मिद् - ञिमिदाँ स्नेहने दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमेद्यत् / अमेद्यद्
अक्ष्वेदत् / अक्ष्वेदद्
अतुदत् / अतुदद्
अभिनत् / अभिनद्
प्रथम पुरुषः  द्विवचनम्
अमेद्यताम्
अक्ष्वेदताम्
अतुदताम्
अभिन्ताम् / अभिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
अमेद्यन्
अक्ष्वेदन्
अतुदन्
अभिन्दन्
मध्यम पुरुषः  एकवचनम्
अमेद्यः
अक्ष्वेदः
अतुदः
अभिनः / अभिनत् / अभिनद्
मध्यम पुरुषः  द्विवचनम्
अमेद्यतम्
अक्ष्वेदतम्
अतुदतम्
अभिन्तम् / अभिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
अमेद्यत
अक्ष्वेदत
अतुदत
अभिन्त / अभिन्त्त
उत्तम पुरुषः  एकवचनम्
अमेद्यम्
अक्ष्वेदम्
अतुदम्
अभिनदम्
उत्तम पुरुषः  द्विवचनम्
अमेद्याव
अक्ष्वेदाव
अतुदाव
अभिन्द्व
उत्तम पुरुषः  बहुवचनम्
अमेद्याम
अक्ष्वेदाम
अतुदाम
अभिन्द्म
प्रथम पुरुषः  एकवचनम्
अमेद्यत् / अमेद्यद्
अक्ष्वेदत् / अक्ष्वेदद्
अतुदत् / अतुदद्
अभिनत् / अभिनद्
प्रथम पुरुषः  द्विवचनम्
अमेद्यताम्
अतुदताम्
अभिन्ताम् / अभिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
अमेद्यन्
अभिन्दन्
मध्यम पुरुषः  एकवचनम्
अभिनः / अभिनत् / अभिनद्
मध्यम पुरुषः  द्विवचनम्
अमेद्यतम्
अतुदतम्
अभिन्तम् / अभिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
अभिन्त / अभिन्त्त
उत्तम पुरुषः  एकवचनम्
अमेद्यम्
उत्तम पुरुषः  द्विवचनम्
अमेद्याव
अभिन्द्व
उत्तम पुरुषः  बहुवचनम्
अमेद्याम
अभिन्द्म