मङ्घ् - मघिँ - गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मङ्घते
मङ्घ्यते
ममङ्घे
ममङ्घे
मङ्घिता
मङ्घिता
मङ्घिष्यते
मङ्घिष्यते
मङ्घताम्
मङ्घ्यताम्
अमङ्घत
अमङ्घ्यत
मङ्घेत
मङ्घ्येत
मङ्घिषीष्ट
मङ्घिषीष्ट
अमङ्घिष्ट
अमङ्घि
अमङ्घिष्यत
अमङ्घिष्यत
प्रथम  द्विवचनम्
मङ्घेते
मङ्घ्येते
ममङ्घाते
ममङ्घाते
मङ्घितारौ
मङ्घितारौ
मङ्घिष्येते
मङ्घिष्येते
मङ्घेताम्
मङ्घ्येताम्
अमङ्घेताम्
अमङ्घ्येताम्
मङ्घेयाताम्
मङ्घ्येयाताम्
मङ्घिषीयास्ताम्
मङ्घिषीयास्ताम्
अमङ्घिषाताम्
अमङ्घिषाताम्
अमङ्घिष्येताम्
अमङ्घिष्येताम्
प्रथम  बहुवचनम्
मङ्घन्ते
मङ्घ्यन्ते
ममङ्घिरे
ममङ्घिरे
मङ्घितारः
मङ्घितारः
मङ्घिष्यन्ते
मङ्घिष्यन्ते
मङ्घन्ताम्
मङ्घ्यन्ताम्
अमङ्घन्त
अमङ्घ्यन्त
मङ्घेरन्
मङ्घ्येरन्
मङ्घिषीरन्
मङ्घिषीरन्
अमङ्घिषत
अमङ्घिषत
अमङ्घिष्यन्त
अमङ्घिष्यन्त
मध्यम  एकवचनम्
मङ्घसे
मङ्घ्यसे
ममङ्घिषे
ममङ्घिषे
मङ्घितासे
मङ्घितासे
मङ्घिष्यसे
मङ्घिष्यसे
मङ्घस्व
मङ्घ्यस्व
अमङ्घथाः
अमङ्घ्यथाः
मङ्घेथाः
मङ्घ्येथाः
मङ्घिषीष्ठाः
मङ्घिषीष्ठाः
अमङ्घिष्ठाः
अमङ्घिष्ठाः
अमङ्घिष्यथाः
अमङ्घिष्यथाः
मध्यम  द्विवचनम्
मङ्घेथे
मङ्घ्येथे
ममङ्घाथे
ममङ्घाथे
मङ्घितासाथे
मङ्घितासाथे
मङ्घिष्येथे
मङ्घिष्येथे
मङ्घेथाम्
मङ्घ्येथाम्
अमङ्घेथाम्
अमङ्घ्येथाम्
मङ्घेयाथाम्
मङ्घ्येयाथाम्
मङ्घिषीयास्थाम्
मङ्घिषीयास्थाम्
अमङ्घिषाथाम्
अमङ्घिषाथाम्
अमङ्घिष्येथाम्
अमङ्घिष्येथाम्
मध्यम  बहुवचनम्
मङ्घध्वे
मङ्घ्यध्वे
ममङ्घिध्वे
ममङ्घिध्वे
मङ्घिताध्वे
मङ्घिताध्वे
मङ्घिष्यध्वे
मङ्घिष्यध्वे
मङ्घध्वम्
मङ्घ्यध्वम्
अमङ्घध्वम्
अमङ्घ्यध्वम्
मङ्घेध्वम्
मङ्घ्येध्वम्
मङ्घिषीध्वम्
मङ्घिषीध्वम्
अमङ्घिढ्वम्
अमङ्घिढ्वम्
अमङ्घिष्यध्वम्
अमङ्घिष्यध्वम्
उत्तम  एकवचनम्
मङ्घे
मङ्घ्ये
ममङ्घे
ममङ्घे
मङ्घिताहे
मङ्घिताहे
मङ्घिष्ये
मङ्घिष्ये
मङ्घै
मङ्घ्यै
अमङ्घे
अमङ्घ्ये
मङ्घेय
मङ्घ्येय
मङ्घिषीय
मङ्घिषीय
अमङ्घिषि
अमङ्घिषि
अमङ्घिष्ये
अमङ्घिष्ये
उत्तम  द्विवचनम्
मङ्घावहे
मङ्घ्यावहे
ममङ्घिवहे
ममङ्घिवहे
मङ्घितास्वहे
मङ्घितास्वहे
मङ्घिष्यावहे
मङ्घिष्यावहे
मङ्घावहै
मङ्घ्यावहै
अमङ्घावहि
अमङ्घ्यावहि
मङ्घेवहि
मङ्घ्येवहि
मङ्घिषीवहि
मङ्घिषीवहि
अमङ्घिष्वहि
अमङ्घिष्वहि
अमङ्घिष्यावहि
अमङ्घिष्यावहि
उत्तम  बहुवचनम्
मङ्घामहे
मङ्घ्यामहे
ममङ्घिमहे
ममङ्घिमहे
मङ्घितास्महे
मङ्घितास्महे
मङ्घिष्यामहे
मङ्घिष्यामहे
मङ्घामहै
मङ्घ्यामहै
अमङ्घामहि
अमङ्घ्यामहि
मङ्घेमहि
मङ्घ्येमहि
मङ्घिषीमहि
मङ्घिषीमहि
अमङ्घिष्महि
अमङ्घिष्महि
अमङ्घिष्यामहि
अमङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अमङ्घिष्येताम्
अमङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमङ्घिष्येथाम्
अमङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमङ्घिष्यध्वम्
अमङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्