यामहे / मोचयिष्यामहे
मोचिषीमहि / मोचयिषीमहि
अमोचिष्महि / अमोचयिष्महि
अमोचयिष्यामहि
अमोचिष्यामहि / अमोचयिष्यामहि