मिद् - मिदृँ - मेधाहिंसनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मेदति
मेदते
मिद्यते
मिमेद
मिमिदे
मिमिदे
मेदिता
मेदिता
मेदिता
मेदिष्यति
मेदिष्यते
मेदिष्यते
मेदतात् / मेदताद् / मेदतु
मेदताम्
मिद्यताम्
अमेदत् / अमेदद्
अमेदत
अमिद्यत
मेदेत् / मेदेद्
मेदेत
मिद्येत
मिद्यात् / मिद्याद्
मेदिषीष्ट
मेदिषीष्ट
अमेदीत् / अमेदीद्
अमेदिष्ट
अमेदि
अमेदिष्यत् / अमेदिष्यद्
अमेदिष्यत
अमेदिष्यत
प्रथम  द्विवचनम्
मेदतः
मेदेते
मिद्येते
मिमिदतुः
मिमिदाते
मिमिदाते
मेदितारौ
मेदितारौ
मेदितारौ
मेदिष्यतः
मेदिष्येते
मेदिष्येते
मेदताम्
मेदेताम्
मिद्येताम्
अमेदताम्
अमेदेताम्
अमिद्येताम्
मेदेताम्
मेदेयाताम्
मिद्येयाताम्
मिद्यास्ताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
अमेदिष्टाम्
अमेदिषाताम्
अमेदिषाताम्
अमेदिष्यताम्
अमेदिष्येताम्
अमेदिष्येताम्
प्रथम  बहुवचनम्
मेदन्ति
मेदन्ते
मिद्यन्ते
मिमिदुः
मिमिदिरे
मिमिदिरे
मेदितारः
मेदितारः
मेदितारः
मेदिष्यन्ति
मेदिष्यन्ते
मेदिष्यन्ते
मेदन्तु
मेदन्ताम्
मिद्यन्ताम्
अमेदन्
अमेदन्त
अमिद्यन्त
मेदेयुः
मेदेरन्
मिद्येरन्
मिद्यासुः
मेदिषीरन्
मेदिषीरन्
अमेदिषुः
अमेदिषत
अमेदिषत
अमेदिष्यन्
अमेदिष्यन्त
अमेदिष्यन्त
मध्यम  एकवचनम्
मेदसि
मेदसे
मिद्यसे
मिमेदिथ
मिमिदिषे
मिमिदिषे
मेदितासि
मेदितासे
मेदितासे
मेदिष्यसि
मेदिष्यसे
मेदिष्यसे
मेदतात् / मेदताद् / मेद
मेदस्व
मिद्यस्व
अमेदः
अमेदथाः
अमिद्यथाः
मेदेः
मेदेथाः
मिद्येथाः
मिद्याः
मेदिषीष्ठाः
मेदिषीष्ठाः
अमेदीः
अमेदिष्ठाः
अमेदिष्ठाः
अमेदिष्यः
अमेदिष्यथाः
अमेदिष्यथाः
मध्यम  द्विवचनम्
मेदथः
मेदेथे
मिद्येथे
मिमिदथुः
मिमिदाथे
मिमिदाथे
मेदितास्थः
मेदितासाथे
मेदितासाथे
मेदिष्यथः
मेदिष्येथे
मेदिष्येथे
मेदतम्
मेदेथाम्
मिद्येथाम्
अमेदतम्
अमेदेथाम्
अमिद्येथाम्
मेदेतम्
मेदेयाथाम्
मिद्येयाथाम्
मिद्यास्तम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
अमेदिष्टम्
अमेदिषाथाम्
अमेदिषाथाम्
अमेदिष्यतम्
अमेदिष्येथाम्
अमेदिष्येथाम्
मध्यम  बहुवचनम्
मेदथ
मेदध्वे
मिद्यध्वे
मिमिद
मिमिदिध्वे
मिमिदिध्वे
मेदितास्थ
मेदिताध्वे
मेदिताध्वे
मेदिष्यथ
मेदिष्यध्वे
मेदिष्यध्वे
मेदत
मेदध्वम्
मिद्यध्वम्
अमेदत
अमेदध्वम्
अमिद्यध्वम्
मेदेत
मेदेध्वम्
मिद्येध्वम्
मिद्यास्त
मेदिषीध्वम्
मेदिषीध्वम्
अमेदिष्ट
अमेदिढ्वम्
अमेदिढ्वम्
अमेदिष्यत
अमेदिष्यध्वम्
अमेदिष्यध्वम्
उत्तम  एकवचनम्
मेदामि
मेदे
मिद्ये
मिमेद
मिमिदे
मिमिदे
मेदितास्मि
मेदिताहे
मेदिताहे
मेदिष्यामि
मेदिष्ये
मेदिष्ये
मेदानि
मेदै
मिद्यै
अमेदम्
अमेदे
अमिद्ये
मेदेयम्
मेदेय
मिद्येय
मिद्यासम्
मेदिषीय
मेदिषीय
अमेदिषम्
अमेदिषि
अमेदिषि
अमेदिष्यम्
अमेदिष्ये
अमेदिष्ये
उत्तम  द्विवचनम्
मेदावः
मेदावहे
मिद्यावहे
मिमिदिव
मिमिदिवहे
मिमिदिवहे
मेदितास्वः
मेदितास्वहे
मेदितास्वहे
मेदिष्यावः
मेदिष्यावहे
मेदिष्यावहे
मेदाव
मेदावहै
मिद्यावहै
अमेदाव
अमेदावहि
अमिद्यावहि
मेदेव
मेदेवहि
मिद्येवहि
मिद्यास्व
मेदिषीवहि
मेदिषीवहि
अमेदिष्व
अमेदिष्वहि
अमेदिष्वहि
अमेदिष्याव
अमेदिष्यावहि
अमेदिष्यावहि
उत्तम  बहुवचनम्
मेदामः
मेदामहे
मिद्यामहे
मिमिदिम
मिमिदिमहे
मिमिदिमहे
मेदितास्मः
मेदितास्महे
मेदितास्महे
मेदिष्यामः
मेदिष्यामहे
मेदिष्यामहे
मेदाम
मेदामहै
मिद्यामहै
अमेदाम
अमेदामहि
अमिद्यामहि
मेदेम
मेदेमहि
मिद्येमहि
मिद्यास्म
मेदिषीमहि
मेदिषीमहि
अमेदिष्म
अमेदिष्महि
अमेदिष्महि
अमेदिष्याम
अमेदिष्यामहि
अमेदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मेदतात् / मेदताद् / मेदतु
अमेदत् / अमेदद्
मिद्यात् / मिद्याद्
अमेदीत् / अमेदीद्
अमेदिष्यत् / अमेदिष्यद्
प्रथमा  द्विवचनम्
अमेदिष्येताम्
अमेदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मेदतात् / मेदताद् / मेद
मध्यम पुरुषः  द्विवचनम्
अमेदिष्येथाम्
अमेदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमेदिष्यध्वम्
अमेदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्