भ्रंश् - भ्रंशुँ - अधःपतने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भ्रश्यति
भ्रश्यते
बभ्रंश
बभ्रंशे
भ्रंशिता
भ्रंशिता
भ्रंशिष्यति
भ्रंशिष्यते
भ्रश्यतात् / भ्रश्यताद् / भ्रश्यतु
भ्रश्यताम्
अभ्रश्यत् / अभ्रश्यद्
अभ्रश्यत
भ्रश्येत् / भ्रश्येद्
भ्रश्येत
भ्रश्यात् / भ्रश्याद्
भ्रंशिषीष्ट
अभ्रशत् / अभ्रशद्
अभ्रंशि
अभ्रंशिष्यत् / अभ्रंशिष्यद्
अभ्रंशिष्यत
प्रथम  द्विवचनम्
भ्रश्यतः
भ्रश्येते
बभ्रंशतुः
बभ्रंशाते
भ्रंशितारौ
भ्रंशितारौ
भ्रंशिष्यतः
भ्रंशिष्येते
भ्रश्यताम्
भ्रश्येताम्
अभ्रश्यताम्
अभ्रश्येताम्
भ्रश्येताम्
भ्रश्येयाताम्
भ्रश्यास्ताम्
भ्रंशिषीयास्ताम्
अभ्रशताम्
अभ्रंशिषाताम्
अभ्रंशिष्यताम्
अभ्रंशिष्येताम्
प्रथम  बहुवचनम्
भ्रश्यन्ति
भ्रश्यन्ते
बभ्रंशुः
बभ्रंशिरे
भ्रंशितारः
भ्रंशितारः
भ्रंशिष्यन्ति
भ्रंशिष्यन्ते
भ्रश्यन्तु
भ्रश्यन्ताम्
अभ्रश्यन्
अभ्रश्यन्त
भ्रश्येयुः
भ्रश्येरन्
भ्रश्यासुः
भ्रंशिषीरन्
अभ्रशन्
अभ्रंशिषत
अभ्रंशिष्यन्
अभ्रंशिष्यन्त
मध्यम  एकवचनम्
भ्रश्यसि
भ्रश्यसे
बभ्रंशिथ
बभ्रंशिषे
भ्रंशितासि
भ्रंशितासे
भ्रंशिष्यसि
भ्रंशिष्यसे
भ्रश्यतात् / भ्रश्यताद् / भ्रश्य
भ्रश्यस्व
अभ्रश्यः
अभ्रश्यथाः
भ्रश्येः
भ्रश्येथाः
भ्रश्याः
भ्रंशिषीष्ठाः
अभ्रशः
अभ्रंशिष्ठाः
अभ्रंशिष्यः
अभ्रंशिष्यथाः
मध्यम  द्विवचनम्
भ्रश्यथः
भ्रश्येथे
बभ्रंशथुः
बभ्रंशाथे
भ्रंशितास्थः
भ्रंशितासाथे
भ्रंशिष्यथः
भ्रंशिष्येथे
भ्रश्यतम्
भ्रश्येथाम्
अभ्रश्यतम्
अभ्रश्येथाम्
भ्रश्येतम्
भ्रश्येयाथाम्
भ्रश्यास्तम्
भ्रंशिषीयास्थाम्
अभ्रशतम्
अभ्रंशिषाथाम्
अभ्रंशिष्यतम्
अभ्रंशिष्येथाम्
मध्यम  बहुवचनम्
भ्रश्यथ
भ्रश्यध्वे
बभ्रंश
बभ्रंशिध्वे
भ्रंशितास्थ
भ्रंशिताध्वे
भ्रंशिष्यथ
भ्रंशिष्यध्वे
भ्रश्यत
भ्रश्यध्वम्
अभ्रश्यत
अभ्रश्यध्वम्
भ्रश्येत
भ्रश्येध्वम्
भ्रश्यास्त
भ्रंशिषीध्वम्
अभ्रशत
अभ्रंशिढ्वम्
अभ्रंशिष्यत
अभ्रंशिष्यध्वम्
उत्तम  एकवचनम्
भ्रश्यामि
भ्रश्ये
बभ्रंश
बभ्रंशे
भ्रंशितास्मि
भ्रंशिताहे
भ्रंशिष्यामि
भ्रंशिष्ये
भ्रश्यानि
भ्रश्यै
अभ्रश्यम्
अभ्रश्ये
भ्रश्येयम्
भ्रश्येय
भ्रश्यासम्
भ्रंशिषीय
अभ्रशम्
अभ्रंशिषि
अभ्रंशिष्यम्
अभ्रंशिष्ये
उत्तम  द्विवचनम्
भ्रश्यावः
भ्रश्यावहे
बभ्रंशिव
बभ्रंशिवहे
भ्रंशितास्वः
भ्रंशितास्वहे
भ्रंशिष्यावः
भ्रंशिष्यावहे
भ्रश्याव
भ्रश्यावहै
अभ्रश्याव
अभ्रश्यावहि
भ्रश्येव
भ्रश्येवहि
भ्रश्यास्व
भ्रंशिषीवहि
अभ्रशाव
अभ्रंशिष्वहि
अभ्रंशिष्याव
अभ्रंशिष्यावहि
उत्तम  बहुवचनम्
भ्रश्यामः
भ्रश्यामहे
बभ्रंशिम
बभ्रंशिमहे
भ्रंशितास्मः
भ्रंशितास्महे
भ्रंशिष्यामः
भ्रंशिष्यामहे
भ्रश्याम
भ्रश्यामहै
अभ्रश्याम
अभ्रश्यामहि
भ्रश्येम
भ्रश्येमहि
भ्रश्यास्म
भ्रंशिषीमहि
अभ्रशाम
अभ्रंशिष्महि
अभ्रंशिष्याम
अभ्रंशिष्यामहि
प्रथम पुरुषः  एकवचनम्
भ्रश्यतात् / भ्रश्यताद् / भ्रश्यतु
अभ्रश्यत् / अभ्रश्यद्
भ्रश्येत् / भ्रश्येद्
भ्रश्यात् / भ्रश्याद्
अभ्रशत् / अभ्रशद्
अभ्रंशिष्यत् / अभ्रंशिष्यद्
प्रथमा  द्विवचनम्
अभ्रंशिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
भ्रश्यतात् / भ्रश्यताद् / भ्रश्य
मध्यम पुरुषः  द्विवचनम्
अभ्रंशिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्रंशिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्