मङ्ख् - मखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मङ्खति
मङ्ख्यते
ममङ्ख
ममङ्खे
मङ्खिता
मङ्खिता
मङ्खिष्यति
मङ्खिष्यते
मङ्खतात् / मङ्खताद् / मङ्खतु
मङ्ख्यताम्
अमङ्खत् / अमङ्खद्
अमङ्ख्यत
मङ्खेत् / मङ्खेद्
मङ्ख्येत
मङ्ख्यात् / मङ्ख्याद्
मङ्खिषीष्ट
अमङ्खीत् / अमङ्खीद्
अमङ्खि
अमङ्खिष्यत् / अमङ्खिष्यद्
अमङ्खिष्यत
प्रथम  द्विवचनम्
मङ्खतः
मङ्ख्येते
ममङ्खतुः
ममङ्खाते
मङ्खितारौ
मङ्खितारौ
मङ्खिष्यतः
मङ्खिष्येते
मङ्खताम्
मङ्ख्येताम्
अमङ्खताम्
अमङ्ख्येताम्
मङ्खेताम्
मङ्ख्येयाताम्
मङ्ख्यास्ताम्
मङ्खिषीयास्ताम्
अमङ्खिष्टाम्
अमङ्खिषाताम्
अमङ्खिष्यताम्
अमङ्खिष्येताम्
प्रथम  बहुवचनम्
मङ्खन्ति
मङ्ख्यन्ते
ममङ्खुः
ममङ्खिरे
मङ्खितारः
मङ्खितारः
मङ्खिष्यन्ति
मङ्खिष्यन्ते
मङ्खन्तु
मङ्ख्यन्ताम्
अमङ्खन्
अमङ्ख्यन्त
मङ्खेयुः
मङ्ख्येरन्
मङ्ख्यासुः
मङ्खिषीरन्
अमङ्खिषुः
अमङ्खिषत
अमङ्खिष्यन्
अमङ्खिष्यन्त
मध्यम  एकवचनम्
मङ्खसि
मङ्ख्यसे
ममङ्खिथ
ममङ्खिषे
मङ्खितासि
मङ्खितासे
मङ्खिष्यसि
मङ्खिष्यसे
मङ्खतात् / मङ्खताद् / मङ्ख
मङ्ख्यस्व
अमङ्खः
अमङ्ख्यथाः
मङ्खेः
मङ्ख्येथाः
मङ्ख्याः
मङ्खिषीष्ठाः
अमङ्खीः
अमङ्खिष्ठाः
अमङ्खिष्यः
अमङ्खिष्यथाः
मध्यम  द्विवचनम्
मङ्खथः
मङ्ख्येथे
ममङ्खथुः
ममङ्खाथे
मङ्खितास्थः
मङ्खितासाथे
मङ्खिष्यथः
मङ्खिष्येथे
मङ्खतम्
मङ्ख्येथाम्
अमङ्खतम्
अमङ्ख्येथाम्
मङ्खेतम्
मङ्ख्येयाथाम्
मङ्ख्यास्तम्
मङ्खिषीयास्थाम्
अमङ्खिष्टम्
अमङ्खिषाथाम्
अमङ्खिष्यतम्
अमङ्खिष्येथाम्
मध्यम  बहुवचनम्
मङ्खथ
मङ्ख्यध्वे
ममङ्ख
ममङ्खिध्वे
मङ्खितास्थ
मङ्खिताध्वे
मङ्खिष्यथ
मङ्खिष्यध्वे
मङ्खत
मङ्ख्यध्वम्
अमङ्खत
अमङ्ख्यध्वम्
मङ्खेत
मङ्ख्येध्वम्
मङ्ख्यास्त
मङ्खिषीध्वम्
अमङ्खिष्ट
अमङ्खिढ्वम्
अमङ्खिष्यत
अमङ्खिष्यध्वम्
उत्तम  एकवचनम्
मङ्खामि
मङ्ख्ये
ममङ्ख
ममङ्खे
मङ्खितास्मि
मङ्खिताहे
मङ्खिष्यामि
मङ्खिष्ये
मङ्खानि
मङ्ख्यै
अमङ्खम्
अमङ्ख्ये
मङ्खेयम्
मङ्ख्येय
मङ्ख्यासम्
मङ्खिषीय
अमङ्खिषम्
अमङ्खिषि
अमङ्खिष्यम्
अमङ्खिष्ये
उत्तम  द्विवचनम्
मङ्खावः
मङ्ख्यावहे
ममङ्खिव
ममङ्खिवहे
मङ्खितास्वः
मङ्खितास्वहे
मङ्खिष्यावः
मङ्खिष्यावहे
मङ्खाव
मङ्ख्यावहै
अमङ्खाव
अमङ्ख्यावहि
मङ्खेव
मङ्ख्येवहि
मङ्ख्यास्व
मङ्खिषीवहि
अमङ्खिष्व
अमङ्खिष्वहि
अमङ्खिष्याव
अमङ्खिष्यावहि
उत्तम  बहुवचनम्
मङ्खामः
मङ्ख्यामहे
ममङ्खिम
ममङ्खिमहे
मङ्खितास्मः
मङ्खितास्महे
मङ्खिष्यामः
मङ्खिष्यामहे
मङ्खाम
मङ्ख्यामहै
अमङ्खाम
अमङ्ख्यामहि
मङ्खेम
मङ्ख्येमहि
मङ्ख्यास्म
मङ्खिषीमहि
अमङ्खिष्म
अमङ्खिष्महि
अमङ्खिष्याम
अमङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
मङ्खतात् / मङ्खताद् / मङ्खतु
अमङ्खत् / अमङ्खद्
मङ्ख्यात् / मङ्ख्याद्
अमङ्खीत् / अमङ्खीद्
अमङ्खिष्यत् / अमङ्खिष्यद्
प्रथमा  द्विवचनम्
अमङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मङ्खतात् / मङ्खताद् / मङ्ख
मध्यम पुरुषः  द्विवचनम्
अमङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्