मस्ज् - टुमस्जोँ शुद्धौ तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमज्जत् / अमज्जद्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
अमज्जताम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अमज्जन्
अयुञ्जन्
अभञ्जन्
मध्यम पुरुषः  एकवचनम्
अमज्जः
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
अमज्जतम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अमज्जत
अयुङ्क्त
अभङ्क्त
उत्तम पुरुषः  एकवचनम्
अमज्जम्
अयुनजम्
अभनजम्
उत्तम पुरुषः  द्विवचनम्
अमज्जाव
अयुञ्ज्व
अभञ्ज्व
उत्तम पुरुषः  बहुवचनम्
अमज्जाम
अयुञ्ज्म
अभञ्ज्म
प्रथम पुरुषः  एकवचनम्
अमज्जत् / अमज्जद्
अयुनक् / अयुनग्
अभनक् / अभनग्
प्रथम पुरुषः  द्विवचनम्
अमज्जताम्
अयुङ्क्ताम्
अभङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अयुञ्जन्
मध्यम पुरुषः  एकवचनम्
अयुनक् / अयुनग्
अभनक् / अभनग्
मध्यम पुरुषः  द्विवचनम्
अमज्जतम्
अयुङ्क्तम्
अभङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अयुङ्क्त
उत्तम पुरुषः  एकवचनम्
अयुनजम्
उत्तम पुरुषः  द्विवचनम्
अयुञ्ज्व
उत्तम पुरुषः  बहुवचनम्
अयुञ्ज्म