मा - मा - माने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
माति
मीयते
ममौ
ममे
माता
मायिता / माता
मास्यति
मायिष्यते / मास्यते
मातात् / माताद् / मातु
मीयताम्
अमात् / अमाद्
अमीयत
मायात् / मायाद्
मीयेत
मेयात् / मेयाद्
मायिषीष्ट / मासीष्ट
अमासीत् / अमासीद्
अमायि
अमास्यत् / अमास्यद्
अमायिष्यत / अमास्यत
प्रथम  द्विवचनम्
मातः
मीयेते
ममतुः
ममाते
मातारौ
मायितारौ / मातारौ
मास्यतः
मायिष्येते / मास्येते
माताम्
मीयेताम्
अमाताम्
अमीयेताम्
मायाताम्
मीयेयाताम्
मेयास्ताम्
मायिषीयास्ताम् / मासीयास्ताम्
अमासिष्टाम्
अमायिषाताम् / अमासाताम्
अमास्यताम्
अमायिष्येताम् / अमास्येताम्
प्रथम  बहुवचनम्
मान्ति
मीयन्ते
ममुः
ममिरे
मातारः
मायितारः / मातारः
मास्यन्ति
मायिष्यन्ते / मास्यन्ते
मान्तु
मीयन्ताम्
अमुः / अमान्
अमीयन्त
मायुः
मीयेरन्
मेयासुः
मायिषीरन् / मासीरन्
अमासिषुः
अमायिषत / अमासत
अमास्यन्
अमायिष्यन्त / अमास्यन्त
मध्यम  एकवचनम्
मासि
मीयसे
ममिथ / ममाथ
ममिषे
मातासि
मायितासे / मातासे
मास्यसि
मायिष्यसे / मास्यसे
मातात् / माताद् / माहि
मीयस्व
अमाः
अमीयथाः
मायाः
मीयेथाः
मेयाः
मायिषीष्ठाः / मासीष्ठाः
अमासीः
अमायिष्ठाः / अमास्थाः
अमास्यः
अमायिष्यथाः / अमास्यथाः
मध्यम  द्विवचनम्
माथः
मीयेथे
ममथुः
ममाथे
मातास्थः
मायितासाथे / मातासाथे
मास्यथः
मायिष्येथे / मास्येथे
मातम्
मीयेथाम्
अमातम्
अमीयेथाम्
मायातम्
मीयेयाथाम्
मेयास्तम्
मायिषीयास्थाम् / मासीयास्थाम्
अमासिष्टम्
अमायिषाथाम् / अमासाथाम्
अमास्यतम्
अमायिष्येथाम् / अमास्येथाम्
मध्यम  बहुवचनम्
माथ
मीयध्वे
मम
ममिध्वे
मातास्थ
मायिताध्वे / माताध्वे
मास्यथ
मायिष्यध्वे / मास्यध्वे
मात
मीयध्वम्
अमात
अमीयध्वम्
मायात
मीयेध्वम्
मेयास्त
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
अमासिष्ट
अमायिढ्वम् / अमायिध्वम् / अमाध्वम्
अमास्यत
अमायिष्यध्वम् / अमास्यध्वम्
उत्तम  एकवचनम्
मामि
मीये
ममौ
ममे
मातास्मि
मायिताहे / माताहे
मास्यामि
मायिष्ये / मास्ये
मानि
मीयै
अमाम्
अमीये
मायाम्
मीयेय
मेयासम्
मायिषीय / मासीय
अमासिषम्
अमायिषि / अमासि
अमास्यम्
अमायिष्ये / अमास्ये
उत्तम  द्विवचनम्
मावः
मीयावहे
ममिव
ममिवहे
मातास्वः
मायितास्वहे / मातास्वहे
मास्यावः
मायिष्यावहे / मास्यावहे
माव
मीयावहै
अमाव
अमीयावहि
मायाव
मीयेवहि
मेयास्व
मायिषीवहि / मासीवहि
अमासिष्व
अमायिष्वहि / अमास्वहि
अमास्याव
अमायिष्यावहि / अमास्यावहि
उत्तम  बहुवचनम्
मामः
मीयामहे
ममिम
ममिमहे
मातास्मः
मायितास्महे / मातास्महे
मास्यामः
मायिष्यामहे / मास्यामहे
माम
मीयामहै
अमाम
अमीयामहि
मायाम
मीयेमहि
मेयास्म
मायिषीमहि / मासीमहि
अमासिष्म
अमायिष्महि / अमास्महि
अमास्याम
अमायिष्यामहि / अमास्यामहि
प्रथम पुरुषः  एकवचनम्
मायिष्यते / मास्यते
मातात् / माताद् / मातु
अमात् / अमाद्
मायिषीष्ट / मासीष्ट
अमासीत् / अमासीद्
अमास्यत् / अमास्यद्
अमायिष्यत / अमास्यत
प्रथमा  द्विवचनम्
मायितारौ / मातारौ
मायिष्येते / मास्येते
मायिषीयास्ताम् / मासीयास्ताम्
अमायिषाताम् / अमासाताम्
अमायिष्येताम् / अमास्येताम्
प्रथमा  बहुवचनम्
मायितारः / मातारः
मायिष्यन्ते / मास्यन्ते
मायिषीरन् / मासीरन्
अमायिषत / अमासत
अमायिष्यन्त / अमास्यन्त
मध्यम पुरुषः  एकवचनम्
मायितासे / मातासे
मायिष्यसे / मास्यसे
मातात् / माताद् / माहि
मायिषीष्ठाः / मासीष्ठाः
अमायिष्ठाः / अमास्थाः
अमायिष्यथाः / अमास्यथाः
मध्यम पुरुषः  द्विवचनम्
मायितासाथे / मातासाथे
मायिष्येथे / मास्येथे
मायिषीयास्थाम् / मासीयास्थाम्
अमायिषाथाम् / अमासाथाम्
अमायिष्येथाम् / अमास्येथाम्
मध्यम पुरुषः  बहुवचनम्
मायिताध्वे / माताध्वे
मायिष्यध्वे / मास्यध्वे
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
अमायिढ्वम् / अमायिध्वम् / अमाध्वम्
अमायिष्यध्वम् / अमास्यध्वम्
उत्तम पुरुषः  एकवचनम्
मायिताहे / माताहे
मायिष्ये / मास्ये
अमायिषि / अमासि
अमायिष्ये / अमास्ये
उत्तम पुरुषः  द्विवचनम्
मायितास्वहे / मातास्वहे
मायिष्यावहे / मास्यावहे
मायिषीवहि / मासीवहि
अमायिष्वहि / अमास्वहि
अमायिष्यावहि / अमास्यावहि
उत्तम पुरुषः  बहुवचनम्
मायितास्महे / मातास्महे
मायिष्यामहे / मास्यामहे
मायिषीमहि / मासीमहि
अमायिष्महि / अमास्महि
अमायिष्यामहि / अमास्यामहि