मिष् - मिषँ - स्पर्धायाम् तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मिषति
मिष्यते
मिमेष
मिमिषे
मेषिता
मेषिता
मेषिष्यति
मेषिष्यते
मिषतात् / मिषताद् / मिषतु
मिष्यताम्
अमिषत् / अमिषद्
अमिष्यत
मिषेत् / मिषेद्
मिष्येत
मिष्यात् / मिष्याद्
मेषिषीष्ट
अमेषीत् / अमेषीद्
अमेषि
अमेषिष्यत् / अमेषिष्यद्
अमेषिष्यत
प्रथम  द्विवचनम्
मिषतः
मिष्येते
मिमिषतुः
मिमिषाते
मेषितारौ
मेषितारौ
मेषिष्यतः
मेषिष्येते
मिषताम्
मिष्येताम्
अमिषताम्
अमिष्येताम्
मिषेताम्
मिष्येयाताम्
मिष्यास्ताम्
मेषिषीयास्ताम्
अमेषिष्टाम्
अमेषिषाताम्
अमेषिष्यताम्
अमेषिष्येताम्
प्रथम  बहुवचनम्
मिषन्ति
मिष्यन्ते
मिमिषुः
मिमिषिरे
मेषितारः
मेषितारः
मेषिष्यन्ति
मेषिष्यन्ते
मिषन्तु
मिष्यन्ताम्
अमिषन्
अमिष्यन्त
मिषेयुः
मिष्येरन्
मिष्यासुः
मेषिषीरन्
अमेषिषुः
अमेषिषत
अमेषिष्यन्
अमेषिष्यन्त
मध्यम  एकवचनम्
मिषसि
मिष्यसे
मिमेषिथ
मिमिषिषे
मेषितासि
मेषितासे
मेषिष्यसि
मेषिष्यसे
मिषतात् / मिषताद् / मिष
मिष्यस्व
अमिषः
अमिष्यथाः
मिषेः
मिष्येथाः
मिष्याः
मेषिषीष्ठाः
अमेषीः
अमेषिष्ठाः
अमेषिष्यः
अमेषिष्यथाः
मध्यम  द्विवचनम्
मिषथः
मिष्येथे
मिमिषथुः
मिमिषाथे
मेषितास्थः
मेषितासाथे
मेषिष्यथः
मेषिष्येथे
मिषतम्
मिष्येथाम्
अमिषतम्
अमिष्येथाम्
मिषेतम्
मिष्येयाथाम्
मिष्यास्तम्
मेषिषीयास्थाम्
अमेषिष्टम्
अमेषिषाथाम्
अमेषिष्यतम्
अमेषिष्येथाम्
मध्यम  बहुवचनम्
मिषथ
मिष्यध्वे
मिमिष
मिमिषिध्वे
मेषितास्थ
मेषिताध्वे
मेषिष्यथ
मेषिष्यध्वे
मिषत
मिष्यध्वम्
अमिषत
अमिष्यध्वम्
मिषेत
मिष्येध्वम्
मिष्यास्त
मेषिषीध्वम्
अमेषिष्ट
अमेषिढ्वम्
अमेषिष्यत
अमेषिष्यध्वम्
उत्तम  एकवचनम्
मिषामि
मिष्ये
मिमेष
मिमिषे
मेषितास्मि
मेषिताहे
मेषिष्यामि
मेषिष्ये
मिषाणि
मिष्यै
अमिषम्
अमिष्ये
मिषेयम्
मिष्येय
मिष्यासम्
मेषिषीय
अमेषिषम्
अमेषिषि
अमेषिष्यम्
अमेषिष्ये
उत्तम  द्विवचनम्
मिषावः
मिष्यावहे
मिमिषिव
मिमिषिवहे
मेषितास्वः
मेषितास्वहे
मेषिष्यावः
मेषिष्यावहे
मिषाव
मिष्यावहै
अमिषाव
अमिष्यावहि
मिषेव
मिष्येवहि
मिष्यास्व
मेषिषीवहि
अमेषिष्व
अमेषिष्वहि
अमेषिष्याव
अमेषिष्यावहि
उत्तम  बहुवचनम्
मिषामः
मिष्यामहे
मिमिषिम
मिमिषिमहे
मेषितास्मः
मेषितास्महे
मेषिष्यामः
मेषिष्यामहे
मिषाम
मिष्यामहै
अमिषाम
अमिष्यामहि
मिषेम
मिष्येमहि
मिष्यास्म
मेषिषीमहि
अमेषिष्म
अमेषिष्महि
अमेषिष्याम
अमेषिष्यामहि
प्रथम पुरुषः  एकवचनम्
मिषतात् / मिषताद् / मिषतु
अमिषत् / अमिषद्
मिष्यात् / मिष्याद्
अमेषीत् / अमेषीद्
अमेषिष्यत् / अमेषिष्यद्
प्रथमा  द्विवचनम्
अमेषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मिषतात् / मिषताद् / मिष
मध्यम पुरुषः  द्विवचनम्
अमेषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमेषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्