भ्लाश् - टुभ्लाशृँ दीप्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
भ्लाश्यते / भ्लाशते
दिशते
प्रथम पुरुषः  द्विवचनम्
भ्लाश्येते / भ्लाशेते
दिशेते
प्रथम पुरुषः  बहुवचनम्
भ्लाश्यन्ते / भ्लाशन्ते
दिशन्ते
मध्यम पुरुषः  एकवचनम्
भ्लाश्यसे / भ्लाशसे
दिशसे
मध्यम पुरुषः  द्विवचनम्
भ्लाश्येथे / भ्लाशेथे
दिशेथे
मध्यम पुरुषः  बहुवचनम्
भ्लाश्यध्वे / भ्लाशध्वे
दिशध्वे
उत्तम पुरुषः  एकवचनम्
भ्लाश्ये / भ्लाशे
दिशे
उत्तम पुरुषः  द्विवचनम्
भ्लाश्यावहे / भ्लाशावहे
दिशावहे
उत्तम पुरुषः  बहुवचनम्
भ्लाश्यामहे / भ्लाशामहे
दिशामहे
प्रथम पुरुषः  एकवचनम्
भ्लाश्यते / भ्लाशते
प्रथम पुरुषः  द्विवचनम्
भ्लाश्येते / भ्लाशेते
प्रथम पुरुषः  बहुवचनम्
भ्लाश्यन्ते / भ्लाशन्ते
मध्यम पुरुषः  एकवचनम्
भ्लाश्यसे / भ्लाशसे
मध्यम पुरुषः  द्विवचनम्
भ्लाश्येथे / भ्लाशेथे
मध्यम पुरुषः  बहुवचनम्
भ्लाश्यध्वे / भ्लाशध्वे
उत्तम पुरुषः  एकवचनम्
भ्लाश्ये / भ्लाशे
उत्तम पुरुषः  द्विवचनम्
भ्लाश्यावहे / भ्लाशावहे
उत्तम पुरुषः  बहुवचनम्
भ्लाश्यामहे / भ्लाशामहे