भ्रंश् - भ्रंशुँ अधःपतने दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अभ्रश्यत् / अभ्रश्यद्
अदाश्नोत् / अदाश्नोद्
अदिशत् / अदिशद्
प्रथम पुरुषः  द्विवचनम्
अभ्रश्यताम्
अदाश्नुताम्
अदिशताम्
प्रथम पुरुषः  बहुवचनम्
अभ्रश्यन्
अदाश्नुवन्
अदिशन्
मध्यम पुरुषः  एकवचनम्
अभ्रश्यः
अदाश्नोः
अदिशः
मध्यम पुरुषः  द्विवचनम्
अभ्रश्यतम्
अदाश्नुतम्
अदिशतम्
मध्यम पुरुषः  बहुवचनम्
अभ्रश्यत
अदाश्नुत
अदिशत
उत्तम पुरुषः  एकवचनम्
अभ्रश्यम्
अदाश्नवम्
अदिशम्
उत्तम पुरुषः  द्विवचनम्
अभ्रश्याव
अदाश्नुव
अदिशाव
उत्तम पुरुषः  बहुवचनम्
अभ्रश्याम
अदाश्नुम
अदिशाम
प्रथम पुरुषः  एकवचनम्
अभ्रश्यत् / अभ्रश्यद्
अदाश्नोत् / अदाश्नोद्
अदिशत् / अदिशद्
प्रथम पुरुषः  द्विवचनम्
अभ्रश्यताम्
अदाश्नुताम्
प्रथम पुरुषः  बहुवचनम्
अभ्रश्यन्
अदाश्नुवन्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्रश्यतम्
अदाश्नुतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अभ्रश्यम्
अदाश्नवम्
उत्तम पुरुषः  द्विवचनम्
अभ्रश्याव
उत्तम पुरुषः  बहुवचनम्
अभ्रश्याम