मिह् - मिहँ - सेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मेहति
मिह्यते
मिमेह
मिमिहे
मेढा
मेढा
मेक्ष्यति
मेक्ष्यते
मेहतात् / मेहताद् / मेहतु
मिह्यताम्
अमेहत् / अमेहद्
अमिह्यत
मेहेत् / मेहेद्
मिह्येत
मिह्यात् / मिह्याद्
मिक्षीष्ट
अमिक्षत् / अमिक्षद्
अमेहि
अमेक्ष्यत् / अमेक्ष्यद्
अमेक्ष्यत
प्रथम  द्विवचनम्
मेहतः
मिह्येते
मिमिहतुः
मिमिहाते
मेढारौ
मेढारौ
मेक्ष्यतः
मेक्ष्येते
मेहताम्
मिह्येताम्
अमेहताम्
अमिह्येताम्
मेहेताम्
मिह्येयाताम्
मिह्यास्ताम्
मिक्षीयास्ताम्
अमिक्षताम्
अमिक्षाताम्
अमेक्ष्यताम्
अमेक्ष्येताम्
प्रथम  बहुवचनम्
मेहन्ति
मिह्यन्ते
मिमिहुः
मिमिहिरे
मेढारः
मेढारः
मेक्ष्यन्ति
मेक्ष्यन्ते
मेहन्तु
मिह्यन्ताम्
अमेहन्
अमिह्यन्त
मेहेयुः
मिह्येरन्
मिह्यासुः
मिक्षीरन्
अमिक्षन्
अमिक्षन्त
अमेक्ष्यन्
अमेक्ष्यन्त
मध्यम  एकवचनम्
मेहसि
मिह्यसे
मिमेहिथ
मिमिहिषे
मेढासि
मेढासे
मेक्ष्यसि
मेक्ष्यसे
मेहतात् / मेहताद् / मेह
मिह्यस्व
अमेहः
अमिह्यथाः
मेहेः
मिह्येथाः
मिह्याः
मिक्षीष्ठाः
अमिक्षः
अमिक्षथाः
अमेक्ष्यः
अमेक्ष्यथाः
मध्यम  द्विवचनम्
मेहथः
मिह्येथे
मिमिहथुः
मिमिहाथे
मेढास्थः
मेढासाथे
मेक्ष्यथः
मेक्ष्येथे
मेहतम्
मिह्येथाम्
अमेहतम्
अमिह्येथाम्
मेहेतम्
मिह्येयाथाम्
मिह्यास्तम्
मिक्षीयास्थाम्
अमिक्षतम्
अमिक्षाथाम्
अमेक्ष्यतम्
अमेक्ष्येथाम्
मध्यम  बहुवचनम्
मेहथ
मिह्यध्वे
मिमिह
मिमिहिढ्वे / मिमिहिध्वे
मेढास्थ
मेढाध्वे
मेक्ष्यथ
मेक्ष्यध्वे
मेहत
मिह्यध्वम्
अमेहत
अमिह्यध्वम्
मेहेत
मिह्येध्वम्
मिह्यास्त
मिक्षीध्वम्
अमिक्षत
अमिक्षध्वम्
अमेक्ष्यत
अमेक्ष्यध्वम्
उत्तम  एकवचनम्
मेहामि
मिह्ये
मिमेह
मिमिहे
मेढास्मि
मेढाहे
मेक्ष्यामि
मेक्ष्ये
मेहानि
मिह्यै
अमेहम्
अमिह्ये
मेहेयम्
मिह्येय
मिह्यासम्
मिक्षीय
अमिक्षम्
अमिक्षि
अमेक्ष्यम्
अमेक्ष्ये
उत्तम  द्विवचनम्
मेहावः
मिह्यावहे
मिमिहिव
मिमिहिवहे
मेढास्वः
मेढास्वहे
मेक्ष्यावः
मेक्ष्यावहे
मेहाव
मिह्यावहै
अमेहाव
अमिह्यावहि
मेहेव
मिह्येवहि
मिह्यास्व
मिक्षीवहि
अमिक्षाव
अमिक्षावहि
अमेक्ष्याव
अमेक्ष्यावहि
उत्तम  बहुवचनम्
मेहामः
मिह्यामहे
मिमिहिम
मिमिहिमहे
मेढास्मः
मेढास्महे
मेक्ष्यामः
मेक्ष्यामहे
मेहाम
मिह्यामहै
अमेहाम
अमिह्यामहि
मेहेम
मिह्येमहि
मिह्यास्म
मिक्षीमहि
अमिक्षाम
अमिक्षामहि
अमेक्ष्याम
अमेक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
मेहतात् / मेहताद् / मेहतु
अमेहत् / अमेहद्
मिह्यात् / मिह्याद्
अमिक्षत् / अमिक्षद्
अमेक्ष्यत् / अमेक्ष्यद्
प्रथमा  द्विवचनम्
अमेक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मेहतात् / मेहताद् / मेह
मध्यम पुरुषः  द्विवचनम्
अमेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मिमिहिढ्वे / मिमिहिध्वे
अमेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्