मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मन्थति
मन्थ्यते
ममन्थ
ममन्थे
मन्थिता
मन्थिता
मन्थिष्यति
मन्थिष्यते
मन्थतात् / मन्थताद् / मन्थतु
मन्थ्यताम्
अमन्थत् / अमन्थद्
अमन्थ्यत
मन्थेत् / मन्थेद्
मन्थ्येत
मन्थ्यात् / मन्थ्याद्
मन्थिषीष्ट
अमन्थीत् / अमन्थीद्
अमन्थि
अमन्थिष्यत् / अमन्थिष्यद्
अमन्थिष्यत
प्रथम  द्विवचनम्
मन्थतः
मन्थ्येते
ममन्थतुः
ममन्थाते
मन्थितारौ
मन्थितारौ
मन्थिष्यतः
मन्थिष्येते
मन्थताम्
मन्थ्येताम्
अमन्थताम्
अमन्थ्येताम्
मन्थेताम्
मन्थ्येयाताम्
मन्थ्यास्ताम्
मन्थिषीयास्ताम्
अमन्थिष्टाम्
अमन्थिषाताम्
अमन्थिष्यताम्
अमन्थिष्येताम्
प्रथम  बहुवचनम्
मन्थन्ति
मन्थ्यन्ते
ममन्थुः
ममन्थिरे
मन्थितारः
मन्थितारः
मन्थिष्यन्ति
मन्थिष्यन्ते
मन्थन्तु
मन्थ्यन्ताम्
अमन्थन्
अमन्थ्यन्त
मन्थेयुः
मन्थ्येरन्
मन्थ्यासुः
मन्थिषीरन्
अमन्थिषुः
अमन्थिषत
अमन्थिष्यन्
अमन्थिष्यन्त
मध्यम  एकवचनम्
मन्थसि
मन्थ्यसे
ममन्थिथ
ममन्थिषे
मन्थितासि
मन्थितासे
मन्थिष्यसि
मन्थिष्यसे
मन्थतात् / मन्थताद् / मन्थ
मन्थ्यस्व
अमन्थः
अमन्थ्यथाः
मन्थेः
मन्थ्येथाः
मन्थ्याः
मन्थिषीष्ठाः
अमन्थीः
अमन्थिष्ठाः
अमन्थिष्यः
अमन्थिष्यथाः
मध्यम  द्विवचनम्
मन्थथः
मन्थ्येथे
ममन्थथुः
ममन्थाथे
मन्थितास्थः
मन्थितासाथे
मन्थिष्यथः
मन्थिष्येथे
मन्थतम्
मन्थ्येथाम्
अमन्थतम्
अमन्थ्येथाम्
मन्थेतम्
मन्थ्येयाथाम्
मन्थ्यास्तम्
मन्थिषीयास्थाम्
अमन्थिष्टम्
अमन्थिषाथाम्
अमन्थिष्यतम्
अमन्थिष्येथाम्
मध्यम  बहुवचनम्
मन्थथ
मन्थ्यध्वे
ममन्थ
ममन्थिध्वे
मन्थितास्थ
मन्थिताध्वे
मन्थिष्यथ
मन्थिष्यध्वे
मन्थत
मन्थ्यध्वम्
अमन्थत
अमन्थ्यध्वम्
मन्थेत
मन्थ्येध्वम्
मन्थ्यास्त
मन्थिषीध्वम्
अमन्थिष्ट
अमन्थिढ्वम्
अमन्थिष्यत
अमन्थिष्यध्वम्
उत्तम  एकवचनम्
मन्थामि
मन्थ्ये
ममन्थ
ममन्थे
मन्थितास्मि
मन्थिताहे
मन्थिष्यामि
मन्थिष्ये
मन्थानि
मन्थ्यै
अमन्थम्
अमन्थ्ये
मन्थेयम्
मन्थ्येय
मन्थ्यासम्
मन्थिषीय
अमन्थिषम्
अमन्थिषि
अमन्थिष्यम्
अमन्थिष्ये
उत्तम  द्विवचनम्
मन्थावः
मन्थ्यावहे
ममन्थिव
ममन्थिवहे
मन्थितास्वः
मन्थितास्वहे
मन्थिष्यावः
मन्थिष्यावहे
मन्थाव
मन्थ्यावहै
अमन्थाव
अमन्थ्यावहि
मन्थेव
मन्थ्येवहि
मन्थ्यास्व
मन्थिषीवहि
अमन्थिष्व
अमन्थिष्वहि
अमन्थिष्याव
अमन्थिष्यावहि
उत्तम  बहुवचनम्
मन्थामः
मन्थ्यामहे
ममन्थिम
ममन्थिमहे
मन्थितास्मः
मन्थितास्महे
मन्थिष्यामः
मन्थिष्यामहे
मन्थाम
मन्थ्यामहै
अमन्थाम
अमन्थ्यामहि
मन्थेम
मन्थ्येमहि
मन्थ्यास्म
मन्थिषीमहि
अमन्थिष्म
अमन्थिष्महि
अमन्थिष्याम
अमन्थिष्यामहि
प्रथम पुरुषः  एकवचनम्
मन्थतात् / मन्थताद् / मन्थतु
अमन्थत् / अमन्थद्
मन्थ्यात् / मन्थ्याद्
अमन्थीत् / अमन्थीद्
अमन्थिष्यत् / अमन्थिष्यद्
प्रथमा  द्विवचनम्
अमन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मन्थतात् / मन्थताद् / मन्थ
मध्यम पुरुषः  द्विवचनम्
अमन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्