भ्लाश् - टुभ्लाशृँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भ्लाश्यते / भ्लाशते
भ्लाश्यते
भ्लेशे / बभ्लाशे
भ्लेशे / बभ्लाशे
भ्लाशिता
भ्लाशिता
भ्लाशिष्यते
भ्लाशिष्यते
भ्लाश्यताम् / भ्लाशताम्
भ्लाश्यताम्
अभ्लाश्यत / अभ्लाशत
अभ्लाश्यत
भ्लाश्येत / भ्लाशेत
भ्लाश्येत
भ्लाशिषीष्ट
भ्लाशिषीष्ट
अभ्लाशिष्ट
अभ्लाशि
अभ्लाशिष्यत
अभ्लाशिष्यत
प्रथम  द्विवचनम्
भ्लाश्येते / भ्लाशेते
भ्लाश्येते
भ्लेशाते / बभ्लाशाते
भ्लेशाते / बभ्लाशाते
भ्लाशितारौ
भ्लाशितारौ
भ्लाशिष्येते
भ्लाशिष्येते
भ्लाश्येताम् / भ्लाशेताम्
भ्लाश्येताम्
अभ्लाश्येताम् / अभ्लाशेताम्
अभ्लाश्येताम्
भ्लाश्येयाताम् / भ्लाशेयाताम्
भ्लाश्येयाताम्
भ्लाशिषीयास्ताम्
भ्लाशिषीयास्ताम्
अभ्लाशिषाताम्
अभ्लाशिषाताम्
अभ्लाशिष्येताम्
अभ्लाशिष्येताम्
प्रथम  बहुवचनम्
भ्लाश्यन्ते / भ्लाशन्ते
भ्लाश्यन्ते
भ्लेशिरे / बभ्लाशिरे
भ्लेशिरे / बभ्लाशिरे
भ्लाशितारः
भ्लाशितारः
भ्लाशिष्यन्ते
भ्लाशिष्यन्ते
भ्लाश्यन्ताम् / भ्लाशन्ताम्
भ्लाश्यन्ताम्
अभ्लाश्यन्त / अभ्लाशन्त
अभ्लाश्यन्त
भ्लाश्येरन् / भ्लाशेरन्
भ्लाश्येरन्
भ्लाशिषीरन्
भ्लाशिषीरन्
अभ्लाशिषत
अभ्लाशिषत
अभ्लाशिष्यन्त
अभ्लाशिष्यन्त
मध्यम  एकवचनम्
भ्लाश्यसे / भ्लाशसे
भ्लाश्यसे
भ्लेशिषे / बभ्लाशिषे
भ्लेशिषे / बभ्लाशिषे
भ्लाशितासे
भ्लाशितासे
भ्लाशिष्यसे
भ्लाशिष्यसे
भ्लाश्यस्व / भ्लाशस्व
भ्लाश्यस्व
अभ्लाश्यथाः / अभ्लाशथाः
अभ्लाश्यथाः
भ्लाश्येथाः / भ्लाशेथाः
भ्लाश्येथाः
भ्लाशिषीष्ठाः
भ्लाशिषीष्ठाः
अभ्लाशिष्ठाः
अभ्लाशिष्ठाः
अभ्लाशिष्यथाः
अभ्लाशिष्यथाः
मध्यम  द्विवचनम्
भ्लाश्येथे / भ्लाशेथे
भ्लाश्येथे
भ्लेशाथे / बभ्लाशाथे
भ्लेशाथे / बभ्लाशाथे
भ्लाशितासाथे
भ्लाशितासाथे
भ्लाशिष्येथे
भ्लाशिष्येथे
भ्लाश्येथाम् / भ्लाशेथाम्
भ्लाश्येथाम्
अभ्लाश्येथाम् / अभ्लाशेथाम्
अभ्लाश्येथाम्
भ्लाश्येयाथाम् / भ्लाशेयाथाम्
भ्लाश्येयाथाम्
भ्लाशिषीयास्थाम्
भ्लाशिषीयास्थाम्
अभ्लाशिषाथाम्
अभ्लाशिषाथाम्
अभ्लाशिष्येथाम्
अभ्लाशिष्येथाम्
मध्यम  बहुवचनम्
भ्लाश्यध्वे / भ्लाशध्वे
भ्लाश्यध्वे
भ्लेशिध्वे / बभ्लाशिध्वे
भ्लेशिध्वे / बभ्लाशिध्वे
भ्लाशिताध्वे
भ्लाशिताध्वे
भ्लाशिष्यध्वे
भ्लाशिष्यध्वे
भ्लाश्यध्वम् / भ्लाशध्वम्
भ्लाश्यध्वम्
अभ्लाश्यध्वम् / अभ्लाशध्वम्
अभ्लाश्यध्वम्
भ्लाश्येध्वम् / भ्लाशेध्वम्
भ्लाश्येध्वम्
भ्लाशिषीध्वम्
भ्लाशिषीध्वम्
अभ्लाशिढ्वम्
अभ्लाशिढ्वम्
अभ्लाशिष्यध्वम्
अभ्लाशिष्यध्वम्
उत्तम  एकवचनम्
भ्लाश्ये / भ्लाशे
भ्लाश्ये
भ्लेशे / बभ्लाशे
भ्लेशे / बभ्लाशे
भ्लाशिताहे
भ्लाशिताहे
भ्लाशिष्ये
भ्लाशिष्ये
भ्लाश्यै / भ्लाशै
भ्लाश्यै
अभ्लाश्ये / अभ्लाशे
अभ्लाश्ये
भ्लाश्येय / भ्लाशेय
भ्लाश्येय
भ्लाशिषीय
भ्लाशिषीय
अभ्लाशिषि
अभ्लाशिषि
अभ्लाशिष्ये
अभ्लाशिष्ये
उत्तम  द्विवचनम्
भ्लाश्यावहे / भ्लाशावहे
भ्लाश्यावहे
भ्लेशिवहे / बभ्लाशिवहे
भ्लेशिवहे / बभ्लाशिवहे
भ्लाशितास्वहे
भ्लाशितास्वहे
भ्लाशिष्यावहे
भ्लाशिष्यावहे
भ्लाश्यावहै / भ्लाशावहै
भ्लाश्यावहै
अभ्लाश्यावहि / अभ्लाशावहि
अभ्लाश्यावहि
भ्लाश्येवहि / भ्लाशेवहि
भ्लाश्येवहि
भ्लाशिषीवहि
भ्लाशिषीवहि
अभ्लाशिष्वहि
अभ्लाशिष्वहि
अभ्लाशिष्यावहि
अभ्लाशिष्यावहि
उत्तम  बहुवचनम्
भ्लाश्यामहे / भ्लाशामहे
भ्लाश्यामहे
भ्लेशिमहे / बभ्लाशिमहे
भ्लेशिमहे / बभ्लाशिमहे
भ्लाशितास्महे
भ्लाशितास्महे
भ्लाशिष्यामहे
भ्लाशिष्यामहे
भ्लाश्यामहै / भ्लाशामहै
भ्लाश्यामहै
अभ्लाश्यामहि / अभ्लाशामहि
अभ्लाश्यामहि
भ्लाश्येमहि / भ्लाशेमहि
भ्लाश्येमहि
भ्लाशिषीमहि
भ्लाशिषीमहि
अभ्लाशिष्महि
अभ्लाशिष्महि
अभ्लाशिष्यामहि
अभ्लाशिष्यामहि
प्रथम पुरुषः  एकवचनम्
भ्लाश्यते / भ्लाशते
भ्लाश्यताम् / भ्लाशताम्
अभ्लाश्यत / अभ्लाशत
भ्लाश्येत / भ्लाशेत
प्रथमा  द्विवचनम्
भ्लाश्येते / भ्लाशेते
भ्लेशाते / बभ्लाशाते
भ्लेशाते / बभ्लाशाते
भ्लाश्येताम् / भ्लाशेताम्
अभ्लाश्येताम् / अभ्लाशेताम्
भ्लाश्येयाताम् / भ्लाशेयाताम्
अभ्लाशिष्येताम्
अभ्लाशिष्येताम्
प्रथमा  बहुवचनम्
भ्लाश्यन्ते / भ्लाशन्ते
भ्लेशिरे / बभ्लाशिरे
भ्लेशिरे / बभ्लाशिरे
भ्लाश्यन्ताम् / भ्लाशन्ताम्
अभ्लाश्यन्त / अभ्लाशन्त
भ्लाश्येरन् / भ्लाशेरन्
मध्यम पुरुषः  एकवचनम्
भ्लाश्यसे / भ्लाशसे
भ्लेशिषे / बभ्लाशिषे
भ्लेशिषे / बभ्लाशिषे
भ्लाश्यस्व / भ्लाशस्व
अभ्लाश्यथाः / अभ्लाशथाः
भ्लाश्येथाः / भ्लाशेथाः
मध्यम पुरुषः  द्विवचनम्
भ्लाश्येथे / भ्लाशेथे
भ्लेशाथे / बभ्लाशाथे
भ्लेशाथे / बभ्लाशाथे
भ्लाश्येथाम् / भ्लाशेथाम्
अभ्लाश्येथाम् / अभ्लाशेथाम्
भ्लाश्येयाथाम् / भ्लाशेयाथाम्
अभ्लाशिष्येथाम्
अभ्लाशिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
भ्लाश्यध्वे / भ्लाशध्वे
भ्लेशिध्वे / बभ्लाशिध्वे
भ्लेशिध्वे / बभ्लाशिध्वे
भ्लाश्यध्वम् / भ्लाशध्वम्
अभ्लाश्यध्वम् / अभ्लाशध्वम्
भ्लाश्येध्वम् / भ्लाशेध्वम्
अभ्लाशिष्यध्वम्
अभ्लाशिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
भ्लाश्ये / भ्लाशे
भ्लाश्यै / भ्लाशै
अभ्लाश्ये / अभ्लाशे
भ्लाश्येय / भ्लाशेय
उत्तम पुरुषः  द्विवचनम्
भ्लाश्यावहे / भ्लाशावहे
भ्लेशिवहे / बभ्लाशिवहे
भ्लेशिवहे / बभ्लाशिवहे
भ्लाश्यावहै / भ्लाशावहै
अभ्लाश्यावहि / अभ्लाशावहि
भ्लाश्येवहि / भ्लाशेवहि
उत्तम पुरुषः  बहुवचनम्
भ्लाश्यामहे / भ्लाशामहे
भ्लेशिमहे / बभ्लाशिमहे
भ्लेशिमहे / बभ्लाशिमहे
भ्लाश्यामहै / भ्लाशामहै
अभ्लाश्यामहि / अभ्लाशामहि
भ्लाश्येमहि / भ्लाशेमहि