भ्राश् - टुभ्राशृँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भ्राश्यते / भ्राशते
भ्राश्यते
भ्रेशे / बभ्राशे
भ्रेशे / बभ्राशे
भ्राशिता
भ्राशिता
भ्राशिष्यते
भ्राशिष्यते
भ्राश्यताम् / भ्राशताम्
भ्राश्यताम्
अभ्राश्यत / अभ्राशत
अभ्राश्यत
भ्राश्येत / भ्राशेत
भ्राश्येत
भ्राशिषीष्ट
भ्राशिषीष्ट
अभ्राशिष्ट
अभ्राशि
अभ्राशिष्यत
अभ्राशिष्यत
प्रथम  द्विवचनम्
भ्राश्येते / भ्राशेते
भ्राश्येते
भ्रेशाते / बभ्राशाते
भ्रेशाते / बभ्राशाते
भ्राशितारौ
भ्राशितारौ
भ्राशिष्येते
भ्राशिष्येते
भ्राश्येताम् / भ्राशेताम्
भ्राश्येताम्
अभ्राश्येताम् / अभ्राशेताम्
अभ्राश्येताम्
भ्राश्येयाताम् / भ्राशेयाताम्
भ्राश्येयाताम्
भ्राशिषीयास्ताम्
भ्राशिषीयास्ताम्
अभ्राशिषाताम्
अभ्राशिषाताम्
अभ्राशिष्येताम्
अभ्राशिष्येताम्
प्रथम  बहुवचनम्
भ्राश्यन्ते / भ्राशन्ते
भ्राश्यन्ते
भ्रेशिरे / बभ्राशिरे
भ्रेशिरे / बभ्राशिरे
भ्राशितारः
भ्राशितारः
भ्राशिष्यन्ते
भ्राशिष्यन्ते
भ्राश्यन्ताम् / भ्राशन्ताम्
भ्राश्यन्ताम्
अभ्राश्यन्त / अभ्राशन्त
अभ्राश्यन्त
भ्राश्येरन् / भ्राशेरन्
भ्राश्येरन्
भ्राशिषीरन्
भ्राशिषीरन्
अभ्राशिषत
अभ्राशिषत
अभ्राशिष्यन्त
अभ्राशिष्यन्त
मध्यम  एकवचनम्
भ्राश्यसे / भ्राशसे
भ्राश्यसे
भ्रेशिषे / बभ्राशिषे
भ्रेशिषे / बभ्राशिषे
भ्राशितासे
भ्राशितासे
भ्राशिष्यसे
भ्राशिष्यसे
भ्राश्यस्व / भ्राशस्व
भ्राश्यस्व
अभ्राश्यथाः / अभ्राशथाः
अभ्राश्यथाः
भ्राश्येथाः / भ्राशेथाः
भ्राश्येथाः
भ्राशिषीष्ठाः
भ्राशिषीष्ठाः
अभ्राशिष्ठाः
अभ्राशिष्ठाः
अभ्राशिष्यथाः
अभ्राशिष्यथाः
मध्यम  द्विवचनम्
भ्राश्येथे / भ्राशेथे
भ्राश्येथे
भ्रेशाथे / बभ्राशाथे
भ्रेशाथे / बभ्राशाथे
भ्राशितासाथे
भ्राशितासाथे
भ्राशिष्येथे
भ्राशिष्येथे
भ्राश्येथाम् / भ्राशेथाम्
भ्राश्येथाम्
अभ्राश्येथाम् / अभ्राशेथाम्
अभ्राश्येथाम्
भ्राश्येयाथाम् / भ्राशेयाथाम्
भ्राश्येयाथाम्
भ्राशिषीयास्थाम्
भ्राशिषीयास्थाम्
अभ्राशिषाथाम्
अभ्राशिषाथाम्
अभ्राशिष्येथाम्
अभ्राशिष्येथाम्
मध्यम  बहुवचनम्
भ्राश्यध्वे / भ्राशध्वे
भ्राश्यध्वे
भ्रेशिध्वे / बभ्राशिध्वे
भ्रेशिध्वे / बभ्राशिध्वे
भ्राशिताध्वे
भ्राशिताध्वे
भ्राशिष्यध्वे
भ्राशिष्यध्वे
भ्राश्यध्वम् / भ्राशध्वम्
भ्राश्यध्वम्
अभ्राश्यध्वम् / अभ्राशध्वम्
अभ्राश्यध्वम्
भ्राश्येध्वम् / भ्राशेध्वम्
भ्राश्येध्वम्
भ्राशिषीध्वम्
भ्राशिषीध्वम्
अभ्राशिढ्वम्
अभ्राशिढ्वम्
अभ्राशिष्यध्वम्
अभ्राशिष्यध्वम्
उत्तम  एकवचनम्
भ्राश्ये / भ्राशे
भ्राश्ये
भ्रेशे / बभ्राशे
भ्रेशे / बभ्राशे
भ्राशिताहे
भ्राशिताहे
भ्राशिष्ये
भ्राशिष्ये
भ्राश्यै / भ्राशै
भ्राश्यै
अभ्राश्ये / अभ्राशे
अभ्राश्ये
भ्राश्येय / भ्राशेय
भ्राश्येय
भ्राशिषीय
भ्राशिषीय
अभ्राशिषि
अभ्राशिषि
अभ्राशिष्ये
अभ्राशिष्ये
उत्तम  द्विवचनम्
भ्राश्यावहे / भ्राशावहे
भ्राश्यावहे
भ्रेशिवहे / बभ्राशिवहे
भ्रेशिवहे / बभ्राशिवहे
भ्राशितास्वहे
भ्राशितास्वहे
भ्राशिष्यावहे
भ्राशिष्यावहे
भ्राश्यावहै / भ्राशावहै
भ्राश्यावहै
अभ्राश्यावहि / अभ्राशावहि
अभ्राश्यावहि
भ्राश्येवहि / भ्राशेवहि
भ्राश्येवहि
भ्राशिषीवहि
भ्राशिषीवहि
अभ्राशिष्वहि
अभ्राशिष्वहि
अभ्राशिष्यावहि
अभ्राशिष्यावहि
उत्तम  बहुवचनम्
भ्राश्यामहे / भ्राशामहे
भ्राश्यामहे
भ्रेशिमहे / बभ्राशिमहे
भ्रेशिमहे / बभ्राशिमहे
भ्राशितास्महे
भ्राशितास्महे
भ्राशिष्यामहे
भ्राशिष्यामहे
भ्राश्यामहै / भ्राशामहै
भ्राश्यामहै
अभ्राश्यामहि / अभ्राशामहि
अभ्राश्यामहि
भ्राश्येमहि / भ्राशेमहि
भ्राश्येमहि
भ्राशिषीमहि
भ्राशिषीमहि
अभ्राशिष्महि
अभ्राशिष्महि
अभ्राशिष्यामहि
अभ्राशिष्यामहि
प्रथम पुरुषः  एकवचनम्
भ्राश्यते / भ्राशते
भ्राश्यताम् / भ्राशताम्
अभ्राश्यत / अभ्राशत
भ्राश्येत / भ्राशेत
प्रथमा  द्विवचनम्
भ्राश्येते / भ्राशेते
भ्रेशाते / बभ्राशाते
भ्रेशाते / बभ्राशाते
भ्राश्येताम् / भ्राशेताम्
अभ्राश्येताम् / अभ्राशेताम्
भ्राश्येयाताम् / भ्राशेयाताम्
अभ्राशिष्येताम्
अभ्राशिष्येताम्
प्रथमा  बहुवचनम्
भ्राश्यन्ते / भ्राशन्ते
भ्रेशिरे / बभ्राशिरे
भ्रेशिरे / बभ्राशिरे
भ्राश्यन्ताम् / भ्राशन्ताम्
अभ्राश्यन्त / अभ्राशन्त
भ्राश्येरन् / भ्राशेरन्
मध्यम पुरुषः  एकवचनम्
भ्राश्यसे / भ्राशसे
भ्रेशिषे / बभ्राशिषे
भ्रेशिषे / बभ्राशिषे
भ्राश्यस्व / भ्राशस्व
अभ्राश्यथाः / अभ्राशथाः
भ्राश्येथाः / भ्राशेथाः
मध्यम पुरुषः  द्विवचनम्
भ्राश्येथे / भ्राशेथे
भ्रेशाथे / बभ्राशाथे
भ्रेशाथे / बभ्राशाथे
भ्राश्येथाम् / भ्राशेथाम्
अभ्राश्येथाम् / अभ्राशेथाम्
भ्राश्येयाथाम् / भ्राशेयाथाम्
अभ्राशिष्येथाम्
अभ्राशिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
भ्राश्यध्वे / भ्राशध्वे
भ्रेशिध्वे / बभ्राशिध्वे
भ्रेशिध्वे / बभ्राशिध्वे
भ्राश्यध्वम् / भ्राशध्वम्
अभ्राश्यध्वम् / अभ्राशध्वम्
भ्राश्येध्वम् / भ्राशेध्वम्
अभ्राशिष्यध्वम्
अभ्राशिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
भ्राश्ये / भ्राशे
भ्राश्यै / भ्राशै
अभ्राश्ये / अभ्राशे
भ्राश्येय / भ्राशेय
उत्तम पुरुषः  द्विवचनम्
भ्राश्यावहे / भ्राशावहे
भ्रेशिवहे / बभ्राशिवहे
भ्रेशिवहे / बभ्राशिवहे
भ्राश्यावहै / भ्राशावहै
अभ्राश्यावहि / अभ्राशावहि
भ्राश्येवहि / भ्राशेवहि
उत्तम पुरुषः  बहुवचनम्
भ्राश्यामहे / भ्राशामहे
भ्रेशिमहे / बभ्राशिमहे
भ्रेशिमहे / बभ्राशिमहे
भ्राश्यामहै / भ्राशामहै
अभ्राश्यामहि / अभ्राशामहि
भ्राश्येमहि / भ्राशेमहि